< romiNaH 10 >

1 he bhrAtara isrAyelIyalokA yat paritrANaM prApnuvanti tadahaM manasAbhilaShan Ishvarasya samIpe prArthaye|
Ka püie aw, Isarele küikyana ami yahnak thei vaia, ka mlunga ngjak'hlüa kyase, Pamhnama veia ka ktaiyüki.
2 yata Ishvare teShAM cheShTA vidyata ityatrAhaM sAkShyasmi; kintu teShAM sA cheShTA saj nAnA nahi,
Ksingnak kcang am ta u sepi Pamhnam da aktäa ktha nakie tia ka ning jah mtheh veng.
3 yatasta IshvaradattaM puNyam avij nAya svakR^itapuNyaM sthApayitum cheShTamAnA Ishvaradattasya puNyasya nighnatvaM na svIkurvvanti|
Pamhnam naw amät am a jah ngsungpyunsak cun am ksing u, acuna hnün üng amimäta lam pyangei u lü Pamhnam naw khyang a jah ngsungpyunsaka k'uma am law u.
4 khrIShTa ekaikavishvAsijanAya puNyaM dAtuM vyavasthAyAH phalasvarUpo bhavati|
Khritaw cun jumeikie naküt naw ngsungpyunnak ami yah vaia Khritaw naw thum dütsaki.
5 vyavasthApAlanena yat puNyaM tat mUsA varNayAmAsa, yathA, yo janastAM pAlayiShyati sa taddvArA jIviShyati|
Mosi naw a yuka mawng ta Thum kcangnaki cun Pamhnam naw ngsungpyunsak khai, “Thuma pyen naküt cun ngaiki ta xüng khai” a ti.
6 kintu pratyayena yat puNyaM tad etAdR^ishaM vAkyaM vadati, kaH svargam Aruhya khrIShTam avarohayiShyati?
Cangcim naw jumeinak am ngsungpyunnak a pyen cun hin ni, “Khankhawa u kai khai? (Acun cun khritaw kyum lawpüi khai kyaki)
7 ko vA pretalokam avaruhya khrIShTaM mR^itagaNamadhyAd AneShyatIti vAk manasi tvayA na gaditavyA| (Abyssos g12)
“Mcea u kyum khai? (Acun cun thihnak üngka naw khritaw lawpüi khai tinaka kyaki) tia na ngthäh khai aw? (Abyssos g12)
8 tarhi kiM bravIti? tad vAkyaM tava samIpastham arthAt tava vadane manasi chAste, tachcha vAkyam asmAbhiH prachAryyamANaM vishvAsasya vAkyameva|
Acunüng, pyen be tü lü, “Ngthu naw ni k’et ve, na mka ja na mlung k'uma ve ve” a ti; acun cun jumnaka ngthu kami sang khawi,
9 vastutaH prabhuM yIshuM yadi vadanena svIkaroShi, tatheshvarastaM shmashAnAd udasthApayad iti yadyantaHkaraNena vishvasiShi tarhi paritrANaM lapsyase|
“Na mlung am Jesuh cun Bawipa ni tia pyen lü, thihnak üngka naw Pamhnam naw mthobeki tia na mlung k'uma na jum üng küikyannak na kya khai” ti cen.
10 yasmAt puNyaprAptyartham antaHkaraNena vishvasitavyaM paritrANArtha ncha vadanena svIkarttavyaM|
Mlung k'uma jumnak am Pamhnam üng ngsungpyunnak mi yahki; mpyawng am pyen lü khyang naw küikyannak yahki.
11 shAstre yAdR^ishaM likhati vishvasiShyati yastatra sa jano na trapiShyate|
Cangcim naw, “A u pi ani jumki naküt cun am hela khai ni” a ti.
12 ityatra yihUdini tadanyaloke cha kopi visheSho nAsti yasmAd yaH sarvveShAm advitIyaH prabhuH sa nijayAchakAna sarvvAn prati vadAnyo bhavati|
Judah ja Krik ami hngalangnak i am ve. Bawipa mat ami vana khana Bawia kyaki, a ngming khüki naküta khana dawnak khawhah am, jah kbeki.
