< philipinaH 3 >
1 he bhrAtaraH, sheShe vadAmi yUyaM prabhAvAnandata| punaH punarekasya vacho lekhanaM mama kleshadaM nahi yuShmadartha ncha bhramanAshakaM bhavati|
Sungwaji hwa Gosi. Sinzilola intamyo hubhasimbile habhili amazwi gegala amazwi iga gabhabhapele.
2 yUyaM kukkurebhyaH sAvadhAnA bhavata duShkarmmakAribhyaH sAvadhAnA bhavata ChinnamUlebhyo lokebhyashcha sAvadhAnA bhavata|
Muyogopaje ni mbwa. Muyogopaje na bhabhomba imbombo abhabhibhi. Muyogopaje na bhebhahuyitema amabhihi gabho.
3 vayameva Chinnatvacho lokA yato vayam AtmaneshvaraM sevAmahe khrIShTena yIshunA shlAghAmahe sharIreNa cha pragalbhatAM na kurvvAmahe|
Atwa tili tohara. atu tihumputa Ungulubhi hulwabhushilo lwa Yesu Kilisti. Yesetuli nu dandamazu mumbili.
4 kintu sharIre mama pragalbhatAyAH kAraNaM vidyate, kashchid yadi sharIreNa pragalbhatAM chikIrShati tarhi tasmAd api mama pragalbhatAyA gurutaraM kAraNaM vidyate|
Nkushele hwali nu muntu uwahunsubhile umbili uguani handi imbombile isho haani.
5 yato. aham aShTamadivase tvakChedaprApta isrAyelvaMshIyo binyAmInagoShThIya ibrikulajAta ibriyo vyavasthAcharaNe phirUshI
Lelo natahililwe isihu ilya nane napapilwe mshirokho. ishabhaizilaeli newishirokholo ishaBenjamini ne mweBulania uwa Bhaebrania. katika huzimalizye indajazyo izyaMusa nali Falisayo.
6 dharmmotsAhakAraNAt samiterupadravakArI vyavasthAto labhye puNye chAnindanIyaH|
Hu nguvu zyani nalyimvizye Ikanisa. Ishibhanza aje tulitishe ilyoliyi sheria senahali ni lawama husheria.
7 kintu mama yadyat labhyam AsIt tat sarvvam ahaM khrIShTasyAnurodhAt kShatim amanye|
Lelo katika amambo ganti gingalolile aje minza huline ni nahagabhazya aje takataka pipo nahamminye U Kristi.
8 ki nchAdhunApyahaM matprabhoH khrIShTasya yIsho rj nAnasyotkR^iShTatAM buddhvA tat sarvvaM kShatiM manye|
Hu lyoli ihungabhazya amambo gonti aje hasara afumilane nu winza uwalumanye u Yesu Kristi Ugosi wani. Kwaajili yakwe indeshile amambo gonti ingabhazya ndeshe itakataka ili imwaje U Kristi
9 yato hetorahaM yat khrIShTaM labheya vyavasthAto jAtaM svakIyapuNya ncha na dhArayan kintu khrIShTe vishvasanAt labhyaM yat puNyam IshvareNa vishvAsaM dR^iShTvA dIyate tadeva dhArayan yat khrIShTe vidyeya tadarthaM tasyAnurodhAt sarvveShAM kShatiM svIkR^itya tAni sarvvANyavakarAniva manye|
iloleshe muhati yakwe sindini lyoli iyani ninini. Afume musheria ila indinayo ilyoli yifumilana nulwitiho lwa Kristi lwelufuma hwa Ngulubhi, umwene msingi ugwa mlwitaho.
