< romiNaH 16 >
1 kiMkrIyAnagarIyadharmmasamAjasya parichArikA yA phaibInAmikAsmAkaM dharmmabhaginI tasyAH kR^ite. ahaM yuShmAn nivedayAmi,
अवं तुसन सेइं फीबेरे बारे मां, ज़ै इश्शी विश्वासी बेइने ते किंख्रिया नगरेरे कलीसियारी सेवकाए, अवं चाताईं तुस तैसेरी इज़्ज़त केरा।
2 yUyaM tAM prabhumAshritAM vij nAya tasyA AtithyaM pavitralokArhaM kurudhvaM, yuShmattastasyA ya upakAro bhavituM shaknoti taM kurudhvaM, yasmAt tayA bahUnAM mama chopakAraH kR^itaH|
कि तुस ज़ेन्च़रे पवित्र लोकन सेइं कियेरू लोड़े, तैस प्रभु मां कबूल केरा; ते ज़ैस गल्ली मां तैस तुसन करां केन्चेरी मद्दतरी ज़रूरत भोए, तैसेरी मद्दत केरा; किजोकि तै भी बड़ां केरि मद्दत केरनेबाली बल्के मेरी भी मद्दत केरनेबाली भोरीए।
3 apara ncha khrIShTasya yIshoH karmmaNi mama sahakAriNau mama prANarakShArtha ncha svaprANAn paNIkR^itavantau yau priShkillAkkilau tau mama namaskAraM j nApayadhvaM|
प्रिस्किल्ला ते अक्विला ज़ैना प्रभु यीशु मसीह मां मेरे मद्दगारन, नमस्कार।
4 tAbhyAm upakArAptiH kevalaM mayA svIkarttavyeti nahi bhinnadeshIyaiH sarvvadharmmasamAjairapi|
तैनेईं मेरे जान बच़ानेरे लेइ अपनि जान खतरे मां रखोरि थी। सिर्फ अवं ए नईं, बल्के गैर कौमां केरि सैरी कलीसियां भी तैन केरू शुक्र केरतिन।
5 apara ncha tayo rgR^ihe sthitAn dharmmasamAjalokAn mama namaskAraM j nApayadhvaM| tadvat AshiyAdeshe khrIShTasya pakShe prathamajAtaphalasvarUpo ya ipenitanAmA mama priyabandhustamapi mama namaskAraM j nApayadhvaM|
ते तैस कलीसिया भी नमस्कार ज़ैना तैन केरे घरे मां अकोट्ठी भोतीए। मेरे ट्लारे इपैनितुसे भी ज़ै आसिया इलाकेरो मसीह पुड़ विश्वास केरनेबालो पेइलो विश्वासी ए, नमस्कार।
6 aparaM bahushrameNAsmAn asevata yA mariyam tAmapi namaskAraM j nApayadhvaM|
मरियम ज़ैसां तुश्शे लेइ बड़ी मेहनत केरि, नमस्कार।
7 apara ncha preriteShu khyAtakIrttI madagre khrIShTAshritau mama svajAtIyau sahabandinau cha yAvAndranIkayUniyau tau mama namaskAraM j nApayadhvaM|
अन्द्रुनीकुस ते यूनियासे ज़ै मेरो कुटमेरोए, ते मीं सेइं साथी कैद भोरो थियो, ते प्रेरितन मां मुशूर, ते मीं करां पेइले मसीह मां थी, नमस्कार।
8 tathA prabhau matpriyatamam Ampliyamapi mama namaskAraM j nApayadhvaM|
अम्पलियातुसे, ज़ै प्रभु मां मेरो ट्लारोए, नमस्कार।
9 aparaM khrIShTasevAyAM mama sahakAriNam UrbbANaM mama priyatamaM stAkhu ncha mama namaskAraM j nApayadhvaM|
उरबानुसे, ज़ै मसीह मां इश्शो मद्दतगार, ते मेरे ट्लारो इस्तखुसे नमस्कार।