13 yataH, yaH kashchit parameshasya nAmnA hi prArthayiShyate| sa eva manujo nUnaM paritrAto bhaviShyati|
“A u pi Bawipa ngming khüki naküt cun küikyannak yah khaie” tia kyaki.
14 yaM ye janA na pratyAyan te tamuddishya kathaM prArthayiShyante? ye vA yasyAkhyAnaM kadApi na shrutavantaste taM kathaM pratyeShyanti? aparaM yadi prachArayitAro na tiShThanti tadA kathaM te shroShyanti?
Acunüng, am ami jum cun ihawkba khü khaie? Ngthu am ami ngjak üng ihawkba jum khaie? Sangki am a ve üng ihawkba ngja khaie?
15 yadi vA preritA na bhavanti tadA kathaM prachArayiShyanti? yAdR^ishaM likhitam Aste, yathA, mA NgalikaM susaMvAdaM dadatyAnIya ye narAH| prachArayanti shAnteshcha susaMvAdaM janAstu ye| teShAM charaNapadmAni kIdR^ik shobhAnvitAni hi|
Tuha khyang am a ve üng ihawkba sang thei khaie? Acuna kba, Cangcim naw “Thangkdaw lawpüiki ngsä he law vai cun ihlawka müncam phyaki ni” tia pyenki.
16 kintu te sarvve taM susaMvAdaM na gR^ihItavantaH| yishAyiyo yathA likhitavAn| asmatprachArite vAkye vishvAsamakaroddhi kaH|
Cunsepi, Thangkdaw cun ami van naw am jum päih u. Acunakyase, Hesajah naw, “Bawipa aw kami ngthu pyen u naw jumki ni?” a ti.
17 ataeva shravaNAd vishvAsa aishvaravAkyaprachArAt shravaNa ncha bhavati|
Acunakyase, jumeinak cun ngthu ngjaknak üngka naw lawki, ngthu cun Khritawa mawng sangnak üngka naw lawki.
18 tarhyahaM bravImi taiH kiM nAshrAvi? avashyam ashrAvi, yasmAt teShAM shabdo mahIM vyApnod vAkya ncha nikhilaM jagat|
Acunüng, ami nghnga üng, am ngjakie aw? Ngjakie. Cangcim üng, “Ami kthai cun pe naküt üng ngthang hü lü, ami ngthu pi khawmdeka dütnak cäpa ngthang hüki” tia veki.
19 aparamapi vadAmi, isrAyelIyalokAH kim etAM kathAM na budhyante? prathamato mUsA idaM vAkyaM provAcha, ahamuttApayiShye tAn agaNyamAnavairapi| klekShyAmi jAtim etA ncha pronmattabhinnajAtibhiH|
Ka ning kthäh be tüki; ‘Isarele naw am ksingkie aw? Pamhnam üng Mosi amät naw a kcüka a msang vai ta; “Pacaa am nglawikie jah summangei lü, ka xüa khyange ka jah ngkei lawsak khai; khyangmjükcee am ka xüa khyangea mlung ka sosak khai” tia kyaki.
20 apara ncha yishAyiyo. atishayAkShobheNa kathayAmAsa, yathA, adhi mAM yaistu nAcheShTi samprAptastai rjanairahaM| adhi mAM yai rna sampR^iShTaM vij nAtastai rjanairahaM||
Acunüng Hesajah naw, ling lü, “Am na suikie naw na hmu u lü, am na khükiea veia ka ngdang khai” a ti.
21 kintvisrAyelIyalokAn adhi kathayA nchakAra, yairAj nAla Nghibhi rlokai rviruddhaM vAkyamuchyate| tAn pratyeva dinaM kR^itsnaM hastau vistArayAmyahaM||
Acunüng, Isarelea mawng pyen be tü lü, “Amhnüpa mtheh am ngja u lü, kpetmjakie veia ka kut ka säng khai” a ti.

< romiNaH 10 >