< मार्कः 9 >
1 अथ स तानवादीत् युष्मभ्यमहं यथार्थं कथयामि, ईश्वरराज्यं पराक्रमेणोपस्थितं न दृष्ट्वा मृत्युं नास्वादिष्यन्ते, अत्र दण्डायमानानां मध्येपि तादृशा लोकाः सन्ति।
И глаголаше им: аминь глаголю вам, яко суть нецыи от зде стоящих, иже не имут вкусити смерти, дондеже видят Царствие Божие пришедшее в силе.
2 अथ षड्दिनेभ्यः परं यीशुः पितरं याकूबं योहन न्च गृहीत्वा गिरेरुच्चस्य निर्जनस्थानं गत्वा तेषां प्रत्यक्षे मूर्त्यन्तरं दधार।
И по шести днех поят Иисус Петра и Иакова и Иоанна, и возведе их на гору высоку особь едины: и преобразися пред ними.
3 ततस्तस्य परिधेयम् ईदृशम् उज्ज्वलहिमपाणडरं जातं यद् जगति कोपि रजको न तादृक् पाणडरं कर्त्तां शक्नोति।
И ризы Его быша блещащяся, белы зело яко снег, яцехже не может белилник убелити на земли.
4 अपर न्च एलियो मूसाश्च तेभ्यो दर्शनं दत्त्वा यीशुना सह कथनं कर्त्तुमारेभाते।
И явися им Илиа с Моисеем: и беста со Иисусом глаголюща.
5 तदा पितरो यीशुमवादीत् हे गुरो. अस्माकमत्र स्थितिरुत्तमा, ततएव वयं त्वत्कृते एकां मूसाकृते एकाम् एलियकृते चैकां, एतास्तिस्रः कुटी र्निर्म्माम।
И отвещав Петр глагола Иисусови: Равви, добро есть нам зде быти: и сотворим кровы три, Тебе един, и Моисееви един, и Илии един.
6 किन्तु स यदुक्तवान् तत् स्वयं न बुबुधे ततः सर्व्वे बिभया न्चक्रुः।
Не ведяше бо, что рещи: бяху бо пристрашни.
7 एतर्हि पयोदस्तान् छादयामास, ममयां प्रियः पुत्रः कथासु तस्य मनांसि निवेशयतेति नभोवाणी तन्मेद्यान्निर्ययौ।
И бысть облак осеняя их: и прииде глас из облака, глаголя: Сей есть Сын Мой возлюбленный, Того послушайте.
8 अथ हठात्ते चतुर्दिशो दृष्ट्वा यीशुं विना स्वैः सहितं कमपि न ददृशुः।
И внезапу воззревше, ктому ни когоже видеша, токмо Иисуса единаго с собою.
9 ततः परं गिरेरवरोहणकाले स तान् गाढम् दूत्यादिदेश यावन्नरसूनोः श्मशानादुत्थानं न भवति, तावत् दर्शनस्यास्य वार्त्ता युष्माभिः कस्मैचिदपि न वक्तव्या।
Сходящым же им с горы, запрети им, да ни комуже поведят, яже видеша, токмо егда Сын Человеческий из мертвых воскреснет.
10 तदा श्मशानादुत्थानस्य कोभिप्राय इति विचार्य्य ते तद्वाक्यं स्वेषु गोपाया न्चक्रिरे।
И слово удержаша в себе, стязающеся, что есть, еже из мертвых воскреснути.
11 अथ ते यीशुं पप्रच्छुः प्रथमत एलियेनागन्तव्यम् इति वाक्यं कुत उपाध्याया आहुः?
И вопрошаху Его глаголюще: како глаголют книжницы, яко Илии подобает приити прежде?
