< prakAshitaM 12 >

1 tataH paraM svarge mahAchitraM dR^iShTaM yoShidekAsIt sA parihitasUryyA chandrashcha tasyAshcharaNayoradho dvAdashatArANAM kirITa ncha shirasyAsIt|
Ishara mbaha jhabhonekene kumbinguni: N'dala jha afwekibhu ni lijobha, na ajhele ni muesi pasi pa magolo gha muene; ni taji jha matondo kumi ni mabhele jhajhele panani pa mutu ghwa muene.
2 sA garbhavatI satI prasavavedanayA vyathitArttarAvam akarot|
Ajhele ni luleme na aleleghe kwa ndabha jha maumivu gha kuhogola- mu uchungu bhwa kwifungula.
3 tataH svarge. aparam ekaM chitraM dR^iShTaM mahAnAga eka upAtiShThat sa lohitavarNastasya sapta shirAMsi sapta shR^i NgANi shiraHsu cha sapta kirITAnyAsan|
Ni ishara jhenge jhabhonekene kumbinguni: Langayi! kwajhele ni liyoka lidung'u libhaha ambalo lyajhele ni mutu saba ni mang'eru kumi, na kwajhele ni taji saba mu mitu ghiake.
4 sa svalA NgUlena gaganasthanakShatrANAM tR^itIyAMsham avamR^ijya pR^ithivyAM nyapAtayat| sa eva nAgo navajAtaM santAnaM grasitum udyatastasyAH prasaviShyamANAyA yoShito. antike. atiShThat|
N'kela ghuake ghwakokuili theluthi jhimonga jha matondo kumbinguni ni kusitagha pasi pa dunia. Lijhoka lyajhemili palongolo pa n'dala jhaakaribireghe kuhogola, ili kwamba wakati ihogola, abhwesiajhi kumila muana ghwa muene.
5 sA tu puMsantAnaM prasUtA sa eva lauhamayarAjadaNDena sarvvajAtIshchArayiShyati, ki ncha tasyAH santAna Ishvarasya samIpaM tadIyasiMhAsanasya cha sannidhim uddhR^itaH|
An'hoguili muana, muana n'gosi, ambajhe ibeta kughatawala mataifa ghoha kwa ndonga jha chuma. Mwana munu anyakulibhu kunani kwa K'yara ni mu kiti kya enzi,
6 sA cha yoShit prAntaraM palAyitA yatastatreshvareNa nirmmita Ashrame ShaShThyadhikashatadvayAdhikasahasradinAni tasyAH pAlanena bhavitavyaM|
ni n'dala ajumbili munyika, mahali ambapo K'yara aandele lieneo kwa ndabha jha muene, ili abhwesiajhi kuhudumibhwa kwa magono 1, 260.
7 tataH paraM svarge saMgrAma upApiShThat mIkhAyelastasya dUtAshcha tena nAgena sahAyudhyan tathA sa nAgastasya dUtAshcha saMgrAmam akurvvan, kintu prabhavituM nAshaknuvan
Henu kwajhele ni vita kumbinguni. Mikaeli ni malaika bha muene bhakakomana ni lela lijhoka; Niliene lijhoka libhaha ni malaika bha muene bhakomene nabhu.
8 yataH svarge teShAM sthAnaM puna rnAvidyata|
Lakini lijhoka lyajhelepi ni nghofu sya kutosha kushinda. Henu jhajhelepi kabhele nafasi kumbinguni kwa ndabha jha muene ni malaika bha muene.
9 aparaM sa mahAnAgo. arthato diyAvalaH (apavAdakaH) shayatAnashcha (vipakShaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kR^itsnaM naralokaM bhrAmayati sa pR^ithivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|
Lijhoka libhaha - lela lijhoka lya muandi lyalikutibhweghe ibilisi au shetani ambajhe likofya - dunia jhioha ataghibhu pasi pa dunia ni malaika bha muene bhataghibhu pasi pamonga ni muene.
