< prakAshitaM 21 >

1 anantaraM navInam AkAshamaNDalaM navInA pR^ithivI cha mayA dR^iShTe yataH prathamam AkAshamaNDalaM prathamA pR^ithivI cha lopaM gate samudro. api tataH paraM na vidyate|
anantara. m naviinam aakaa"sama. n.dala. m naviinaa p. rthivii ca mayaa d. r.s. te yata. h prathamam aakaa"sama. n.dala. m prathamaa p. rthivii ca lopa. m gate samudro. api tata. h para. m na vidyate|
2 aparaM svargAd avarohantI pavitrA nagarI, arthato navInA yirUshAlamapurI mayA dR^iShTA, sA varAya vibhUShitA kanyeva susajjitAsIt|
apara. m svargaad avarohantii pavitraa nagarii, arthato naviinaa yiruu"saalamapurii mayaa d. r.s. taa, saa varaaya vibhuu. sitaa kanyeva susajjitaasiit|
3 anantaraM svargAd eSha mahAravo mayA shrutaH pashyAyaM mAnavaiH sArddham IshvarasyAvAsaH, sa taiH sArddhaM vatsyati te cha tasya prajA bhaviShyanti, Ishvarashcha svayaM teShAm Ishvaro bhUtvA taiH sArddhaM sthAsyati|
anantara. m svargaad e. sa mahaaravo mayaa "sruta. h pa"syaaya. m maanavai. h saarddham ii"svarasyaavaasa. h, sa tai. h saarddha. m vatsyati te ca tasya prajaa bhavi. syanti, ii"svara"sca svaya. m te. saam ii"svaro bhuutvaa tai. h saarddha. m sthaasyati|
4 teShAM netrebhyashchAshrUNi sarvvANIshvareNa pramArkShyante mR^ityurapi puna rna bhaviShyati shokavilApakleshA api puna rna bhaviShyanti, yataH prathamAni sarvvANi vyatItini|
te. saa. m netrebhya"scaa"sruu. ni sarvvaa. nii"svare. na pramaark. syante m. rtyurapi puna rna bhavi. syati "sokavilaapakle"saa api puna rna bhavi. syanti, yata. h prathamaani sarvvaa. ni vyatiitini|
5 aparaM siMhAsanopaviShTo jano. avadat pashyAhaM sarvvANi nUtanIkaromi| punaravadat likha yata imAni vAkyAni satyAni vishvAsyAni cha santi|
apara. m si. mhaasanopavi. s.to jano. avadat pa"syaaha. m sarvvaa. ni nuutaniikaromi| punaravadat likha yata imaani vaakyaani satyaani vi"svaasyaani ca santi|
6 pana rmAm avadat samAptaM, ahaM kaH kShashcha, aham Adirantashcha yaH pipAsati tasmA ahaM jIvanadAyiprasravaNasya toyaM vinAmUlyaM dAsyAmi|
pana rmaam avadat samaapta. m, aha. m ka. h k. sa"sca, aham aadiranta"sca ya. h pipaasati tasmaa aha. m jiivanadaayiprasrava. nasya toya. m vinaamuulya. m daasyaami|
7 yo jayati sa sarvveShAm adhikArI bhaviShyati, aha ncha tasyeshvaro bhaviShyAmi sa cha mama putro bhaviShyati|
yo jayati sa sarvve. saam adhikaarii bhavi. syati, aha nca tasye"svaro bhavi. syaami sa ca mama putro bhavi. syati|
8 kintu bhItAnAm avishvAsinAM ghR^iNyAnAM narahantR^iNAM veshyAgAminAM mohakAnAM devapUjakAnAM sarvveShAm anR^itavAdinA nchAMsho vahnigandhakajvalitahrade bhaviShyati, eSha eva dvitIyo mR^ityuH| (Limnē Pyr g3041 g4442)
kintu bhiitaanaam avi"svaasinaa. m gh. r.nyaanaa. m narahant. r.naa. m ve"syaagaaminaa. m mohakaanaa. m devapuujakaanaa. m sarvve. saam an. rtavaadinaa ncaa. m"so vahnigandhakajvalitahrade bhavi. syati, e. sa eva dvitiiyo m. rtyu. h| (Limnē Pyr g3041 g4442)
