< mathiH 8 >
1 yadA sa parvvatAd avArohat tadA bahavo mAnavAstatpashchAd vavrajuH|
ज़ैखन तै पहैड़ी पुड़ां उन्ढो अव, त बड़े लोक तैस पत्पती च़ले।
2 ekaH kuShThavAn Agatya taM praNamya babhAShe, he prabho, yadi bhavAn saMmanyate, tarhi mAM nirAmayaM karttuM shaknoti|
तैखन एक्की कोढ़े यीशु कां ज़ैन्धु केरे भारे बिश्तां तैस कां मिन्नत केरतां ज़ोवं, “हे प्रभु अगर तू चास त मेरू कोढ़ बज़्झ़ेई सकतस।”
3 tato yIshuH karaM prasAryya tasyA NgaM spR^ishan vyAjahAra, sammanye. ahaM tvaM nirAmayo bhava; tena sa tatkShaNAt kuShThenAmochi|
यीशुए तैस पुड़ हथ रेखतां ज़ोवं, “अवं चाताईं, तू बज़्झ़ोस।” ते तै कोढ़ी तैखने साफ भोइ जेव।
4 tato yIshustaM jagAda, avadhehi kathAmetAM kashchidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darshaya manujebhyo nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsR^ija cha|
यीशुए तैस सेइं ज़ोवं, “हेर, एस गल्लरे बारे मां केन्ची सेइं किछ न ज़ोइयां। बल्के अपनो आप याजक हिरा। तैल्ला पत्ती, तू अपने बेज़्झ़ोनेरे वजाई सेइं च़ढ़तल च़ाढ़, ज़ेसेरे बारे मां मूसा नेबे कानूने मां हुक्म दित्तोरोए, ताके लोकन पतो च़ले कि तू बेज्झ़ोरोस।”
5 tadanantaraM yIshunA kapharnAhUmnAmani nagare praviShTe kashchit shatasenApatistatsamIpam Agatya vinIya babhAShe,
ज़ैखन यीशु कफरनहूम नगर मां अव त अक रोमी सूबेदार ज़ै 100 सिपेहिन केरो अफसर थियो, तैनी यीशु कां एइतां बिनती की।
6 he prabho, madIya eko dAsaH pakShAghAtavyAdhinA bhR^ishaM vyathitaH, satu shayanIya Aste|
“हे प्रभु, मेरो नौकर अधरंगेरो मरीज़ घरे बिमार भोरोए, तै च़लनेरे काबल नईं, ते तै बेड़ि तकलीफी मां आए।”
7 tadAnIM yIshustasmai kathitavAn, ahaM gatvA taM nirAmayaM kariShyAmi|
तैनी तैस सेइं ज़ोवं, “अवं एज्जेलो ते तैस बज़्झ़ेइलो।”
8 tataH sa shatasenApatiH pratyavadat, he prabho, bhavAn yat mama gehamadhyaM yAti tadyogyabhAjanaM nAhamasmi; vA NmAtram Adishatu, tenaiva mama dAso nirAmayo bhaviShyati|
सूबेदार ज़ोने लगो, हे प्रभु अवं एस काबल नईं कि तू मेरे घरे मां एज्जी सकस; पन तू अगर सिर्फ ज़बाना सेइं ज़ोस त मेरो नौकर बेज़्झ़ोलो।
9 yato mayi paranidhne. api mama nideshavashyAH kati kati senAH santi, tata ekasmin yAhItyukte sa yAti, tadanyasmin ehItyukte sa AyAti, tathA mama nijadAse karmmaitat kurvvityukte sa tat karoti|
किजोकि अवं भी केन्चेरे अधिकारे मां कम केरताईं, ते सिपाही मेरे अधीन आन, ते ज़ैखन एक्की जो ज़ोताईं कि गा, त तै गाते ते होरि जो ज़ोतां एई, त तै एइते, ते अपने सेवके जो ज़ोताईं इन कम केर त तै केरते।
10 tadAnIM yIshustasyaitat vacho nishamya vismayApanno. abhUt; nijapashchAdgAmino mAnavAn avochcha, yuShmAn tathyaM vachmi, isrAyelIyalokAnAM madhye. api naitAdR^isho vishvAso mayA prAptaH|
यीशु एन शुन्तां हैरान रेइ जेव, ते एप्पू पत्ती च़लने बाले मैनन् सेइं ज़ोने लगो, “अवं तुसन सेइं सच़ ज़ोताईं, कि मीं इस्राएल मुलखे मां इस गैर यहूदी मैनेरो ज़ेरो मैन्हु नईं लोवरो ज़ै मीं पुड़ एत्रो विश्वास केरे।”
11 anyachchAhaM yuShmAn vadAmi, bahavaH pUrvvasyAH pashchimAyAshcha disha Agatya ibrAhImA ishAkA yAkUbA cha sAkam militvA samupavekShyanti;
अवं तुसन सेइं ज़ोताईं कि बड़े गैर कौमां केरे लोक पूर्बेरां ते पछमेरां एइतां अब्राहमे, इसहाक ते याकूबे सेइं साथी परमेशरेरे राज़्ज़ेरी धामी मां शामिल भोले।
12 kintu yatra sthAne rodanadantagharShaNe bhavatastasmin bahirbhUtatamisre rAjyasya santAnA nikShesyante|
