< prakAshitaM 20 >
1 tataH paraM svargAd avarohan eko dUto mayA dR^iShTastasya kare ramAtalasya ku njikA mahAshR^i Nkhala nchaikaM tiShThataH| (Abyssos )
tataH paraM svargAd avarohan eko dUto mayA dRSTastasya kare ramAtalasya kuJjikA mahAzRGkhalaJcaikaM tiSThataH| (Abyssos )
2 aparaM nAgo. arthataH yo vR^iddhaH sarpo. apavAdakaH shayatAnashchAsti tameva dhR^itvA varShasahasraM yAvad baddhavAn|
aparaM nAgo 'rthataH yo vRddhaH sarpo 'pavAdakaH zayatAnazcAsti tameva dhRtvA varSasahasraM yAvad baddhavAn|
3 aparaM rasAtale taM nikShipya tadupari dvAraM ruddhvA mudrA NkitavAn yasmAt tad varShasahasraM yAvat sampUrNaM na bhavet tAvad bhinnajAtIyAstena puna rna bhramitavyAH| tataH param alpakAlArthaM tasya mochanena bhavitavyaM| (Abyssos )
aparaM rasAtale taM nikSipya tadupari dvAraM ruddhvA mudrAGkitavAn yasmAt tad varSasahasraM yAvat sampUrNaM na bhavet tAvad bhinnajAtIyAstena puna rna bhramitavyAH| tataH param alpakAlArthaM tasya mocanena bhavitavyaM| (Abyssos )
4 anantaraM mayA siMhAsanAni dR^iShTAni tatra ye janA upAvishan tebhyo vichArabhAro. adIyata; anantaraM yIshoH sAkShyasya kAraNAd IshvaravAkyasya kAraNAchcha yeShAM shirashChedanaM kR^itaM pashostadIyapratimAyA vA pUjA yai rna kR^itA bhAle kare vA kala Nko. api na dhR^itasteShAm AtmAno. api mayA dR^iShTAH, te prAptajIvanAstadvarShasahasraM yAvat khrIShTena sArddhaM rAjatvamakurvvan|
anantaraM mayA siMhAsanAni dRSTAni tatra ye janA upAvizan tebhyo vicArabhAro 'dIyata; anantaraM yIzoH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yeSAM zirazchedanaM kRtaM pazostadIyapratimAyA vA pUjA yai rna kRtA bhAle kare vA kalaGko 'pi na dhRtasteSAm AtmAno 'pi mayA dRSTAH, te prAptajIvanAstadvarSasahasraM yAvat khrISTena sArddhaM rAjatvamakurvvan|
5 kintvavashiShTA mR^itajanAstasya varShasahasrasya samApteH pUrvvaM jIvanaM na prApan|
kintvavaziSTA mRtajanAstasya varSasahasrasya samApteH pUrvvaM jIvanaM na prApan|
6 eShA prathamotthitiH| yaH kashchit prathamAyA utthiteraMshI sa dhanyaH pavitrashcha| teShu dvitIyamR^ityoH ko. apyadhikAro nAsti ta Ishvarasya khrIShTasya cha yAjakA bhaviShyanti varShasahasraM yAvat tena saha rAjatvaM kariShyanti cha|
eSA prathamotthitiH| yaH kazcit prathamAyA utthiteraMzI sa dhanyaH pavitrazca| teSu dvitIyamRtyoH ko 'pyadhikAro nAsti ta Izvarasya khrISTasya ca yAjakA bhaviSyanti varSasahasraM yAvat tena saha rAjatvaM kariSyanti ca|
7 varShasahasre samApte shayatAnaH svakArAto mokShyate|
varSasahasre samApte zayatAnaH svakArAto mokSyate|
8 tataH sa pR^ithivyAshchaturdikShu sthitAn sarvvajAtIyAn visheShato jUjAkhyAn mAjUjAkhyAMshcha sAmudrasikatAvad bahusaMkhyakAn janAn bhramayitvA yuddhArthaM saMgrahItuM nirgamiShyati|
tataH sa pRthivyAzcaturdikSu sthitAn sarvvajAtIyAn vizeSato jUjAkhyAn mAjUjAkhyAMzca sAmudrasikatAvad bahusaMkhyakAn janAn bhramayitvA yuddhArthaM saMgrahItuM nirgamiSyati|
9 tataste medinyAH prasthenAgatya pavitralokAnAM durgaM priyatamAM nagarI ncha veShTitavantaH kintvIshvareNa nikShipto. agnirAkAshAt patitvA tAn khAditavAn|
tataste medinyAH prasthenAgatya pavitralokAnAM durgaM priyatamAM nagarIJca veSTitavantaH kintvIzvareNa nikSipto 'gnirAkAzAt patitvA tAn khAditavAn|
10 teShAM bhramayitA cha shayatAno vahnigandhakayo rhrade. arthataH pashu rmithyAbhaviShyadvAdI cha yatra tiShThatastatraiva nikShiptaH, tatrAnantakAlaM yAvat te divAnishaM yAtanAM bhokShyante| (aiōn , Limnē Pyr )
teSAM bhramayitA ca zayatAno vahnigandhakayo rhrade 'rthataH pazu rmithyAbhaviSyadvAdI ca yatra tiSThatastatraiva nikSiptaH, tatrAnantakAlaM yAvat te divAnizaM yAtanAM bhokSyante| (aiōn , Limnē Pyr )
11 tataH shuklam ekaM mahAsiMhAsanaM mayA dR^iShTaM tadupaviShTo. api dR^iShTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|
tataH zuklam ekaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTo 'pi dRSTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|
12 aparaM kShudrA mahAntashcha sarvve mR^itA mayA dR^iShTAH, te siMhAsanasyAntike. atiShThan granthAshcha vyastIryyanta jIvanapustakAkhyam aparam ekaM pustakamapi vistIrNaM| tatra grantheShu yadyat likhitaM tasmAt mR^itAnAm ekaikasya svakriyAnuyAyI vichAraH kR^itaH|
aparaM kSudrA mahAntazca sarvve mRtA mayA dRSTAH, te siMhAsanasyAntike 'tiSThan granthAzca vyastIryyanta jIvanapustakAkhyam aparam ekaM pustakamapi vistIrNaM| tatra grantheSu yadyat likhitaM tasmAt mRtAnAm ekaikasya svakriyAnuyAyI vicAraH kRtaH|
13 tadAnIM samudreNa svAntarasthA mR^itajanAH samarpitAH, mR^ityuparalokAbhyAmapi svAntarasthA mR^itajanAH sarmipatAH, teShA nchaikaikasya svakriyAnuyAyI vichAraH kR^itaH| (Hadēs )
tadAnIM samudreNa svAntarasthA mRtajanAH samarpitAH, mRtyuparalokAbhyAmapi svAntarasthA mRtajanAH sarmipatAH, teSAJcaikaikasya svakriyAnuyAyI vicAraH kRtaH| (Hadēs )
14 aparaM mR^ityuparalokau vahnihrade nikShiptau, eSha eva dvitIyo mR^ityuH| (Hadēs , Limnē Pyr )
aparaM mRtyuparalokau vahnihrade nikSiptau, eSa eva dvitIyo mRtyuH| (Hadēs , Limnē Pyr )
15 yasya kasyachit nAma jIvanapustake likhitaM nAvidyata sa eva tasmin vahnihrade nyakShipyata| (Limnē Pyr )
yasya kasyacit nAma jIvanapustake likhitaM nAvidyata sa eva tasmin vahnihrade nyakSipyata| (Limnē Pyr )