9 anantaraM sheShasaptadaNDaiH paripUrNAH sapta kaMsA yeShAM saptadUtAnAM kareShvAsan teShAmeka Agatya mAM sambhAShyAvadat, AgachChAhaM tAM kanyAm arthato meShashAvakasya bhAvibhAryyAM tvAM darshayAmi|
anantara. m "se. sasaptada. n.dai. h paripuur. naa. h sapta ka. msaa ye. saa. m saptaduutaanaa. m kare. svaasan te. saameka aagatya maa. m sambhaa. syaavadat, aagacchaaha. m taa. m kanyaam arthato me. sa"saavakasya bhaavibhaaryyaa. m tvaa. m dar"sayaami|
10 tataH sa AtmAviShTaM mAm atyuchchaM mahAparvvatameMka nItveshvarasya sannidhitaH svargAd avarohantIM yirUshAlamAkhyAM pavitrAM nagarIM darshitavAn|
tata. h sa aatmaavi. s.ta. m maam atyucca. m mahaaparvvatame. mka niitve"svarasya sannidhita. h svargaad avarohantii. m yiruu"saalamaakhyaa. m pavitraa. m nagarii. m dar"sitavaan|
11 sA IshvarIyapratApavishiShTA tasyAstejo mahArgharatnavad arthataH sUryyakAntamaNitejastulyaM|
saa ii"svariiyaprataapavi"si. s.taa tasyaastejo mahaargharatnavad arthata. h suuryyakaantama. nitejastulya. m|
12 tasyAH prAchIraM bR^ihad uchcha ncha tatra dvAdasha gopurANi santi tadgopuropari dvAdasha svargadUtA vidyante tatra cha dvAdasha nAmAnyarthata isrAyelIyAnAM dvAdashavaMshAnAM nAmAni likhitAni|
tasyaa. h praaciira. m b. rhad ucca nca tatra dvaada"sa gopuraa. ni santi tadgopuropari dvaada"sa svargaduutaa vidyante tatra ca dvaada"sa naamaanyarthata israayeliiyaanaa. m dvaada"sava. m"saanaa. m naamaani likhitaani|
13 pUrvvadishi trINi gopurANi uttaradishi trINi gopurANi dakShiNadiShi trINi gopurANi pashchImadishi cha trINi gopurANi santi|
puurvvadi"si trii. ni gopuraa. ni uttaradi"si trii. ni gopuraa. ni dak. si. nadi. si trii. ni gopuraa. ni pa"sciimadi"si ca trii. ni gopuraa. ni santi|
14 nagaryyAH prAchIrasya dvAdasha mUlAni santi tatra meShAshAvAkasya dvAdashapreritAnAM dvAdasha nAmAni likhitAni|
nagaryyaa. h praaciirasya dvaada"sa muulaani santi tatra me. saa"saavaakasya dvaada"sapreritaanaa. m dvaada"sa naamaani likhitaani|
15 anaraM nagaryyAstadIyagopurANAM tatprAchIrasya cha mApanArthaM mayA sambhAShamANasya dUtasya kare svarNamaya ekaH parimANadaNDa AsIt|
anara. m nagaryyaastadiiyagopuraa. naa. m tatpraaciirasya ca maapanaartha. m mayaa sambhaa. samaa. nasya duutasya kare svar. namaya eka. h parimaa. nada. n.da aasiit|
16 nagaryyA AkR^itishchaturasrA tasyA dairghyaprasthe same| tataH paraM sa tega parimANadaNDena tAM nagarIM parimitavAn tasyAH parimANaM dvAdashasahasranalvAH| tasyA dairghyaM prastham uchchatva ncha samAnAni|
nagaryyaa aak. rti"scaturasraa tasyaa dairghyaprasthe same| tata. h para. m sa tega parimaa. nada. n.dena taa. m nagarii. m parimitavaan tasyaa. h parimaa. na. m dvaada"sasahasranalvaa. h| tasyaa dairghya. m prastham uccatva nca samaanaani|
17 aparaM sa tasyAH prAchIraM parimitavAn tasya mAnavAsyArthato dUtasya parimANAnusAratastat chatushchatvAriMshadadhikAshatahastaparimitaM |
apara. m sa tasyaa. h praaciira. m parimitavaan tasya maanavaasyaarthato duutasya parimaa. naanusaaratastat catu"scatvaari. m"sadadhikaa"satahastaparimita. m |
