< romiNaH 3 >
1 apara ncha yihUdinaH kiM shreShThatvaM? tathA tvakChedasya vA kiM phalaM?
(किछ लोक पुछ़तन) यहूदी केरि कुन बड़याई, या खतनेरो कुन फैइदो?
2 sarvvathA bahUni phalAni santi, visheShata Ishvarasya shAstraM tebhyo. adIyata|
हर किसमे सेइं बड़ू किछ। पेइलू त इन कि सारू परमेशरेरू वचन तैन सोंफू।
3 kaishchid avishvasane kR^ite teShAm avishvasanAt kim Ishvarasya vishvAsyatAyA hAnirutpatsyate?
अगर किछ यहूदी परमेशरे कां ईमानदार न निस्से त कुन भोवं? कुन तैन केरे ईमानदार न राने सेइं परमेशर तैन केरे लेइ अपने वादे पूरे केरने मां झूठो भोव?
4 kenApi prakAreNa nahi| yadyapi sarvve manuShyA mithyAvAdinastathApIshvaraH satyavAdI| shAstre yathA likhitamAste, atastvantu svavAkyena nirddoSho hi bhaviShyasi| vichAre chaiva niShpApo bhaviShyasi na saMshayaH|
नईं, कधे नईं! बल्के परमेशर हमेशा सच़ ज़ोते, ते हर अक मैन्हु झूठो भोव, ज़ेन्च़रे पवित्रशास्त्रे मां परमेशरेरे बारे मां लिखोरूए, “ज़ैस सेइं तू एपनी गल्लन मां धर्मी भोस, ते इन्साफेरे वक्ते तीं ज़ींत मैल्ले।”
5 asmAkam anyAyena yadIshvarasya nyAyaH prakAshate tarhi kiM vadiShyAmaH? ahaM mAnuShANAM kathAmiva kathAM kathayAmi, IshvaraH samuchitaM daNDaM dattvA kim anyAyI bhaviShyati?
अगर इश्शां बुरां कम्मां परमेशरेरी धार्मिकता ठहराते, त अस कुन ज़ोम? कुन इन कि परमेशर क्रोध केरते ते असन सज़ा देते। (इन अवं इन्सानेरी रीति पुड़ ज़ोताईं)।
6 itthaM na bhavatu, tathA satIshvaraH kathaM jagato vichArayitA bhaviShyati?
नईं, कधे नईं! अगर परमेशर इश्शो यहूदी केरो इन्साफ रोड़े च़ारे न केरेलो, त तै किजो दुनियारो इन्साफ केरेलो?
7 mama mithyAvAkyavadanAd yadIshvarasya satyatvena tasya mahimA varddhate tarhi kasmAdahaM vichAre. aparAdhitvena gaNyo bhavAmi?
किछ ज़ोतन, अगर मेरे झूठेरे वजाई सेइं परमेशरेरी सच़्च़ाई बांदी भोतीए ते तैसेरी महिमा भोतीए, त फिरी किजो पैपी केरो ज़ेरो मीं पुड़ हुक्म दित्तो गाते?