12 तदा स प्रत्युवाच, एलियः प्रथममेत्य सर्व्वकार्य्याणि साधयिष्यति; नरपुत्रे च लिपि र्यथास्ते तथैव सोपि बहुदुःखं प्राप्यावज् नास्यते।
Он же отвещав рече им: Илиа убо пришед прежде, устроит вся: и како есть писано о Сыне Человечестем, да много постраждет и уничижен будет:
13 किन्त्वहं युष्मान् वदामि, एलियार्थे लिपि र्यथास्ते तथैव स एत्य ययौ, लोका: स्वेच्छानुरूपं तमभिव्यवहरन्ति स्म।
но глаголю вам, яко и Илиа прииде, и сотвориша ему, елика хотеша, якоже есть писано о нем.
14 अनन्तरं स शिष्यसमीपमेत्य तेषां चतुःपार्श्वे तैः सह बहुजनान् विवदमानान् अध्यापकांश्च दृष्टवान्;
И пришед ко учеником, виде народ мног о них и книжники стязающяся с ними.
15 किन्तु सर्व्वलोकास्तं दृष्ट्वैव चमत्कृत्य तदासन्नं धावन्तस्तं प्रणेमुः।
И абие весь народ видев Его ужасеся, и пририщуще целоваху Его.
16 तदा यीशुरध्यापकानप्राक्षीद् एतैः सह यूयं किं विवदध्वे?
И вопроси книжники: что стязаетеся к себе?
17 ततो लोकानां कश्चिदेकः प्रत्यवादीत् हे गुरो मम सूनुं मूकं भूतधृत न्च भवदासन्नम् आनयं।
И отвещав един от народа рече: Учителю, приведох сына моего к Тебе, имуща духа нема:
18 यदासौ भूतस्तमाक्रमते तदैव पातसति तथा स फेणायते, दन्तैर्दन्तान् घर्षति क्षीणो भवति च; ततो हेतोस्तं भूतं त्याजयितुं भवच्छिष्यान् निवेदितवान् किन्तु ते न शेकुः।
и идеже колиждо имет его, разбивает его, и пены тещит, и скрежещет зубы своими, и оцепеневает: и рех учеником Твоим, да изженут его, и не возмогоша.
19 तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।
Он же отвещав ему глагола: о, роде неверен, доколе в вас буду? Доколе терплю вы? Приведите его ко Мне.
20 ततस्तत्सन्निधिं स आनीयत किन्तु तं दृष्ट्वैव भूतो बालकं धृतवान्; स च भूमौ पतित्वा फेणायमानो लुलोठ।
И приведоша его к Нему. И видев Его, абие дух стрясе его: и пад на земли, валяшеся, пены тещя.
21 तदा स तत्पितरं पप्रच्छ, अस्येदृशी दशा कति दिनानि भूता? ततः सोवादीत् बाल्यकालात्।
И вопроси отца его: колико лет есть, отнележе сие бысть ему? Он же рече: издетска:
22 भूतोयं तं नाशयितुं बहुवारान् वह्नौ जले च न्यक्षिपत् किन्तु यदि भवान किमपि कर्त्तां शक्नोति तर्हि दयां कृत्वास्मान् उपकरोतु।
и многажды во огнь вверже его и в воды, да погубит его: но аще что можеши, помози нам, милосердовав о нас.
23 तदा यीशुस्तमवदत् यदि प्रत्येतुं शक्नोषि तर्हि प्रत्ययिने जनाय सर्व्वं साध्यम्।
Иисус же рече ему: еже аще что можеши веровати, вся возможна верующему.
24 ततस्तत्क्षणं तद्बालकस्य पिता प्रोच्चै रूवन् साश्रुनेत्रः प्रोवाच, प्रभो प्रत्येमि ममाप्रत्ययं प्रतिकुरु।
И абие возопив отец отрочате, со слезами глаголаше: верую, Господи: помози моему неверию.
