< mArkaH 16 >

1 atha vishrAmavAre gate magdalInI mariyam yAkUbamAtA mariyam shAlomI chemAstaM marddayituM sugandhidravyANi krItvA
Sabbath poeng phoeiah Magadala Mary neh James manu Mary neh Salome loh bo-ul a lai tih boeipa te hluk ham la cet rhoi.
2 saptAhaprathamadine. atipratyUShe sUryyodayakAle shmashAnamupagatAH|
Sabbath phoeikah lamhmacuek vaengah yueya aih. pueng dae phuel la a pawk vaengah tah khomik thoeng coeng.
3 kintu shmashAnadvArapAShANo. atibR^ihan taM ko. apasArayiShyatIti tAH parasparaM gadanti!
Te vaengah amamih te, “Hlan rhai kah lungto te ulong nim mamih ham a paluet ve?” a ti uh.
4 etarhi nirIkShya pAShANo dvAro. apasArita iti dadR^ishuH|
Tedae a sawt uh vaengah, lungto vik a paluet uh te a hmuh uh. Te te bahoeng a len la om dae ta.
5 pashchAttAH shmashAnaM pravishya shuklavarNadIrghaparichChadAvR^itamekaM yuvAnaM shmashAnadakShiNapArshva upaviShTaM dR^iShTvA chamachchakruH|
Phuel khuila a kun uh vaengah hnikul a bok aka bai cadong pakhat tah bantang ben ah ana ngol te a hmuh uh tih a ngaihmang uh.
6 so. avadat, mAbhaiShTa yUyaM krushe hataM nAsaratIyayIshuM gaveShayatha sotra nAsti shmashAnAdudasthAt; tai ryatra sa sthApitaH sthAnaM tadidaM pashyata|
Tedae anih loh amih taengah, “Na ngaihmang uh boeh. A tai uh tangtae Nazareth Jesuh te na toem uh. Heah a om moenih thoo coeng. Anih a khueh nah hmuen so uh lah he.
7 kintu tena yathoktaM tathA yuShmAkamagre gAlIlaM yAsyate tatra sa yuShmAn sAkShAt kariShyate yUyaM gatvA tasya shiShyebhyaH pitarAya cha vArttAmimAM kathayata|
Tedae, cet uh lamtah a hnukbang rhoek neh Peter taengah, 'Nangmih taengah a thui bangla Galilee la nangmih hmaiah lamhma coeng, teah te Jesuh na hmuh uh bitni, 'tila thui pa uh,” a ti nah.
8 tAH kampitA vistitAshcha tUrNaM shmashAnAd bahirgatvA palAyanta bhayAt kamapi kimapi nAvadaMshcha|
Te vaengah amih te thuennah neh, ngaihmang bangla a om uh dongah phuel lamkah cet tih rhaelrham uh. A rhih uh dongah u taengah khaw thui uh pawh.
9 (note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) aparaM yIshuH saptAhaprathamadine pratyUShe shmashAnAdutthAya yasyAH saptabhUtAstyAjitAstasyai magdalInImariyame prathamaM darshanaM dadau|
(note: The most reliable and earliest manuscripts do not include Mark 16:9-20.) A thoh phoeikah Sabbath yarh lamhma cuek mincang ah tah Magadala Mary taengah lamhma la a phoe pah. Rhaithae parhih te anih lamkah ni a. haek pah.
10 tataH sA gatvA shokarodanakR^idbhyo. anugatalokebhyastAM vArttAM kathayAmAsa|
Anih te cet tih Jesuh taengah aka om tih a nguek neh aka rhap rhoek taengah puen.
11 kintu yIshuH punarjIvan tasyai darshanaM dattavAniti shrutvA te na pratyayan|
Jesuh hing tih a hmuh te a yaak uh dae a hnalval takuh.
12 pashchAt teShAM dvAyo rgrAmayAnakAle yIshuranyaveshaM dhR^itvA tAbhyAM darshana dadau!
Te phoeiah amih khuikah hlang panit te a kho la cet rhoi tih a pongpa rhoi vaengah mueimae a hloeh la a phoe pah.
13 tAvapi gatvAnyashiShyebhyastAM kathAM kathayA nchakratuH kintu tayoH kathAmapi te na pratyayan|
Amih rhoi te cet tih a tloe rhoek taengah puen rhoi dae te rhoi te tangnah uh pawh.
14 sheShata ekAdashashiShyeShu bhojanopaviShTeShu yIshustebhyo darshanaM dadau tathotthAnAt paraM taddarshanaprAptalokAnAM kathAyAmavishvAsakaraNAt teShAmavishvAsamanaHkAThinyAbhyAM hetubhyAM sa tAMstarjitavAn|
Tedae hnuktloih la aka vael hlaikhat rhoek taengah a phoe pa tih amih kah hnalvalnah neh thinthahnah te a toel. Jesuh thoo coeng tih a hmuh uh lalah tangnah uh pawh.
15 atha tAnAchakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM prachArayata|
Te phoeiah amih te, “Diklai pum ah cet uh lamtah suentae boeih taengah olthangthen te hoe uh.
16 tatra yaH kashchid vishvasya majjito bhavet sa paritrAsyate kintu yo na vishvasiShyati sa daNDayiShyate|
Aka tangnah tih aka tuinuem tah daem vetih aka hnalval rhoek tah boe ni.
17 ki ncha ye pratyeShyanti tairIdR^ig AshcharyyaM karmma prakAshayiShyate te mannAmnA bhUtAn tyAjayiShyanti bhAShA anyAshcha vadiShyanti|
Te dongah miknoek tah aka tangnah rhoek loh a thuep ni. Ka ming neh rhaithae a haek uh ni. Ol thai te a thui uh ni.
18 aparaM taiH sarpeShu dhR^iteShu prANanAshakavastuni pIte cha teShAM kApi kShati rna bhaviShyati; rogiNAM gAtreShu karArpite te. arogA bhaviShyanti cha|
A kut neh rhul a tuuk uh ni. Sue khat khat a ok uh mai akhaw amih te tloh sak mahpawh. Aka tlo soah kut a tloeng uh vetih sading la om uh ni,” a ti nah.
19 atha prabhustAnityAdishya svargaM nItaH san parameshvarasya dakShiNa upavivesha|
Boeipa Jesuh loh amih a uen phoeiah, vaan la a loh tih Pathen kah bantang ah ngol.
20 tataste prasthAya sarvvatra susaMvAdIyakathAM prachArayitumArebhire prabhustu teShAM sahAyaH san prakAshitAshcharyyakriyAbhistAM kathAM pramANavatIM chakAra| iti|
Tekah rhoek te khaw khotomrhali la cet uh tih a hoe uh. Boeipa loh a bongyong dongah olka te miknoek neh a rhoih uh tih a cak sakuh.

< mArkaH 16 >