10 yato hetorahaM khrIShTaM tasya punarutthite rguNaM tasya duHkhAnAM bhAgitva ncha j nAtvA tasya mR^ityorAkR^iti ncha gR^ihItvA
Ishi ihwanza humanye umwimi ni nguvu iyizyusye wakwe nu ushirika wi mayimba gakwe. Ihanza agalulanywe nu Kilisti hu shifwani shimfwa yakwe,
11 yena kenachit prakAreNa mR^itAnAM punarutthitiM prAptuM yate|
hwashi imbe nusubhilizyo muzyusyo wa bhafwe.
12 mayA tat sarvvam adhunA prApi siddhatA vAlambhi tannahi kintu yadartham ahaM khrIShTena dhAritastad dhArayituM dhAvAmi|
Selyoli aje ingapiite amambo iga au huje indi nugolosu hwigo, ila injitahidi apate shila sheshipatihana hwa Yesu Kristi.
13 he bhrAtaraH, mayA tad dhAritam iti na manyate kintvetadaikamAtraM vadAmi yAni pashchAt sthitAni tAni vismR^ityAham agrasthitAnyuddishya
Bhaholo bhani simanya aje impite tiyali amabo iga. Ila ibhomba ijambo lyeka ihwiwa mwisinda ihwenyezya mwilongolela.
14 pUrNayatnena lakShyaM prati dhAvan khrIShTayIshunorddhvAt mAm Ahvayata IshvarAt jetR^ipaNaM prAptuM cheShTe|
Injitahidi afishile amalengo na makusudi ili impate ingiga ulukwizyo lwa Ngulubhi mwa Yesu Kristi.
15 asmAkaM madhye ye siddhAstaiH sarvvaistadeva bhAvyatAM, yadi cha ka nchana viShayam adhi yuShmAkam aparo bhAvo bhavati tarhIshvarastamapi yuShmAkaM prati prakAshayiShyati|
Twenti twetikuliye ulokole tihwanziwa ahwanze ishi nkeshele umo abhasibhe hunamna tofauti ahusu ijambo lyolyonti ilya Ngulubhi nantele abhalyigule hulimwe.
16 kintu vayaM yadyad avagatA AsmastatrAsmAbhireko vidhirAcharitavya ekabhAvai rbhavitavya ncha|
Hata huyo umuda nkewafiha tibhale shinisho.
17 he bhrAtaraH, yUyaM mamAnugAmino bhavata vaya ncha yAdR^igAcharaNasya nidarshanasvarUpA bhavAmastAdR^igAchAriNo lokAn AlokayadhvaM|
Bhaholo bhwa mumfwate ani mubhenye sana bhala bhebhajenda hudadavu webhuli ndeshe ati.
18 yato. aneke vipathe charanti te cha khrIShTasya krushasya shatrava iti purA mayA punaH punaH kathitam adhunApi rudatA mayA kathyate|
Bhinji bhebhakhala bhebhala mala nyinji imbabhuzya na ishi imbabhuzya humansozi - bhinji bhakhala ndeshe abhalugu abhikhobhehanyo isha Yesu Kilisti.
19 teShAM sheShadashA sarvvanAsha udarashcheshvaro lajjA cha shlAghA pR^ithivyA ncha lagnaM manaH|
Humpelela hwabho nanjisu. Pipo Ungulubhi wabho vyanda, ni shiburi shabho nsoni zyabho. Bhasibhilila amambo agamusi.
20 kintvasmAkaM janapadaH svarge vidyate tasmAchchAgamiShyantaM trAtAraM prabhuM yIshukhrIShTaM vayaM pratIkShAmahe|
Pe ukhalo witu bhuli humwanya hwe tuhunsubhila ummulokozi witu uYesu Kilisti.
21 sa cha yayA shaktyA sarvvANyeva svasya vashIkarttuM pArayati tayAsmAkam adhamaM sharIraM rUpAntarIkR^itya svakIyatejomayasharIrasya samAkAraM kariShyati|
Abhagalulanye amabili gitu amabhinu ndeshe amabili gakwe utuntumu; hwunguvu zizila huvizibiti ivintu vyonti.