< prakAshitaM 1 >

1 yat prakAshitaM vAkyam IshvaraH svadAsAnAM nikaTaM shIghramupasthAsyantInAM ghaTanAnAM darshanArthaM yIshukhrIShTe samarpitavAn tat sa svIyadUtaM preShya nijasevakaM yohanaM j nApitavAn|
Otkrivenje Isusa Hrista, koje dade njemu Bog, da pokaže slugama svojima šta æe skoro biti, i pokaza, poslavši po anðelu svojemu sluzi svojemu Jovanu,
2 sa cheshvarasya vAkye khrIShTasya sAkShye cha yadyad dR^iShTavAn tasya pramANaM dattavAn|
Koji svjedoèi rijeè Božiju i svjedoèanstvo Isusa Hrista, i šta god vidje.
3 etasya bhaviShyadvaktR^igranthasya vAkyAnAM pAThakaH shrotArashcha tanmadhye likhitAj nAgrAhiNashcha dhanyA yataH sa kAlaH sannikaTaH|
Blago onome koji èita i onima koji slušaju rijeèi proroštva, i drže što je napisano u njemu; jer je vrijeme blizu.
4 yohan AshiyAdeshasthAH sapta samitIH prati patraM likhati| yo varttamAno bhUto bhaviShyaMshcha ye cha saptAtmAnastasya siMhAsanasya sammukhe tiShThanti
Od Jovana na sedam crkava koje su u Aziji: blagodat vam i mir od onoga koji jest, i koji bješe, i koji æe doæi; i od sedam duhova koji su pred prijestolom njegovijem;
5 yashcha yIshukhrIShTo vishvastaH sAkShI mR^itAnAM madhye prathamajAto bhUmaNDalastharAjAnAm adhipatishcha bhavati, etebhyo. anugrahaH shAntishcha yuShmAsu varttatAM|
I od Isusa Hrista, koji je svjedok vjerni, i prvenac iz mrtvijeh, i knez nad carevima zemaljskima, koji nas ljubi, i umi nas od grijeha našijeh krvlju svojom;
6 yo. asmAsu prItavAn svarudhireNAsmAn svapApebhyaH prakShAlitavAn tasya piturIshvarasya yAjakAn kR^itvAsmAn rAjavarge niyuktavAMshcha tasmin mahimA parAkramashchAnantakAlaM yAvad varttatAM| Amen| (aiōn g165)
I uèini nas careve i sveštenike Bogu i ocu svojemu; tome slava i država va vijek vijeka. Amin. (aiōn g165)
7 pashyata sa meghairAgachChati tenaikaikasya chakShustaM drakShyati ye cha taM viddhavantaste. api taM vilokiShyante tasya kR^ite pR^ithivIsthAH sarvve vaMshA vilapiShyanti| satyam Amen|
Eno, ide s oblacima, i ugledaæe ga svako oko, i koji ga probodoše; i zaplakaæe za njim sva koljena zemaljska. Da, zaista.
8 varttamAno bhUto bhaviShyaMshcha yaH sarvvashaktimAn prabhuH parameshvaraH sa gadati, ahameva kaH kShashchArthata Adirantashcha|
Ja sam alfa i omega, poèetak i svršetak, govori Gospod, koji jest, i koji bješe, i koji æe doæi, svedržitelj.
9 yuShmAkaM bhrAtA yIshukhrIShTasya klesharAjyatitikShANAM sahabhAgI chAhaM yohan Ishvarasya vAkyaheto ryIshukhrIShTasya sAkShyahetoshcha pAtmanAmaka upadvIpa AsaM|
Ja Jovan, koji sam i brat vaš i drug u nevolji, i u carstvu i trpljenju Isusa Hrista, bijah na ostrvu koje se zove Patam, za rijeè Božiju i za svjedoèanstvo Isusa Hrista.
10 tatra prabho rdine AtmanAviShTo. ahaM svapashchAt tUrIdhvanivat mahAravam ashrauShaM,
Bijah u duhu u dan nedjeljni, i èuh za sobom glas veliki kao trube koje govoraše: ja sam alfa i omega, prvi i pošljednji;
11 tenoktam, ahaM kaH kShashchArthata Adirantashcha| tvaM yad drakShyasi tad granthe likhitvAshiyAdeshasthAnAM sapta samitInAM samIpam iphiShaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkeyA ncha preShaya|
I: što vidiš napiši u knjigu, i pošlji crkvama koje su u Aziji: u Efes, i u Smirnu, i u Pergam, i u Tijatir, i u Sard, i u Filadelfiju, i u Laodikiju.
12 tato mayA sambhAShamANasya kasya ravaH shrUyate taddarshanArthaM mukhaM parAvarttitaM tat parAvartya svarNamayAH sapta dIpavR^ikShA dR^iShTAH|
I obazreh se da vidim glas koji govoraše sa mnom; i obazrevši se vidjeh sedam svijeænjaka zlatnijeh,
13 teShAM sapta dIpavR^ikShANAM madhye dIrghaparichChadaparihitaH suvarNashR^i Nkhalena veShTitavakShashcha manuShyaputrAkR^itireko janastiShThati,
I usred sedam svijeænjaka kao sina èovjeèijega, obuèena u dugaèku haljinu, i opasana po prsima pojasom zlatnijem.
14 tasya shiraH keshashcha shvetameShalomAnIva himavat shretau lochane vahnishikhAsame
A glava njegova i kosa bijaše bijela kao bijela vuna, kao snijeg; i oèi njegove kao plamen ognjeni;
15 charaNau vahnikuNDetApitasupittalasadR^ishau ravashcha bahutoyAnAM ravatulyaH|
I noge njegove kao mjed kad se rastopi u peæi; i glas njegov kao huka voda mnogijeh;
16 tasya dakShiNahaste sapta tArA vidyante vaktrAchcha tIkShNo dvidhAraH kha Ngo nirgachChati mukhamaNDala ncha svatejasA dedIpyamAnasya sUryyasya sadR^ishaM|
I držaše u svojoj desnoj ruci sedam zvijezda, i iz usta njegovijeh izlažaše maè oštar s obje strane, i lice njegovo bijaše kao što sunce sija u sili svojoj.
17 taM dR^iShTvAhaM mR^itakalpastachcharaNe patitastataH svadakShiNakaraM mayi nidhAya tenoktam mA bhaiShIH; aham Adirantashcha|
I kad ga vidjeh, padoh k nogama njegovijem kao mrtav, i metnu desnicu svoju na me govoreæi mi: ne boj se, ja sam prvi i pošljednji,
18 aham amarastathApi mR^itavAn kintu pashyAham anantakAlaM yAvat jIvAmi| Amen| mR^ityoH paralokasya cha ku njikA mama hastagatAH| (aiōn g165, Hadēs g86)
I živi; i bijah mrtav i evo sam živ va vijek vijeka, amin. I imam kljuèeve od pakla i od smrti. (aiōn g165, Hadēs g86)
19 ato yad bhavati yachchetaH paraM bhaviShyati tvayA dR^iShTaM tat sarvvaM likhyatAM|
Napiši dakle šta si vidio, i šta je, i šta æe biti potom;
20 mama dakShiNahaste sthitA yAH sapta tArA ye cha svarNamayAH sapta dIpavR^ikShAstvayA dR^iShTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavR^ikShAshcha sapta samitayaH santi|
Tajna sedam zvijezda koje si vidio na desnici mojoj, i sedam svijeænjaka zlatnijeh: sedam zvijezda jesu anðeli sedam crkava; i sedam svijeænjaka koje si vidio jesu sedam crkava.

< prakAshitaM 1 >