पन इस्राएली लोक बेइर आंधरे मां छ़ड्डे गाले ज़ैड़ी तैना लेरां देते ते दंत च़ापते राले।
13 tataH paraM yIshustaM shatasenApatiM jagAda, yAhi, tava pratItyanusArato ma NgalaM bhUyAt; tadA tasminneva daNDe tadIyadAso nirAmayo babhUva|
ते यीशुए तैस सूबेदारे सेइं ज़ोवं, “घरे जो गा, ज़ेरो तेरो विश्वासे तेरे लेइ तेरहु भोलू,” ते तैखने तैसेरो नौकर बेज़्झ़ोइ जेव।
14 anantaraM yIshuH pitarasya gehamupasthAya jvareNa pIDitAM shayanIyasthitAM tasya shvashrUM vIkShA nchakre|
ज़ैखन यीशु पतरसेरे घरे जेव, त तैनी हेरू, कि पतरसेरी शिखी बड़ो भुखारे, ते तै लेटोरी थी।
15 tatastena tasyAH karasya spR^iShTatavAt jvarastAM tatyAja, tadA sA samutthAya tAn siSheve|
तैनी तैसारो हथ ट्लातो ते अकदम तैसारो भुखार उतरी जेव, ते तै खड़ी उट्ठतां तैसेरी सेवा केरने लग्गी।
16 anantaraM sandhyAyAM satyAM bahusho bhUtagrastamanujAn tasya samIpam AninyuH sa cha vAkyena bhUtAn tyAjayAmAsa, sarvvaprakArapIDitajanAMshcha nirAmayAn chakAra;
ज़ैखन ड्लोझ़ भोइ त लोकेईं बड़े बिमार, ज़ैन पुड़ भूतां केरो सायो थियो तैस कां आने, ते तैनी तैना भूतां अपने वचने सेइं कढां, ते सारे बिमार बज़्झ़ाए।
17 tasmAt, sarvvA durbbalatAsmAkaM tenaiva paridhAritA| asmAkaM sakalaM vyAdhiM saeva saMgR^ihItavAn| yadetadvachanaM yishayiyabhaviShyadvAdinoktamAsIt, tattadA saphalamabhavat|
ताके यशायाह नेबेरी ज़ोरी तै गल पूरी भोए कि, “तैनी एप्पू इश्शी कमज़ोरी हटेइ ते इश्शी बिमैरी भी मुकेइ।”
18 anantaraM yIshushchaturdikShu jananivahaM vilokya taTinyAH pAraM yAtuM shiShyAn Adidesha|
यीशुए अपने च़ेव्रे पासन मैन्हु केरि भीड़ लेइतां अपने चेलन, गलील समुन्दरे पार गानेरो हुक्म दित्तो।
19 tadAnIm eka upAdhyAya Agatya kathitavAn, he guro, bhavAn yatra yAsyati tatrAhamapi bhavataH pashchAd yAsyAmi|
ज़ैखन तैना पार गानेरी तियारी केरने लग्गे, त तैखन अक शास्त्री मैन्हु तैस कां एइतां ज़ोने लगो, “गुरू, तू ज़ेरहां भी गालो त अवं तीं पत्ती च़लेलो।”
20 tato yIshu rjagAda, kroShTuH sthAtuM sthAnaM vidyate, vihAyaso viha NgamAnAM nIDAni cha santi; kintu manuShyaputrasya shiraH sthApayituM sthAnaM na vidyate|
यीशुए तैस जो ज़ोवं, “लौई केरि कूढां, ते अम्बरेरे च़ुड़ोल्लू केरे आले भोतन, पन मैनेरे मट्ठे यानी मीं कां कोई ठार नईं ज़ैड़ी अवं झ़ुल्ली सेक्खी।”
21 anantaram apara ekaH shiShyastaM babhAShe, he prabho, prathamato mama pitaraM shmashAne nidhAtuM gamanArthaM mAm anumanyasva|
चेलन मरां एक्के होरे तैस सेइं ज़ोवं, “हे प्रभु, मीं घरे गानेरी अज़ाज़त दे, मेरे बाजेरे मरनेरां बाद अवं तैस देबतां एज्जेलो ते फिरी तीं पत्ती च़लेलो।”
22 tato yIshuruktavAn mR^itA mR^itAn shmashAne nidadhatu, tvaM mama pashchAd AgachCha|
यीशुए तैस जो ज़ोवं, “तू मेरो चेलो बन ते मीं पत्ती च़ल, ते ज़ैना लोक आत्मिक तरीके सेइं मर्रेन तैन अपने मैन्हु मरने बलगने दे।”
23 anantaraM tasmin nAvamArUDhe tasya shiShyAstatpashchAt jagmuH|
ज़ैखन यीशु किश्ती मां च़ढ़ो त तैसेरे चेले भी तैस सेइं साथी च़ले।
24 pashchAt sAgarasya madhyaM teShu gateShu tAdR^ishaH prabalo jha nbhshanila udatiShThat, yena mahAtara Nga utthAya taraNiM ChAditavAn, kintu sa nidrita AsIt|
ते अचानक समुन्दरे मां अक बड़ो तूफान अव ते किश्ती छ़ेलहेईं सेइं छ़पने लग्गी ते यीशु तैस मां झ़ुल्लोरो थियो।
25 tadA shiShyA Agatya tasya nidrAbha NgaM kR^itvA kathayAmAsuH, he prabho, vayaM mriyAmahe, bhavAn asmAkaM prANAn rakShatu|
तैखन चेलेईं तै बींझ़ेइतां तैस सेइं ज़ोवं, “हे प्रभु, असन बच़ा! अस त डुबने लोरेम!”
