< प्रकाशितं 4 >

1 ततः परं मया दृष्टिपातं कृत्वा स्वर्गे मुक्तं द्वारम् एकं दृष्टं मया सहभाषमाणस्य च यस्य तूरीवाद्यतुल्यो रवः पूर्व्वं श्रुतः स माम् अवोचत् स्थानमेतद् आरोहय, इतः परं येन येन भवितव्यं तदहं त्वां दर्शयिष्ये।
Na ule imone nkata meng yene, ndi nkan kibulun na ipuno kitene kane. Liwuii nburne na li lirina nin me nafo kulantun, woro, “gana kikane, meng ba dursufi imon ile na iba su, kimal nile imone.”
2 तेनाहं तत्क्षणाद् आत्माविष्टो भूत्वा. अपश्यं स्वर्गे सिंहासनमेकं स्थापितं तत्र सिंहासने एको जन उपविष्टो. अस्ति।
Na nin molu kubi ba, inyita nanya Ruhu, inyene kutet tigo kitene kane, umon nin sosin kitene kuni.
3 सिंहासने उपविष्टस्य तस्य जनस्य रूपं सूर्य्यकान्तमणेः प्रवालस्य च तुल्यं तत् सिंहासन न्च मरकतमणिवद्रूपविशिष्टेन मेघधनुषा वेष्टितं।
Unan sosine kitene italan Jaspa inin Kanilian. LIkashi nin kilino Kutet te Likashe maswin afo u emerard.
4 तस्य सिंहासने चतुर्दिक्षु चतुर्विंशतिसिंहासनानि तिष्ठन्ति तेषु सिंहासनेषु चतुर्विंशति प्राचीनलोका उपविष्टास्ते शुभ्रवासःपरिहितास्तेषां शिरांसि च सुवर्णकिरीटै र्भूषितानि।
Ukilinu kuteet among ateet wa duku akut aba nin nanas, akune akut aba nin nanas wa sosinku, iwa shon imon iboo, nin litapa nizinariya nati mine.
5 तस्य सिंहासनस्य मध्यात् तडितो रवाः स्तनितानि च निर्गच्छन्ति सिंहासनस्यान्तिके च सप्त दीपा ज्वलन्ति त ईश्वरस्य सप्तात्मानः।
Nnuzu kuteete umalizinu, tiwuiyi, a ututuzu Titpitila kuzoor wa nkasu kuteete, tipitila to ne wadi tiruhu kuzor tin Kutelle.
6 अपरं सिंहासनस्यान्तिके स्फटिकतुल्यः काचमयो जलाशयो विद्यते, अपरम् अग्रतः पश्चाच्च बहुचक्षुष्मन्तश्चत्वारः प्राणिनः सिंहसनस्य मध्ये चतुर्दिक्षु च विद्यन्ते।
Tutun nbun kuteet kurawa kudiya wa duku, lau nafo ukristal. Vat nkilinu kuteet imon inawa intene na nas nin iyizi ubun nin kidun.
7 तेषां प्रथमः प्राणी सिंहाकारो द्वितीयः प्राणी गोवात्साकारस्तृतीयः प्राणी मनुष्यवद्वदनविशिष्टश्चतुर्थश्च प्राणी उड्डीयमानकुररोपमः।
Fi nawa nburne wa di nafo kupki, fi nawa fin nbe wadi nafo kuluka, finawa fin tatte wadi nin muron nitfin nase wa di nafo kuzzi.
8 तेषां चतुर्णाम् एकैकस्य प्राणिनः षट् पक्षाः सन्ति ते च सर्व्वा ण्गेष्वभ्यन्तरे च बहुचक्षुर्विशिष्टाः, ते दिवानिशं न विश्राम्य गदन्ति पवित्रः पवित्रः पवित्रः सर्व्वशक्तिमान् वर्त्तमानो भूतो भविष्यंश्च प्रभुः परमेश्वरः।
Vat mine wa di nin na gilit ku totocin, nin nizi kitene nin kadas. Uwuie nin kitik iyitan su, Inawan tene nagilit kutocin, ayita nin niyizi kitene nin kadas, kiyitik nin liyirin na isuna ubellu, “Ulau, ulau, ulau amere Cikilari Kutelle, unan tigo vat, ule na awadi, ule na adi, ule na abu dak.”
9 इत्थं तैः प्राणिभिस्तस्यानन्तजीविनः सिंहासनोपविष्टस्य जनस्य प्रभावे गौरवे धन्यवादे च प्रकीर्त्तिते (aiōn g165)
Kubi na inawa ina ngongon, ingongong, nin ngodiya kiti nlenge na asosin kitene kuteet tigo, Ule na a di sa ligan, (aiōn g165)
10 ते चतुर्विंशतिप्राचीना अपि तस्य सिंहासनोपविष्टस्यान्तिके प्रणिनत्य तम् अनन्तजीविनं प्रणमन्ति स्वीयकिरीटांश्च सिंहासनस्यान्तिके निक्षिप्य वदन्ति, (aiōn g165)
akune akut aba nin na nas itiza rau nbun nan sosin kutet, itumuno inbun inle na adi ligan, ikala ti titapa i to inbun kutete inin dun su (aiōn g165)
11 हे प्रभो ईश्वरास्माकं प्रभावं गौरवं बलं। त्वमेवार्हसि सम्प्राप्तुं यत् सर्व्वं ससृजे त्वया। तवाभिलाषतश्चैव सर्व्वं सम्भूय निर्म्ममे॥
“Fere batin Cikilari Kutelle bite, useru ngongon nin zazunu nin likara bara una ke imon vat, nan nya nyinnu fe vat di umini wa kee.”

< प्रकाशितं 4 >