25 अथ यीशु र्लोकस ण्घं धावित्वायान्तं दृष्ट्वा तमपूतभूतं तर्जयित्वा जगाद, रे बधिर मूक भूत त्वमेतस्माद् बहिर्भव पुनः कदापि माश्रयैनं त्वामहम् इत्यादिशामि।
Видев же Иисус, яко срищется народ, запрети духу нечистому, глаголя ему: душе немый и глухий, Аз ти повелеваю: изыди из него и ктому не вниди в него.
26 तदा स भूतश्चीत्शब्दं कृत्वा तमापीड्य बहिर्जजाम, ततो बालको मृतकल्पो बभूव तस्मादयं मृतैत्यनेके कथयामासुः।
И возопив и много пружався, изыде: и бысть яко мертв, якоже мнозем глаголати, яко умре.
27 किन्तु करं धृत्वा यीशुनोत्थापितः स उत्तस्थौ।
Иисус же емь его за руку, воздвиже его: и воста.
28 अथ यीशौ गृहं प्रविष्टे शिष्या गुप्तं तं पप्रच्छुः, वयमेनं भूतं त्याजयितुं कुतो न शक्ताः?
И вшедшу Ему в дом, ученицы Его вопрошаху Его единаго: яко мы не возмогохом изгнати его?
29 स उवाच, प्रार्थनोपवासौ विना केनाप्यन्येन कर्म्मणा भूतमीदृशं त्याजयितुं न शक्यं।
И рече им: сей род ничимже может изыти, токмо молитвою и постом.
30 अनन्तरं स तत्स्थानादित्वा गालील्मध्येन ययौ, किन्तु तत् कोपि जानीयादिति स नैच्छत्।
И оттуду изшедше, идяху сквозе Галилею: и не хотяше, да кто увесть.
31 अपर न्च स शिष्यानुपदिशन् बभाषे, नरपुत्रो नरहस्तेषु समर्पयिष्यते ते च तं हनिष्यन्ति तैस्तस्मिन् हते तृतीयदिने स उत्थास्यतीति।
Учаше бо ученики Своя и глаголаше им, яко Сын Человеческий предан будет в руце человечесте, и убиют Его: и убиен быв, в третий день воскреснет.
32 किन्तु तत्कथां ते नाबुध्यन्त प्रष्टु न्च बिभ्यः।
Они же не разумеваху глаголгола и бояхуся Его вопросити.
33 अथ यीशुः कफर्नाहूम्पुरमागत्य मध्येगृह न्चेत्य तानपृच्छद् वर्त्ममध्ये यूयमन्योन्यं किं विवदध्वे स्म?
И прииде в Капернаум: и в дому быв, вопрошаше их: что на пути в себе помышлясте?
34 किन्तु ते निरुत्तरास्तस्थु र्यस्मात्तेषां को मुख्य इति वर्त्मानि ते. अन्योन्यं व्यवदन्त।
Они же молчаху: друг ко другу бо стязашася на пути, кто (есть) болий.
35 ततः स उपविश्य द्वादशशिष्यान् आहूय बभाषे यः कश्चित् मुख्यो भवितुमिच्छति स सर्व्वेभ्यो गौणः सर्व्वेषां सेवकश्च भवतु।
И сед пригласи обанадесяте и глагола им: аще кто хощет старей быти, да будет всех менший и всем слуга.
36 तदा स बालकमेकं गृहीत्वा मध्ये समुपावेशयत् ततस्तं क्रोडे कृत्वा तानवादात्
И приимь отроча, постави е посреде их: и объемь е, рече им:
37 यः कश्चिदीदृशस्य कस्यापि बालस्यातिथ्यं करोति स ममातिथ्यं करोति; यः कश्चिन्ममातिथ्यं करोति स केवलम् ममातिथ्यं करोति तन्न मत्प्रेरकस्याप्यातिथ्यं करोति।
иже аще едино таковых отрочат приимет во имя Мое, Мене приемлет: и иже Мене приемлет, не Мене приемлет, но Пославшаго Мя.