18 tasya prAchIrasya nirmmitiH sUryyakAntamaNibhi rnagarI cha nirmmalakAchatulyena shuddhasuvarNena nirmmitA|
tasya praaciirasya nirmmiti. h suuryyakaantama. nibhi rnagarii ca nirmmalakaacatulyena "suddhasuvar. nena nirmmitaa|
19 nagaryyAH prAchIrasya mUlAni cha sarvvavidhamahArghamaNibhi rbhUShitAni| teShAM prathamaM bhittimUlaM sUryyakAntasya, dvitIyaM nIlasya, tR^itIyaM tAmramaNeH, chaturthaM marakatasya,
nagaryyaa. h praaciirasya muulaani ca sarvvavidhamahaarghama. nibhi rbhuu. sitaani| te. saa. m prathama. m bhittimuula. m suuryyakaantasya, dvitiiya. m niilasya, t. rtiiya. m taamrama. ne. h, caturtha. m marakatasya,
20 pa nchamaM vaidUryyasya, ShaShThaM shoNaratnasya, saptamaM chandrakAntasya, aShTamaM gomedasya, navamaM padmarAgasya, dashamaM lashUnIyasya, ekAdashaM Sherojasya, dvAdashaM marTIShmaNeshchAsti|
pa ncama.m vaiduuryyasya, sa.s.tha.m "so.naratnasya, saptama.m candrakaantasya, a.s.tama.m gomedasya, navama.m padmaraagasya, da"sama.m la"suuniiyasya, ekaada"sa.m.serojasya, dvaada"sa.m mar.tii.sma.ne"scaasti|
21 dvAdashagopurANi dvAdashamuktAbhi rnirmmitAni, ekaikaM gopuram ekaikayA muktayA kR^itaM nagaryyA mahAmArgashchAchChakAchavat nirmmalasuvarNena nirmmitaM|
dvaada"sagopuraa. ni dvaada"samuktaabhi rnirmmitaani, ekaika. m gopuram ekaikayaa muktayaa k. rta. m nagaryyaa mahaamaarga"scaacchakaacavat nirmmalasuvar. nena nirmmita. m|
22 tasyA antara ekamapi mandiraM mayA na dR^iShTaM sataH sarvvashaktimAn prabhuH parameshvaro meShashAvakashcha svayaM tasya mandiraM|
tasyaa antara ekamapi mandira. m mayaa na d. r.s. ta. m sata. h sarvva"saktimaan prabhu. h parame"svaro me. sa"saavaka"sca svaya. m tasya mandira. m|
23 tasyai nagaryyai dIptidAnArthaM sUryyAchandramasoH prayojanaM nAsti yata Ishvarasya pratApastAM dIpayati meShashAvakashcha tasyA jyotirasti|
tasyai nagaryyai diiptidaanaartha. m suuryyaacandramaso. h prayojana. m naasti yata ii"svarasya prataapastaa. m diipayati me. sa"saavaka"sca tasyaa jyotirasti|
24 paritrANaprAptalokanivahAshcha tasyA Aloke gamanAgamane kurvvanti pR^ithivyA rAjAnashcha svakIyaM pratApaM gaurava ncha tanmadhyam Anayanti|
paritraa. napraaptalokanivahaa"sca tasyaa aaloke gamanaagamane kurvvanti p. rthivyaa raajaana"sca svakiiya. m prataapa. m gaurava nca tanmadhyam aanayanti|
25 tasyA dvArANi divA kadApi na rotsyante nishApi tatra na bhaviShyati|
tasyaa dvaaraa. ni divaa kadaapi na rotsyante ni"saapi tatra na bhavi. syati|
26 sarvvajAtInAM gauravapratApau tanmadhyam AneShyete|
sarvvajaatiinaa. m gauravaprataapau tanmadhyam aane. syete|
27 parantvapavitraM ghR^iNyakR^id anR^itakR^id vA kimapi tanmadhyaM na pravekShyati meShashAvakasya jIvanapustake yeShAM nAmAni likhitAni kevalaM ta eva pravekShyanti|
parantvapavitra. m gh. r.nyak. rd an. rtak. rd vaa kimapi tanmadhya. m na pravek. syati me. sa"saavakasya jiivanapustake ye. saa. m naamaani likhitaani kevala. m ta eva pravek. syanti|

< prakAshitaM 21 >