26 tadA sa tAn uktavAn, he alpavishvAsino yUyaM kuto vibhItha? tataH sa utthAya vAtaM sAgara ncha tarjayAmAsa, tato nirvvAtamabhavat|
तैनी तैन सेइं ज़ोवं, “हे घट विश्वासे बालाव, तुस किजो डरतथ?” तैखन तैनी खड़े उट्ठतां तूफान त समुन्दर डांटो, तैखने तूफान रुकी जेव त समुन्दर बड़े शांत भोव।
27 aparaM manujA vismayaM vilokya kathayAmAsuH, aho vAtasaritpatI asya kimAj nAgrAhiNau? kIdR^isho. ayaM mAnavaH|
लोक हैरान भोइतां ज़ोने लग्गे, “ए मैन्हु कौन आए कि तूफान त समुन्दर भी एसेरो हुक्म मन्तन!”
28 anantaraM sa pAraM gatvA giderIyadesham upasthitavAn; tadA dvau bhUtagrastamanujau shmashAnasthAnAd bahi rbhUtvA taM sAkShAt kR^itavantau, tAvetAdR^ishau prachaNDAvAstAM yat tena sthAnena kopi yAtuM nAshaknot|
ज़ैखन तै गलील समुन्दरेरे पार, गिरासेनी इलाके मां पुज़ो, त दूई मैन्हु ज़ैन पुड़ भूतां केरो सैयो थियो कब्रन मांमेइं यीशु कां मिलने आए। तैना एत्रे निग्गर थिये, कि कोई भी तैस बत्तां निस्सी न थियो बटतो।
29 tAvuchaiH kathayAmAsatuH, he Ishvarasya sUno yIsho, tvayA sAkam AvayoH kaH sambandhaH? nirUpitakAlAt prAgeva kimAvAbhyAM yAtanAM dAtum atrAgatosi?
तैना ज़ोरे-ज़ोरे चिन्डां मारने लग्गे ते ज़ोने लग्गे, हे परमेशरेरा मट्ठां, तीं असन सेइं कुन कम्मे? कुन तू वक्ते करां पेइले असन नरके मां छ़डने ओरोस?
30 tadAnIM tAbhyAM ki nchid dUre varAhANAm eko mahAvrajo. acharat|
तैन केरां दूर सूरां केरो अक बड़ो घान च़रने लोरो थियो।
31 tato bhUtau tau tasyAntike vinIya kathayAmAsatuH, yadyAvAM tyAjayasi, tarhi varAhANAM madhyevrajam AvAM preraya|
भूतेईं यीशु कां मिनत केरतां ज़ोवं, “अगर तू असन कढने चातस त उन सूरां केरे घाने मांजो भेज़।”
32 tadA yIshuravadat yAtaM, anantaraM tau yadA manujau vihAya varAhAn Ashritavantau, tadA te sarvve varAhA uchchasthAnAt mahAjavena dhAvantaH sAgarIyatoye majjanto mamruH|
तैखन यीशुए ज़ोवं, “गाथ,” तैना भूतां तैट्ठां निस्तां तैन सूरां केरे घाने मां जेआं, ते सूरां केरो सारो घान उछ़ड़तो-उछ़ड़तो डैल्ले मां गेइतां सारे सूर मेरि जे।
33 tato varAharakShakAH palAyamAnA madhyenagaraM tau bhUtagrastau prati yadyad aghaTata, tAH sarvvavArttA avadan|
तैखन सूरां केरे च़ारनेबालेईं एन हेरू, त तैना डेरि जे, ते तैनेईं नगरेरे लोकन सेइं सारो बिस्तार दित्तो, ते ज़ैन पुड़ भूतां केरो सैयो थियो तैन केरो हाल भी शुनाव।
34 tato nAgarikAH sarvve manujA yIshuM sAkShAt karttuM bahirAyAtAH ta ncha vilokya prArthayA nchakrire bhavAn asmAkaM sImAto yAtu|
तैस नगरेरे सारे लोक यीशु सेइं मिलनेरे लेइ आए ते यीशु लेइतां लोक मिनत केरतां ज़ोने लग्गे, इश्शे इलाके मरां च़लो गा।