8 ma NgalArthaM pApamapi karaNIyamiti vAkyaM tvayA kuto nochyate? kintu yairuchyate te nitAntaM daNDasya pAtrANi bhavanti; tathApi tadvAkyam asmAbhirapyuchyata ityasmAkaM glAniM kurvvantaH kiyanto lokA vadanti|
“एज्जा, अस बुराई केरम, कि इस सेइं भलाई पैदा भोए?” पन असन पुड़ दोष भी लव गाते, ते केत्रे ज़ोतन, कि एन केरू भी एने ज़ोनू आए। पन एरे ज़ेरेन पुड़ दोष लानो ठीक आए।
9 anyalokebhyo vayaM kiM shreShThAH? kadAchana nahi yato yihUdino. anyadeshinashcha sarvvaeva pApasyAyattA ityasya pramANaM vayaM pUrvvam adadAma|
त फिरी अस कुन ज़ोम? कुन अस यहूदी होरन करां रोड़ेम? नईं, कधी नईं; किजोकि असेईं यहूदी लोकन पुड़ ते गैर यहूदी लोकन पुड़ ई दोष लोरोए, कि तैना सारे पापेरे कब्ज़े मां आन।
10 lipi ryathAste, naikopi dhArmmiko janaH|
ज़ेन्च़रे पवित्रशास्त्रे मां लिखोरूए, “कोई परमेशरेरे सामने धर्मी नईं, अक भी नईं।
11 tathA j nAnIshvaraj nAnI mAnavaH kopi nAsti hi|
कोई सच़्च़े समझ़दार नईं, कोई परमेशरे तोपने बालो नईं।
12 vimArgagAminaH sarvve sarvve duShkarmmakAriNaH| eko janopi no teShAM sAdhukarmma karoti cha|
सारे परमेशरे करां दूर भोरेन, सारे निकम्मे बनोरेन, कोई भलाई केरनेबालो नईं, अक भी नईं।
13 tathA teShAntu vai kaNThA anAvR^itashmashAnavat| stutivAdaM prakurvvanti jihvAbhiste tu kevalaM| teShAmoShThasya nimne tu viShaM tiShThati sarppavat|
तैन केरू गल खुल्ली कब्रे, तैनेईं अपने ऐशी सेइं धोखो दित्तो, तैन केरे ओठन पुड़ सप्पां केरू ज़ेरे।
14 mukhaM teShAM hi shApena kapaTena cha pUryyate|
ते तैन केरू भाषण लानती, ते ट्लिठे सेइं भेरतांए।
15 raktapAtAya teShAM tu padAni kShipragAni cha|
तैन केरे पव खून केरने लेइ तेज़न।
16 pathi teShAM manuShyANAM nAshaH kleshashcha kevalaH|
तैना ज़ेरां भी गातन तुबाही ते कलेश तैन पत्ती गाते।
17 te janA nahi jAnanti panthAnaM sukhadAyinaM|
तैन न ज़ानन् शैन्ति सेइं केन्च़रां ज़ीतन।
18 parameshAd bhayaM yattat tachchakShuShoragocharaM|
तैन मां परमेशरेरो डर बिलकुल भी नईं।”
19 vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lokAn uddishya likhatIti vayaM jAnImaH| tato manuShyamAtro niruttaraH san Ishvarasya sAkShAd aparAdhI bhavati|
अस ज़ानतम, कि मूसेरो कानून ज़ैन किछ ज़ोते, तैन्ने सेइं ज़ोते, ज़ैना तैस मन्तन, एल्हेरेलेइ कि केन्ची कां कोई बहानो न भोए, ते सारी दुनिया परमेशरेरे सज़ारे लायिक भोए।
20 ataeva vyavasthAnurUpaiH karmmabhiH kashchidapi prANIshvarasya sAkShAt sapuNyIkR^ito bhavituM na shakShyati yato vyavasthayA pApaj nAnamAtraM jAyate|
किजोकि मूसेरे कानूनेरे मुताबिक कम्मां केरने सेइं कोई मैन्हु परमेशरेरे सामने धर्मी नईं भोनो, एल्हेरेलेइ कि मूसेरे कानूने सेइं पिशान भोतीए कि अस पापी आम।
21 kintu vyavasthAyAH pR^ithag IshvareNa deyaM yat puNyaM tad vyavasthAyA bhaviShyadvAdigaNasya cha vachanaiH pramANIkR^itaM sad idAnIM prakAshate|
