+ mathiH 1 >
1 ibrAhImaH santAno dAyUd tasya santAno yIshukhrIShTastasya pUrvvapuruShavaMshashreNI|
Ježíšův rodokmen sahá přes Davida až k Abrahamovi.
2 ibrAhImaH putra ishAk tasya putro yAkUb tasya putro yihUdAstasya bhrAtarashcha|
Abraham – Izák Izák – Jákob
3 tasmAd yihUdAtastAmaro garbhe perasserahau jaj nAte, tasya perasaH putro hiShroN tasya putro. arAm|
Jákob – Juda (a bratři) Juda – Peres a Zerach (matka Támar) Peres – Chesrón Chesrón – Rám
4 tasya putro. ammInAdab tasya putro nahashon tasya putraH salmon|
Rám – Amínadab Amínadab – Nachšón Nachšón – Salmón
5 tasmAd rAhabo garbhe boyam jaj ne, tasmAd rUto garbhe obed jaj ne, tasya putro yishayaH|
Salmón – Bóaz (matka: Rachab) Bóaz – Obéd (matka: Rút) Obéd – Jišaj
6 tasya putro dAyUd rAjaH tasmAd mR^itoriyasya jAyAyAM sulemAn jaj ne|
Jišaj – David (král) David – Šalomoun (matka: Batšeba).
7 tasya putro rihabiyAm, tasya putro. abiyaH, tasya putra AsA: |
Šalomoun – Rechabeám Rechabeám – Abijám Abijám – Ása
8 tasya suto yihoshAphaT tasya suto yihorAma tasya suta uShiyaH|
Ása – Jóšafat Jóšafat – Jóram Jóram – Uzijáš
9 tasya suto yotham tasya suta Aham tasya suto hiShkiyaH|
Uzijáš – Jótam Jótam – Achaz Achaz – Chizkijáš
10 tasya suto minashiH, tasya suta Amon tasya suto yoshiyaH|
Chizkijáš – Menaše Menaše – Ámon Ámon – Jóšijáš
11 bAbilnagare pravasanAt pUrvvaM sa yoshiyo yikhaniyaM tasya bhrAtR^iMshcha janayAmAsa|
Jóšijáš – Jechoniáš
12 tato bAbili pravasanakAle yikhaniyaH shaltIyelaM janayAmAsa, tasya sutaH sirubbAvil|
Jekonjáš a jeho bratři. Babylónské zajetí – Jekonjáš – Šealtíel Šealtíel – Zerubábel
13 tasya suto. abohud tasya suta ilIyAkIm tasya suto. asor|
Zerubábel – Abiud Abiud – Eljakim Eljakim – Azór
14 asoraH sutaH sAdok tasya suta AkhIm tasya suta ilIhUd|
Azór – Sádok Sádok – Achim Achim – Eliud
15 tasya suta iliyAsar tasya suto mattan|
Eliud – Eleazar Eleazar – Mattan Mattan – Jákob
16 tasya suto yAkUb tasya suto yUShaph tasya jAyA mariyam; tasya garbhe yIshurajani, tameva khrIShTam (arthAd abhiShiktaM) vadanti|
Jákob – Josef Josef (muž Marie) JEŽÍŠ KRISTUS (narozen z Marie). Rodokmen uzavírá Josef, manžel Marie, které se narodil Ježíš – Boží Syn.
17 ittham ibrAhImo dAyUdaM yAvat sAkalyena chaturdashapuruShAH; A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat chaturdashapuruShA bhavanti| bAbili pravAsanakAlAt khrIShTasya kAlaM yAvat chaturdashapuruShA bhavanti|
Od praotce Abrahama k Davidovi je to čtrnáct generací, dále čtrnáct generací od Davida po babylónské zajetí a od zajetí v Babylóně až ke Kristu také čtrnáct.
18 yIshukhrIShTasya janma kaththate| mariyam nAmikA kanyA yUShaphe vAgdattAsIt, tadA tayoH sa NgamAt prAk sA kanyA pavitreNAtmanA garbhavatI babhUva|
S narozením Ježíše Krista to bylo takto: Ježíšova matka Marie byla zasnoubena s Josefem. Dříve, než se vzali, se však ukázalo, že bude matkou.
19 tatra tasyAH pati ryUShaph saujanyAt tasyAH kala NgaM prakAshayitum anichChan gopanene tAM pArityaktuM manashchakre|
Josef byl ohleduplný muž a nechtěl Marii vystavit veřejné hanbě, proto se rozhodl, že se s ní rozejde.
20 sa tathaiva bhAvayati, tadAnIM parameshvarasya dUtaH svapne taM darshanaM dattvA vyAjahAra, he dAyUdaH santAna yUShaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiShIH|
Když o tom uvažoval, ukázal se mu ve snu Boží posel a řekl: „Josefe, Davidův synu, neboj se vzít si Marii. Co v ní bylo počato, je z Ducha svatého.
21 yatastasyA garbhaH pavitrAdAtmano. abhavat, sA cha putraM prasaviShyate, tadA tvaM tasya nAma yIshum (arthAt trAtAraM) karIShyase, yasmAt sa nijamanujAn teShAM kaluShebhya uddhariShyati|
Porodí syna a dáš mu jméno Ježíš. On vysvobodí svůj lid z moci zla.
22 itthaM sati, pashya garbhavatI kanyA tanayaM prasaviShyate| immAnUyel tadIya ncha nAmadheyaM bhaviShyati|| immAnUyel asmAkaM sa NgIshvaraityarthaH|
Těmito událostmi se splní předpověď proroka Izajáše:
23 iti yad vachanaM purvvaM bhaviShyadvaktrA IshvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
‚Slyšte! Panna bude těhotná a porodí syna. Budete mu říkat Immanuel, to znamená: Bůh je s námi.‘“
24 anantaraM yUShaph nidrAto jAgarita utthAya parameshvarIyadUtasya nideshAnusAreNa nijAM jAyAM jagrAha,
Když se Josef probudil, udělal vše tak, jak mu přikázal Boží posel, a oženil se s Marií.
25 kintu yAvat sA nijaM prathamasutaM a suShuve, tAvat tAM nopAgachChat, tataH sutasya nAma yIshuM chakre|
Ale nežil s ní manželsky až do doby, kdy se jí narodil syn, kterému dal jméno Ježíš.