10 aparaM khrIShTena parIkShitam ApilliM mama namaskAraM vadata, AriShTabUlasya parijanAMshcha mama namaskAraM j nApayadhvaM|
अपिल्लेसे ज़ै मसीह मां ईमानदार निस्सो, नमस्कार। अरिस्तुबुलुस ते तैसेरे टब्बरे जो नमस्कार।
11 aparaM mama j nAtiM herodiyonaM mama namaskAraM vadata, tathA nArkisasya parivArANAM madhye ye prabhumAshritAstAn mama namaskAraM vadata|
मेरे कुटमेरे हेरोदियोने नमस्कार। नरकिस्सुसेरे टब्बरे ज़ैना लोक प्रभु मां आन, तैन नमस्कार।
12 aparaM prabhoH sevAyAM parishramakAriNyau truphenAtruphoShe mama namaskAraM vadata, tathA prabhoH sevAyAm atyantaM parishramakAriNI yA priyA parShistAM namaskAraM j nApayadhvaM|
त्रूफैना ते त्रूफोसा ज़ैन कुआन्शेईं प्रभु मां बड़ी मेहनत की, नमस्कार। ट्लारी मसीही बेइन पिरसिस ज़ैसां प्रभु मां बड़ी मेहनत की नमस्कार।
13 aparaM prabhorabhiruchitaM rUphaM mama dharmmamAtA yA tasya mAtA tAmapi namaskAraM vadata|
रूफुसे ज़ै प्रभु मां च़ुनोरोए, ते तैसेरी अम्मा ज़ै मेरी अम्मारी ज़ेरि ए, दुइयन नमस्कार।
14 aparam asuMkR^itaM phligonaM harmmaM pAtrabaM harmmim eteShAM sa NgibhrAtR^igaNa ncha namaskAraM j nApayadhvaM|
असुंक्रितुस ते फिलगोन ते हिर्मास ते पत्रुबास ते हर्मास ते तैन केरे सैथी विश्वासी लोकन नमस्कार।
15 aparaM philalago yUliyA nIriyastasya bhaginyalumpA chaitAn etaiH sArddhaM yAvantaH pavitralokA Asate tAnapi namaskAraM j nApayadhvaM|
फिलुलुगुस ते यूलिया ते नेर्युस ते तैसेरी बेइन, ते उलुम्पास ते तैन केरे साथी सब परमेशरेरे लोकन नमस्कार।
16 yUyaM parasparaM pavitrachumbanena namaskurudhvaM| khrIShTasya dharmmasamAjagaNo yuShmAn namaskurute|
मसीहेरे प्यारे सेइं एक्की होरि जो नमस्कार केरा। तुसन भी मसीहेरे सैरी कलीसियारे तरफां नमस्कार।
17 he bhrAtaro yuShmAn vinaye. ahaM yuShmAbhi ryA shikShA labdhA tAm atikramya ye vichChedAn vighnAMshcha kurvvanti tAn nishchinuta teShAM sa NgaM varjayata cha|
हुनी हे ढ्लाव ते बेइनव, अवं तुसन कां बिनती केरताईं, कि ज़ैना लोक तैस शिक्षारे खलाफ ज़ै तुसन मांए, खलबली बनातन, ते ठोकर खानेरी वजा भोतन, तैन करां खबरदार राथ; ते तैन करां दूर राथ।
18 yatastAdR^ishA lokA asmAkaM prabho ryIshukhrIShTasya dAsA iti nahi kintu svodarasyaiva dAsAH; aparaM praNayavachanai rmadhuravAkyaishcha saralalokAnAM manAMsi mohayanti|
किजोकि एरे लोक इश्शे प्रभु यीशु मसीहेरी नईं, पन अपने फैइदेरे लेइ सेवा केरतन; ते तैना रोड़ी-रोड़ी गल्लां केरतन ते चापलूसी सेइं सिधे सादे लोकन धोखो देतन।