पन हुनी बगैर मूसेरो कानून मन्ने सेइं तै धार्मिकता बांदी भोरीए ज़ै परमेशरेरे तरफां एइतीए, ज़ेसेरे बारे मां मूसेरे कानूने ते नेबी केरि किबातन मां लिखोरूए।
22 yIshukhrIShTe vishvAsakaraNAd IshvareNa dattaM tat puNyaM sakaleShu prakAshitaM sat sarvvAn vishvAsinaH prati varttate|
मतलब परमेशरेरी तै धार्मिकता ज़ै यीशु मसीह पुड़ विश्वास केरनेबालां केरे लेइए; किजोकि तैन मां किछ भेद भाव नईं।
23 teShAM kopi prabhedo nAsti, yataH sarvvaeva pApina IshvarIyatejohInAshcha jAtAH|
एल्हेरेलेइ कि सेब्भेईं पाप कियो, ते तैस महिमा करां दूर आन ज़ै परमेशर देते।
24 ta IshvarasyAnugrahAd mUlyaM vinA khrIShTakR^itena paritrANena sapuNyIkR^itA bhavanti|
पन परमेशरे अपने अनुग्रहे सेइं अस पापां केरि सज़ाई करां यीशु मसीहेरे ज़िरिये छुटाए ते मुफ्ते मां धर्मी ठहराए।
25 yasmAt svashoNitena vishvAsAt pApanAshako balI bhavituM sa eva pUrvvam IshvareNa nishchitaH, ittham IshvarIyasahiShNutvAt purAkR^itapApAnAM mArjjanakaraNe svIyayAthArthyaM tena prakAshyate,
परमेशरे मसीहेरे खूनेरे वजाई सेइं अक एरो छुटकारो ठहराव, ज़ै विश्वास केरने सेइं फैइदामंद भोते, कि ज़ैना पाप पेइले केरे, ते ज़ैना परमेशरे अपने बर्दाशती सेइं टाले; तैन केरे बारे मां तै अपनि धार्मिकता बांदी केरते।
26 varttamAnakAlIyamapi svayAthArthyaM tena prakAshyate, aparaM yIshau vishvAsinaM sapuNyIkurvvannapi sa yAthArthikastiShThati|
बल्के इस्से वक्ते तैसेरी धार्मिकता बांदी भोए; कि ज़ैस सेइं तै एप्पू धर्मी ठहरे, ते ज़ै यीशु पुड़ विश्वास केरे, तैसेरो धर्मी ठहराने बालो भोए।
27 tarhi kutrAtmashlAghA? sA dUrIkR^itA; kayA vyavasthayA? kiM kriyArUpavyavasthayA? itthaM nahi kintu tat kevalavishvAsarUpayA vyavasthayaiva bhavati|
ते घमण्ड केरनू कोड़ि राव? तैसेरी त ठारे नईं। कोस कानूनेरे वजाई सेइं? कुन मूसेरो कानून मन्ने सेइं? नईं, बल्के विश्वासेरे वजाई सेइं।
28 ataeva vyavasthAnurUpAH kriyA vinA kevalena vishvAsena mAnavaH sapuNyIkR^ito bhavituM shaknotItyasya rAddhAntaM darshayAmaH|
एल्हेरेलेइ अस ज़ानतम, कि मैन्हु मूसेरो कानूनेरे मुताबिक कम्मां केरनेरे बगैर यीशु मसीह पुड़ विश्वास केरने सेइं धर्मी भोते।
29 sa kiM kevalayihUdinAm Ishvaro bhavati? bhinnadeshinAm Ishvaro na bhavati? bhinnadeshinAmapi bhavati;
कुन परमेशर सिर्फ यहूदी केरोए? कुन गैर कौमां केरो नईं? हाँ गैर कौमां केरो भी आए।
30 yasmAd eka Ishvaro vishvAsAt tvakChedino vishvAsenAtvakChedinashcha sapuNyIkariShyati|
किजोकि अक्के परमेशरे, ज़ै खतने बालन भी विश्वासे सेइं, ते ज़ैन केरो खतनो नईं भोरो तैन भी विश्वासे सेइं धर्मी ठहरालो।
31 tarhi vishvAsena vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma eva|
ते कुन अस विश्वासे सेइं मूसेरे कानूने रद केरतम? नईं, कधे नईं; बल्के मूसेरे कानूने बनोरू रखतम।