+ mathiH 1 >

1 ibrAhImaH santAno dAyUd tasya santAno yIshukhrIShTastasya pUrvvapuruShavaMshashreNI|
Inyerte tisa kuwunun Yisa Kristi, usaun in Dauda, usaun Ibrahim.
2 ibrAhImaH putra ishAk tasya putro yAkUb tasya putro yihUdAstasya bhrAtarashcha|
Ibrahim wadi uchifin Ishaku, a Ishaku uchifi Yakubu, a Yakubu uchifin Yahuda nin nuanamẹ.
3 tasmAd yihUdAtastAmaro garbhe perasserahau jaj nAte, tasya perasaH putro hiShroN tasya putro. arAm|
uchifin Parez nin Zaraha unuzun kumantin Tamar, Parez uchifin Hasruna, Hasruna uchifin Arama.
4 tasya putro. ammInAdab tasya putro nahashon tasya putraH salmon|
Arama wa maru Aminadaba ku, Aminadaba mara Nahashuna ku, Nahashuna mara.
5 tasmAd rAhabo garbhe boyam jaj ne, tasmAd rUto garbhe obed jaj ne, tasya putro yishayaH|
Salmuna ku, Saalmuna mara Bu'az ku unuzu kumantin Rahab, Bu'az mara Ubida ku, unuzu kumantin Ruth, Ubida mara Jesẹ ku.
6 tasya putro dAyUd rAjaH tasmAd mR^itoriyasya jAyAyAM sulemAn jaj ne|
Jesẹ wadi uchif ngoh Dauda, Dauda mara Solomon ku, unuzun kitin wanin Uriya.
7 tasya putro rihabiyAm, tasya putro. abiyaH, tasya putra AsA: |
Solomon wadi uchifin Rehoboam, Rehoboam mara Abija ku, Abija mara Asa ku.
8 tasya suto yihoshAphaT tasya suto yihorAma tasya suta uShiyaH|
Asa mara Jehoshapat, Jehoshapat mara Joram ku, Joram wa maru Uzaya ku.
9 tasya suto yotham tasya suta Aham tasya suto hiShkiyaH|
Uzaya mara Jotham ku, Jotham wa di uchifin Ahaz, Ahaz mara Hizikiya ku.
10 tasya suto minashiH, tasya suta Amon tasya suto yoshiyaH|
Hizikiya mara Manasa ku, Manasa mara Amon ku, Amon mara Josaya ku.
11 bAbilnagare pravasanAt pUrvvaM sa yoshiyo yikhaniyaM tasya bhrAtR^iMshcha janayAmAsa|
Josaya mara Jikoniya ku nin nuanẹ kubin kifuzun nonon Israila udumun u Babila.
12 tato bAbili pravasanakAle yikhaniyaH shaltIyelaM janayAmAsa, tasya sutaH sirubbAvil|
Kimalin kifuzu udu u Babilẹ, Jikoniya mara Shealtiel ku, Shealtiel mara Zarubabel ku.
13 tasya suto. abohud tasya suta ilIyAkIm tasya suto. asor|
Zarubabel mara Abiud ku, Abiud mara ilayikum ku, Ilayakum mara Azor ku.
14 asoraH sutaH sAdok tasya suta AkhIm tasya suta ilIhUd|
Azor mara Zadok ku, Zadok wadi uchifin Achim, Achim wadi uchifin Eliud.
15 tasya suta iliyAsar tasya suto mattan|
Eliud wadi uchifin Ileza, Ileza mara Mattana ku, Mattana mara Yakub ku.
16 tasya suto yAkUb tasya suto yUShaph tasya jAyA mariyam; tasya garbhe yIshurajani, tameva khrIShTam (arthAd abhiShiktaM) vadanti|
Yakub mara Yusufu ku, ulessin Maremu ulenge na awa maru Yisa ku unuzu kitene, ulenge na idin yicighe Kristi.
17 ittham ibrAhImo dAyUdaM yAvat sAkalyena chaturdashapuruShAH; A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat chaturdashapuruShA bhavanti| bAbili pravAsanakAlAt khrIShTasya kAlaM yAvat chaturdashapuruShA bhavanti|
Vat naji aji uyiru kitin Ibrahim udak kubin Dauda aji likure nin na nassari, uyiru kubin Dauda udu kubi ko na iwa yiru nani udu u Babila aji likure nin na nassari.
18 yIshukhrIShTasya janma kaththate| mariyam nAmikA kanyA yUShaphe vAgdattAsIt, tadA tayoH sa NgamAt prAk sA kanyA pavitreNAtmanA garbhavatI babhUva|
Kumanti Yisa Kristi wadi nafo nengenari. Unene Maremu wa yiinnin aba su ilugma nin Yusufu, a na isa su ilugma ba iseghe nin liburin in Fip Kutellẹ.
19 tatra tasyAH pati ryUShaph saujanyAt tasyAH kala NgaM prakAshayitum anichChan gopanene tAM pArityaktuM manashchakre|
Ulesse Yusufu wadi unan fiu Kutellẹ, na awa di nin su a nighe ncin nan nya nanit ba. Bara nani awa di nin su asughe likire.
20 sa tathaiva bhAvayati, tadAnIM parameshvarasya dUtaH svapne taM darshanaM dattvA vyAjahAra, he dAyUdaH santAna yUShaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiShIH|
Na awa di kpilizu ni leli imone, unan kadura Kutellẹ da kitime nan nya namoro, aworo, YUsufu, uusaun Dauda, na uwa lanza fiu in woru uyiru Maremu ku a so uwanife ba, bara fisudu fo na fidi nanya liburi me unuzu kitin Ruhu ulauwari.
21 yatastasyA garbhaH pavitrAdAtmano. abhavat, sA cha putraM prasaviShyate, tadA tvaM tasya nAma yIshum (arthAt trAtAraM) karIShyase, yasmAt sa nijamanujAn teShAM kaluShebhya uddhariShyati|
Ama maru gono, uma yichu lisame Yisa, bara amma tuchu anit me nanya nalapi mine.”
22 itthaM sati, pashya garbhavatI kanyA tanayaM prasaviShyate| immAnUyel tadIya ncha nAmadheyaM bhaviShyati|| immAnUyel asmAkaM sa NgIshvaraityarthaH|
Vat nilele wase bara inan kulo imon ile na Cikilari wa belli nnu nanan liru nin nu me, a woro.
23 iti yad vachanaM purvvaM bhaviShyadvaktrA IshvaraH kathAyAmAsa, tat tadAnIM siddhamabhavat|
“Yenen kubura ma ti liburi kumaru gono, ima yicu lisame immanuel, uninare Kutellẹ ligowe nan ghirik.”
24 anantaraM yUShaph nidrAto jAgarita utthAya parameshvarIyadUtasya nideshAnusAreNa nijAM jAyAM jagrAha,
Yusufu fita nanyan moro me asu nafo na unan kaduran Cikilare na bellinghe, ayira Maremmu ku aso uwanime.
25 kintu yAvat sA nijaM prathamasutaM a suShuve, tAvat tAM nopAgachChat, tataH sutasya nAma yIshuM chakre|
Nanya nani iwa so lisosin nless nin wanii, na izuro ba udu kubi kongo na awa maru. A na lisan gone Yisa.

+ mathiH 1 >