+ mathiH 1 >

1 ibrAhImaH santAno dAyUd tasya santAno yIshukhrIShTastasya pUrvvapuruShavaMshashreNI|
Genealogía de Jesucristo, hijo de David, hijo de Abrahán:
2 ibrAhImaH putra ishAk tasya putro yAkUb tasya putro yihUdAstasya bhrAtarashcha|
Abrahán engendró a Isaac; Isaac engendró a Jacob; Jacob engendró a Judá y a sus hermanos;
3 tasmAd yihUdAtastAmaro garbhe perasserahau jaj nAte, tasya perasaH putro hiShroN tasya putro. arAm|
Judá engendró a Farés y a Zara, de Tamar; Farés engendró a Esrom; Esrom engendró a Aram;
4 tasya putro. ammInAdab tasya putro nahashon tasya putraH salmon|
Aram engendró a Aminadab; Aminadab engendró a Naasón; Naasón engendró a Salmón;
5 tasmAd rAhabo garbhe boyam jaj ne, tasmAd rUto garbhe obed jaj ne, tasya putro yishayaH|
Salmón engendró a Booz, de Racab; Booz engendró a Obed, de Rut; Obed engendró a Jesé;
6 tasya putro dAyUd rAjaH tasmAd mR^itoriyasya jAyAyAM sulemAn jaj ne|
Jesé engendró al rey David; David engendró a Salomón, de aquella ( que había sido mujer ) de Urías;
7 tasya putro rihabiyAm, tasya putro. abiyaH, tasya putra AsA: |
Salomón engendró a Roboam; Roboam engendró a Abía; Abía engendró a Asaf;
8 tasya suto yihoshAphaT tasya suto yihorAma tasya suta uShiyaH|
Asaf engendró a Josafat; Josafat engendró a Joram; Joram engendró a Ozías;
9 tasya suto yotham tasya suta Aham tasya suto hiShkiyaH|
Ozías engendró a Joatam; Joatam engendró a Acaz; Acaz engendró a Ezequías;
10 tasya suto minashiH, tasya suta Amon tasya suto yoshiyaH|
Ezequías engendró a Manasés; Manasés engendró a Amón; Amón engendró a Josías;
11 bAbilnagare pravasanAt pUrvvaM sa yoshiyo yikhaniyaM tasya bhrAtR^iMshcha janayAmAsa|
Josías engendró a Jeconías y a sus hermanos, por el tiempo de la deportación a Babilonia.
12 tato bAbili pravasanakAle yikhaniyaH shaltIyelaM janayAmAsa, tasya sutaH sirubbAvil|
Después de la deportación a Babilonia, Jeconías engendró a Salatiel; Salatiel engendró a Zorobabel;
13 tasya suto. abohud tasya suta ilIyAkIm tasya suto. asor|
Zorobabel engendró a Abiud; Abiud engendró a Eliaquim; Eliaquim engendró a Azor;
14 asoraH sutaH sAdok tasya suta AkhIm tasya suta ilIhUd|
Azor engendró a Sadoc; Sadoc engendró a Aquim; Aquim engendró a Eliud;
15 tasya suta iliyAsar tasya suto mattan|
Eliud engendró a Eleazar; Eleazar engendró a Matán; Matán engendró a Jacob;
16 tasya suto yAkUb tasya suto yUShaph tasya jAyA mariyam; tasya garbhe yIshurajani, tameva khrIShTam (arthAd abhiShiktaM) vadanti|
Jacob engendró a José, el esposo de María, de la cual nació Jesús, el llamado Cristo.
17 ittham ibrAhImo dAyUdaM yAvat sAkalyena chaturdashapuruShAH; A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat chaturdashapuruShA bhavanti| bAbili pravAsanakAlAt khrIShTasya kAlaM yAvat chaturdashapuruShA bhavanti|
Así que todas las generaciones son: desde Abrahán hasta David, catorce generaciones; desde David hasta la deportación a Babilonia, catorce generaciones; desde la deportación a Babilonia hasta Cristo, catorce generaciones.
18 yIshukhrIShTasya janma kaththate| mariyam nAmikA kanyA yUShaphe vAgdattAsIt, tadA tayoH sa NgamAt prAk sA kanyA pavitreNAtmanA garbhavatI babhUva|
La generación de Jesucristo fue como sigue: Desposada su madre María con José, se halló antes de vivir juntos ellos, que había concebido del Espíritu Santo.
19 tatra tasyAH pati ryUShaph saujanyAt tasyAH kala NgaM prakAshayitum anichChan gopanene tAM pArityaktuM manashchakre|
José, su esposo, como era justo y no quería delatarla, se proponía despedirla en secreto.
20 sa tathaiva bhAvayati, tadAnIM parameshvarasya dUtaH svapne taM darshanaM dattvA vyAjahAra, he dAyUdaH santAna yUShaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiShIH|
Mas mientras andaba con este pensamiento, he aquí que un ángel del Señor se le apareció en sueños y le dijo: “José, hijo de David, no temas recibir a María tu esposa, porque su concepción es del Espíritu Santo.
21 yatastasyA garbhaH pavitrAdAtmano. abhavat, sA cha putraM prasaviShyate, tadA tvaM tasya nAma yIshum (arthAt trAtAraM) karIShyase, yasmAt sa nijamanujAn teShAM kaluShebhya uddhariShyati|
Dará a luz un hijo, y le pondrás por nombre Jesús ( Salvador ), porque Él salvará a su pueblo de sus pecados”.
22 itthaM sati, pashya garbhavatI kanyA tanayaM prasaviShyate| immAnUyel tadIya ncha nAmadheyaM bhaviShyati|| immAnUyel asmAkaM sa NgIshvaraityarthaH|
Todo esto sucedió para que se cumpliese la palabra que había dicho el Señor por el profeta:
23 iti yad vachanaM purvvaM bhaviShyadvaktrA IshvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
Ved ahí que la virgen concebirá y dará a luz un hijo, y le pondrán el nombre de Emmanuel, que se traduce: “Dios con nosotros”.
24 anantaraM yUShaph nidrAto jAgarita utthAya parameshvarIyadUtasya nideshAnusAreNa nijAM jAyAM jagrAha,
Cuando despertó del sueño, hizo José como el ángel del Señor le había mandado, y recibió a su esposa.
25 kintu yAvat sA nijaM prathamasutaM a suShuve, tAvat tAM nopAgachChat, tataH sutasya nAma yIshuM chakre|
Y sin que la conociera, dio ella a luz un hijo y le puso por nombre Jesús.

+ mathiH 1 >