19 yuShmAkam Aj nAgrAhitvaM sarvvatra sarvvai rj nAtaM tato. ahaM yuShmAsu sAnando. abhavaM tathApi yUyaM yat satj nAnena j nAninaH kuj nAne chAtatparA bhaveteti mamAbhilAShaH|
तुश्शे हुक्म मन्नेरे बारे मां सेब्भी लोकन पतो च़लोरोए; एल्हेरेलेइ अवं तुश्शे बारे मां आनन्द केरताईं; पन अवं इन चाताईं, कि तुस भलाई केरनेरे लेइ अक्लमन्द बना, पन बुराई केरनेरे लेइ सादे बना।
20 adhikantu shAntidAyaka IshvaraH shaitAnam avilambaM yuShmAkaM padAnAm adho marddiShyati| asmAkaM prabhu ryIshukhrIShTo yuShmAsu prasAdaM kriyAt| iti|
शान्ति देनेबालो परमेशर शैताने जल्दी तुश्शे पवन सेइं ड्लेन्च़ालो। इश्शे प्रभु यीशु मसीहेरो अनुग्रह तुसन पुड़ भोतो राए।
21 mama sahakArI tImathiyo mama j nAtayo lUkiyo yAson sosipAtrashcheme yuShmAn namaskurvvante|
तीमुथियुस ज़ै मीं सेइं साथी कम केरते, ते लूकियुस ते यासोन ते सोसिपत्रुस मेरे कुटुमबी केरे तरफां तुसन नमस्कार।
22 aparam etatpatralekhakastarttiyanAmAhamapi prabho rnAmnA yuShmAn namaskaromi|
मेरे चिट्ठी लिखने बाले तिरतियुसेरू प्रभु मां तुसन नमस्कार।
23 tathA kR^itsnadharmmasamAjasya mama chAtithyakArI gAyo yuShmAn namaskaroti| aparam etannagarasya dhanarakShaka irAstaH kkArttanAmakashchaiko bhrAtA tAvapi yuShmAn namaskurutaH|
गयुस भी तुसन नमस्कार ज़ोते ज़ेसेरे घरे मां अवं राताईं, तैड़ी कलीसियारे लोक अकोट्ठे भोतन। इरास्तुस ज़ै नगरेरो भण्डारीए, ते ढ्ला क्वारतुसेरू तुसन नमस्कार।
24 asmAkaM prabhu ryIshukhrIShTA yuShmAsu sarvveShu prasAdaM kriyAt| iti|
अवं प्रार्थना केरताईं, इश्शे प्रभु यीशु मसीहेरो अनुग्रह तुसन पुड़ भोतो राए। आमीन।
25 pUrvvakAlikayugeShu prachChannA yA mantraNAdhunA prakAshitA bhUtvA bhaviShyadvAdilikhitagranthagaNasya pramANAd vishvAsena grahaNArthaM sadAtanasyeshvarasyAj nayA sarvvadeshIyalokAn j nApyate, (aiōnios )
हुनी तुसन ज़ै खुशखबरी मीं प्रचार की, मतलब यीशु मसीहेरे प्रचारेरे मुताबिक विश्वासे मां मज़बूत केरि बटते, तैस भेदेरे प्रकाशेरे मुताबिक ज़ै बड़े पेइलो देंतो छ़प्पोरो राव। (aiōnios )
26 tasyA mantraNAyA j nAnaM labdhvA mayA yaH susaMvAdo yIshukhrIShTamadhi prachAryyate, tadanusArAd yuShmAn dharmme susthirAn karttuM samartho yo. advitIyaH (aiōnios )
पन हुनी बांदो भोइतां सनातन परमेशरेरे हुक्मे सेइं नेबी केरे किताबां केरे ज़िरिये सेब्भी कौमन ज़ोवरोए, कि तैना विश्वासेरे ज़िरिये सेइं हुक्म मन्नेबाले भोइ गान। (aiōnios )
27 sarvvaj na Ishvarastasya dhanyavAdo yIshukhrIShTena santataM bhUyAt| iti| (aiōn )
तैस्से एक्की बड़े अक्लमन्द परमेशरेरी यीशु मसीहेरे ज़िरिये सदा महिमा भोती राए। आमीन। (aiōn )