< romiNaH 13 >
1 yuShmAkam ekaikajanaH shAsanapadasya nighno bhavatu yato yAni shAsanapadAni santi tAni sarvvANIshvareNa sthApitAni; IshvaraM vinA padasthApanaM na bhavati|
Hinglu boeih loh saithainah neh a tanglue soah boengai saeh. Pathen lamlong pawt koinih saithainah te om mahpawh. Te rhoek tah Pathen loh a phueng tih a nuen rhoek ni.
2 iti hetoH shAsanapadasya yat prAtikUlyaM tad IshvarIyanirUpaNasya prAtikUlyameva; aparaM ye prAtikUlyam Acharanti te sveShAM samuchitaM daNDaM svayameva ghaTayante|
Te dongah saithainah aka khueh te aka pakai tah Pathen kah hoihaengnah ni a. kamkaih. Aka kamkaih rhoek long khaw amamih ni laitloeknah a yook eh.
3 shAstA sadAchAriNAM bhayaprado nahi durAchAriNAmeva bhayaprado bhavati; tvaM kiM tasmAn nirbhayo bhavitum ichChasi? tarhi satkarmmAchara, tasmAd yasho lapsyase,
Boe then hamla boei rhoek te rhihnah om pawt dae boethae ham tah om. Saithainah aka khueh te rhih na ngaih pawt atah a then te na saii vetih anih kah thangthennah na dang ni.
4 yatastava sadAcharaNAya sa Ishvarasya bhR^ityo. asti| kintu yadi kukarmmAcharasi tarhi tvaM sha Nkasva yataH sa nirarthakaM kha NgaM na dhArayati; kukarmmAchAriNaM samuchitaM daNDayitum sa Ishvarasya daNDadabhR^itya eva|
Pathen kah tueihyoeih tah nang ham a then la om. Tedae thae na saii atah rhih pai. Pathen kah tueihyoeih la a om dongah cunghang te pom yoe mahpawh. Thae aka saii te kosi neh a thuung ni.
5 ataeva kevaladaNDabhayAnnahi kintu sadasadbodhAdapi tasya vashyena bhavitavyaM|
Te dongah kosi dongah bueng pawt tih mingcimnah nen khaw boengai ham a kueknah om.
6 etasmAd yuShmAkaM rAjakaradAnamapyuchitaM yasmAd ye karaM gR^ihlanti ta Ishvarasya ki NkarA bhUtvA satatam etasmin karmmaNi niviShTAstiShThanti|
He dongah mangmu khaw na thoh uh. Pathen kah bibikung rhoek tah te te aka khuituk la om uh.
7 asmAt karagrAhiNe karaM datta, tathA shulkagrAhiNe shulkaM datta, aparaM yasmAd bhetavyaM tasmAd bibhIta, yashcha samAdaraNIyastaM samAdriyadhvam; itthaM yasya yat prApyaM tat tasmai datta|
Docanah te boeih thuung. mangmu te mangmu la, lamkhong te lamkhong la pae, rhihnah tueng te rhihnah, hinyahnah tueng te hinyahnah khueh.
8 yuShmAkaM parasparaM prema vinA. anyat kimapi deyam R^iNaM na bhavatu, yato yaH parasmin prema karoti tena vyavasthA sidhyati|
Khat neh khat te lungnah pawt atah laiba loeng loeng boeh. Hlang tloe aka lungnah long ni olkhueng te a soep sak.
9 vastutaH paradArAn mA gachCha, narahatyAM mA kArShIH, chairyyaM mA kArShIH, mithyAsAkShyaM mA dehi, lobhaM mA kArShIH, etAH sarvvA Aj nA etAbhyo bhinnA yA kAchid Aj nAsti sApi svasamIpavAsini svavat prema kurvvityanena vachanena veditA|
Te long te samphaih boeh, hlang ngawn boeh, huencan boeh, nai boeh a ti. Tedae mebang a tloe olpaek khaw he olka ah cuii coeng. Te khuiah, “Na imben te namah bangla lungnah,” a ti.
10 yataH prema samIpavAsino. ashubhaM na janayati tasmAt premnA sarvvA vyavasthA pAlyate|
Lungnah loh imben te a thae la a saii pawt dongah lungnah tah olkhueng a soepnah ni.
11 pratyayIbhavanakAle. asmAkaM paritrANasya sAmIpyAd idAnIM tasya sAmIpyam avyavahitaM; ataH samayaM vivichyAsmAbhiH sAmpratam avashyameva nidrAto jAgarttavyaM|
Te phoeiah a tue he ming uh. Ih kung lamloh na thoh ham tue coeng ni. N'tangnah vaengkah lakah khangnah loh mamih m'phatawt coeng.
12 bahutarA yAminI gatA prabhAtaM sannidhiM prAptaM tasmAt tAmasIyAH kriyAH parityajyAsmAbhi rvAsarIyA sajjA paridhAtavyA|
Khoyin loh puh tih khothaih tah yoei coeng. Te dongah yinnah khuikah khoboe te duul uh sih lamtah vangnah kah pumcumnah te bai uh sih.
13 ato heto rvayaM divA vihitaM sadAcharaNam AchariShyAmaH| ra Ngaraso mattatvaM lampaTatvaM kAmukatvaM vivAda IrShyA chaitAni parityakShyAmaH|
Khothaih vaengkah bangla tluek tluek cet uh sih. Omngaihlawnnah neh rhuihahnah nen moenih, ihnah neh omthenbawn nen moenih, tohhaemnah neh kohlopnah nen moenih.
14 yUyaM prabhuyIshukhrIShTarUpaM parichChadaM paridhaddhvaM sukhAbhilAShapUraNAya shArIrikAcharaNaM mAcharata|
Tedae Boeipa Jesuh Khrih te bai uh lamtah khokhannah te pumsa kah hoehhamnah ham saii boeh.