< mathiH 4 >
1 tataH paraM yIshuH pratArakeNa parIkShito bhavitum AtmanA prAntaram AkR^iShTaH
U Yesu ahalongozowilwe nu Mpepe mpaka hujangwa ili ajelwe nu setano.
2 san chatvAriMshadahorAtrAn anAhArastiShThan kShudhito babhUva|
Ahafunjile insiku arobaini nunsanya na nunsiku ahali ni nzala.
3 tadAnIM parIkShitA tatsamIpam Agatya vyAhR^itavAn, yadi tvamIshvarAtmajo bhavestarhyAj nayA pAShANAnetAn pUpAn vidhehi|
Uwinjelo ahinza ahamuzya, “Ahaga awe ukewe mwana wa Ngulubhi ugobhuzye amawe iga gabhe makati.”
4 tataH sa pratyabravIt, itthaM likhitamAste, "manujaH kevalapUpena na jIviShyati, kintvIshvarasya vadanAd yAni yAni vachAMsi niHsaranti taireva jIviShyati|"
Lelo u Yesu ahaga ahamuzya, “Iyandihwilwe, 'Umuntu sangakhala munsi umu alyanje gamakati gini, hata hwizwi lyolyonti lyelifuma hwa Ngulubhi.”
5 tadA pratArakastaM puNyanagaraM nItvA mandirasya chUDopari nidhAya gaditavAn,
Habhili usetano ahantwalile mpaka munsi nyinza na humishe pamwanya hani pinyumba iyishibhanza,
6 tvaM yadishvarasya tanayo bhavestarhIto. adhaH pata, yata itthaM likhitamAste, AdekShyati nijAn dUtAn rakShituM tvAM parameshvaraH| yathA sarvveShu mArgeShu tvadIyacharaNadvaye| na laget prastarAghAtastvAM ghariShyanti te karaiH||
na humuzye, hujenkushe awe uli mwana wa Ngulubhi, yidomosye mpaka pansi, pipo isimbilwe bhakwe bhinze bhatone nantele bhasibhusye humakhono gabho nkusahabumile mu mawe.”
7 tadAnIM yIshustasmai kathitavAn etadapi likhitamAste, "tvaM nijaprabhuM parameshvaraM mA parIkShasva|"
U Yesu ahambula, “Ahaga habhili ahaga, 'Uganje hunjele u Ngulubhi waho.”
8 anantaraM pratArakaH punarapi tam atyu nchadharAdharopari nItvA jagataH sakalarAjyAni tadaishvaryyANi cha darshayAshchakAra kathayA nchakAra cha,
Habhili, usetano ahamwega na huntwale pigamba pamwanya hani ahanolesya insi zyontiinyinza.
9 yadi tvaM daNDavad bhavan mAM praNamestarhyaham etAni tubhyaM pradAsyAmi|
Ahaga, “Inzahupele ivintu vyonti ivi nkewaninamila na humpute ani.”
10 tadAnIM yIshustamavochat, dUrIbhava pratAraka, likhitamidam Aste, "tvayA nijaH prabhuH parameshvaraH praNamyaH kevalaH sa sevyashcha|"
U Yesu ahabhula, “Sogolaga uyepe ipa, setano! Pipo isimbilwe ihwanziwa humpute Ungulubhi waho, umombele yuyo mwimi.”
11 tataH pratArakeNa sa paryyatyAji, tadA svargIyadUtairAgatya sa siSheve|
Usetano ahaneha, nahabhalola, abhantumi bhahinza humpute na humbhombele.
12 tadanantaraM yohan kArAyAM babandhe, tadvArttAM nishamya yIshunA gAlIl prAsthIyata|
U Yesu naahanvwa aje u Yohana akhitwe, ahasoguye mpaka hu Galilaya.
13 tataH paraM sa nAsarannagaraM vihAya jalaghestaTe sibUlUnnaptAlI etayoruvabhayoH pradeshayoH sImnormadhyavarttI ya: kapharnAhUm tannagaram itvA nyavasat|
Ahasoguye Hunazareti ahabhalile akhale Hukapernaumu, yilimunshinji mu bahari ya Hugalilaya, mumpaha mmajimbo ga Zabuloni nu Naftali.