38 अथ योहन् तमब्रवीत् हे गुरो, अस्माकमननुगामिनम् एकं त्वान्नाम्ना भूतान् त्याजयन्तं वयं दृष्टवन्तः, अस्माकमपश्चाद्गामित्वाच्च तं न्यषेधाम।
Отвеща Ему Иоанн, глаголя: Учителю, видехом некоего именем Твоим изгоняща бесы, иже не ходит по нас: и возбранихом ему, яко не последует нам.
39 किन्तु यीशुरवदत् तं मा निषेधत्, यतो यः कश्चिन् मन्नाम्ना चित्रं कर्म्म करोति स सहसा मां निन्दितुं न शक्नोति।
Иисус же рече: не браните ему: никтоже бо есть, иже сотворит силу о имени Моем, и возможет вскоре злословити Мя.
40 तथा यः कश्चिद् युष्माकं विपक्षतां न करोति स युष्माकमेव सपक्षः।
Иже бо несть на вы, по вас есть.
41 यः कश्चिद् युष्मान् ख्रीष्टशिष्यान् j नात्वा मन्नाम्ना कंसैकेन पानीयं पातुं ददाति, युष्मानहं यथार्थं वच्मि, स फलेन व न्चितो न भविष्यति।
Иже бо аще напоит вы чашею воды во имя Мое, яко Христовы есте, аминь глаголю вам, не погубит мзды своея.
42 किन्तु यदि कश्चिन् मयि विश्वासिनामेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नं जनयति, तर्हि तस्यैतत्कर्म्म करणात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजल मज्जनं भद्रं।
И иже аще соблазнит единаго от малых сих верующих в Мя, добрее есть ему паче, аще облежит камень жерновный о выи его, и ввержен будет в море.
43 अतः स्वकरो यदि त्वां बाधते तर्हि तं छिन्धि;
И аще соблажняет тя рука твоя, отсецы ю: добрее ти есть беднику в живот внити, неже обе руце имущу внити в геенну, во огнь неугасающий, (Geenna )
44 यस्मात् यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् अनिर्व्वाणानलनरके करद्वयवस्तव गमनात् करहीनस्य स्वर्गप्रवेशस्तव क्षेमं। (Geenna )
идеже червь их не умирает, и огнь не угасает.
45 यदि तव पादो विघ्नं जनयति तर्हि तं छिन्धि,
И аще нога твоя соблажняет тя, отсецы ю: добрее ти есть внити в живот хрому, неже две нозе имущу ввержену быти в геенну, во огнь неугасающий, (Geenna )
46 यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन्. अनिर्व्वाणवह्नौ नरके द्विपादवतस्तव निक्षेपात् पादहीनस्य स्वर्गप्रवेशस्तव क्षेमं। (Geenna )
идеже червь их не умирает, и огнь не угасает.
47 स्वनेत्रं यदि त्वां बाधते तर्हि तदप्युत्पाटय, यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति,
И аще око твое соблажняет тя, исткни е: добрее ти есть со единем оком внити в Царствие Божие, неже две оце имущу ввержену быти в геенну огненную, (Geenna )
48 तस्मिन. अनिर्व्वाणवह्नौ नरके द्विनेत्रस्य तव निक्षेपाद् एकनेत्रवत ईश्वरराज्ये प्रवेशस्तव क्षेमं। (Geenna )
идеже червь их не умирает, и огнь не угасает.
49 यथा सर्व्वो बलि र्लवणाक्तः क्रियते तथा सर्व्वो जनो वह्निरूपेण लवणाक्तः कारिष्यते।
Всяк бо огнем осолится, и всяка жертва солию осолится.
50 लवणं भद्रं किन्तु यदि लवणे स्वादुता न तिष्ठति, तर्हि कथम् आस्वाद्युक्तं करिष्यथ? यूयं लवणयुक्ता भवत परस्परं प्रेम कुरुत।
Добро соль: аще же соль не слана будет, чим осолится? Имейте соль в себе, и мир имейте между собою.