10 tataH paraM svarge uchchai rbhAShamANo ravo. ayaM mayAshrAvi, trANaM shaktishcha rAjatvamadhunaiveshvarasya naH| tathA tenAbhiShiktasya trAtuH parAkramo. abhavatM|| yato nipAtito. asmAkaM bhrAtR^iNAM so. abhiyojakaH| yeneshvarasya naH sAkShAt te. adUShyanta divAnishaM||
Kisha napeliki sauti mbaha kuhoma kumbinguni: “Henu wokovu uhidili, nghofu - ni ufalme bhwa K'yara ghwitu, ni mamlaka jha Kristu ghwake kwa kujha mshitaki ghwa bhalongo bhitu bhataghibhu pasi- ambajhe abhatakili mbele sya K'yara ghwitu pamusi ni pakiru.
11 meShavatsasya raktena svasAkShyavachanena cha| te tu nirjitavantastaM na cha sneham akurvvata| prANoShvapi svakIyeShu maraNasyaiva sa NkaTe|
Bhan'shindili kwa damu jha mwanakondoo ni kwa lilobhi lya ushuhuda ghwa bhene, kwa ndabha bhalondeghe lepi sana maisha gha bhene, hata kufwa.
12 tasmAd Anandatu svargo hR^iShyantAM tannivAminaH| hA bhUmisAgarau tApo yuvAmevAkramiShyati| yuvayoravatIrNo yat shaitAno. atIva kApanaH| alpo me samayo. astyetachchApi tenAvagamyate||
Kwa hiyo, muhobhokayi, muenga mbingu, na bhoha bhamwitama mugati mwake. Lakini ole bha nchi ni bahari kwa ndabha mwovu asilili kwa muenga. Amemili ni ligoga likali, kwa ndabha amanyili kujha ajhe ni muda udebe to.
13 anantaraM sa nAgaH pR^ithivyAM svaM nikShiptaM vilokya tAM putraprasUtAM yoShitam upAdravat|
Wakati lijhoka limanyili kujha litaghibhu pasi pa nchi an'kesili n'dala ambajhe ahoguili muana n'gosi.
14 tataH sA yoShit yat svakIyaM prAntarasthAshramaM pratyutpatituM shaknuyAt tadarthaM mahAkurarasya pakShadvayaM tasvai dattaM, sA tu tatra nAgato dUre kAlaikaM kAladvayaM kAlArddha ncha yAvat pAlyate|
Lakini n'dala apelibhu mababatilu mabhele gha tai mbaha, ili abhwesiajhi kuruka hadi mu lieneo lya lyaandalibhu kwandabha jha muene k'ola ku jangwa lieneo ambalyo agalibhwesi kutunzibhwa kwa kwa wakati nyakati ni nusu wakati - mahali paabhwesilepi kupafikila lijhoka e'lu.
15 ki ncha sa nAgastAM yoShitaM srotasA plAvayituM svamukhAt nadIvat toyAni tasyAH pashchAt prAkShipat|
Lijhoka lyajhitisi masi kuhoma mu ndomo mwa muene kama kiholo ili akhetai gharika jha kun'gharikisha.
16 kintu medinI yoShitam upakurvvatI nijavadanaM vyAdAya nAgamukhAd udgIrNAM nadIm apivat|
Lakini ardhi jhan'tangatili n'dala. Jhafunuili kinywa kya muene ni kuumila kiholo kyalyafunyili lijhoka kuhoma mu kinywa kya muene.
17 tato nAgo yoShite kruddhvA tadvaMshasyAvashiShTalokairarthato ya IshvarasyAj nAH pAlayanti yIshoH sAkShyaM dhArayanti cha taiH saha yoddhuM nirgatavAn|
Kisha lijhoka likan'dadila n'dala ni muene akabhoka ni kukheta vita ni uzao bhwa muene bhuoha- bhala bhabhitii amri sya K'yara ni kukamulela ushuhuda kuhusu Yesu.

< prakAshitaM 12 >