14 tasmAt, anyAdeshIyagAlIli yarddanpAre. abdhirodhasi| naptAlisibUlUndeshau yatra sthAne sthitau purA|
Ili lyahafumiye aje likamiliswe lyelyahayangwile nu kuwa u Isaya,
15 tatratyA manujA ye ye paryyabhrAmyan tamisrake| tairjanairbR^ihadAlokaH paridarshiShyate tadA| avasan ye janA deshe mR^ityuchChAyAsvarUpake| teShAmupari lokAnAmAlokaH saMprakAshitaH||
“Munsi iya Zabuloni na munsi iya Naftali, abhale munsumbi mwisyila ilya Huyorodani, Hugalilaya iya hubhinsi!
16 yadetadvachanaM yishayiyabhaviShyadvAdinA proktaM, tat tadA saphalam abhUt|
Abhantu bhebhakhiye muhisi bhabhulolile umwanga ungosi hawi, na bhala bhebhahakhiye mwidala ilyifwe pamwanya ulukhozyo lukhozizye.”
17 anantaraM yIshuH susaMvAdaM prachArayan etAM kathAM kathayitum Arebhe, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|
Afume ahabhalilizyo iho u Yesu ahandile alumbilile aje, “Mulambe pipo ubhumwini uwahumwanya bhusojeliye.”
18 tataH paraM yIshu rgAlIlo jaladhestaTena gachChan gachChan Andriyastasya bhrAtA shimon arthato yaM pitaraM vadanti etAvubhau jalaghau jAlaM kShipantau dadarsha, yatastau mInadhAriNAvAstAm|
Lwahajendaga mushinji munsunbi iya Hugalilaya, ahabhalola aholo bhabhili, u Simoni yebhahakwizyaga yu Petro, nu Andrea ukaka wakwe, bhahatega inyavu mwusumbi pipo bhahasukulaga inswi.
19 tadA sa tAvAhUya vyAjahAra, yuvAM mama pashchAd AgachChataM, yuvAmahaM manujadhAriNau kariShyAmi|
U Yesu ahabhabhula ahaga, “Inzaji munfwate, imbabhabhishe mubhebhasukule abhantu.”
20 tenaiva tau jAlaM vihAya tasya pashchAt AgachChatAm|
Pinipo bhahaluleha ulwelo bhaufwata u Yesu.
21 anantaraM tasmAt sthAnAt vrajan vrajan sivadiyasya sutau yAkUb yohannAmAnau dvau sahajau tAtena sArddhaM naukopari jAlasya jIrNoddhAraM kurvvantau vIkShya tAvAhUtavAn|
U Yesu lwahajendelelaga afume ipo ahabhalola aholobbhabhili abhamwabho, Yakobo umwana wa Zebedayo, nu Yohana ukaka wakwe. Bhahali mwitoli peka nu Zebedayo uyise wabho bhahasonaga ulwelo lwabho. Ahabhakwizwa,
22 tatkShaNAt tau nAvaM svatAta ncha vihAya tasya pashchAdgAminau babhUvatuH|
pinipo bhahalileha itoli nu yise wabho bhope bhahanfuata.
23 anantaraM bhajanabhavane samupadishan rAjyasya susaMvAdaM prachArayan manujAnAM sarvvaprakArAn rogAn sarvvaprakArapIDAshcha shamayan yIshuH kR^itsnaM gAlIldeshaM bhramitum Arabhata|
U Yesu ahabhalile Mugalilaya yonti, ahamanyizyaga mu Masinagogi gabho, ahalumbililaga ibhangili ubhumuini aponye impungo ni mbina zyonti zya bhantu.
24 tena kR^itsnasuriyAdeshasya madhyaM tasya yasho vyApnot, aparaM bhUtagrastA apasmArargINaH pakShAdhAtiprabhR^itayashcha yAvanto manujA nAnAvidhavyAdhibhiH kliShTA Asan, teShu sarvveShu tasya samIpam AnIteShu sa tAn svasthAn chakAra|
Inongwa zyakwe zyahayeshile Isiria yonti na abhantu bhahaleta abhabhinu bhebhali ni inpungo zinyinji, bhebhahali ni mpepo izyi shifafa na bhebhapoozizye. U Yesu ahabhaponizye.
25 etena gAlIl-dikApani-yirUshAlam-yihUdIyadeshebhyo yarddanaH pArA ncha bahavo manujAstasya pashchAd AgachChan|
Impuga ya bhantu yahali ngosi abhantu bhebhafuataga afume hu Galilaya, na Dekapoli, na Huyerusalemu na Huyahudi na afume mwisyila ilya hu Yorodani.