< lUkaH 3 >
1 anantaraM tibiriyakaisarasya rAjatvasya pa nchadashe vatsare sati yadA pantIyapIlAto yihUdAdeshAdhipati rherod tu gAlIlpradeshasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhonItiyApradeshasya cha rAjAsIt luShAnIyanAmA avilInIdeshasya rAjAsIt
Henu, mu mwaka ghwa kumi na tano bhwa utawala bhwa Kaisari Tiberia, wakati Pontio Pilato ajhe gavana ghwa Uyahudi, Herode ajhele mbaha ghwa mkoa ghwa Galilaya, ni Filipo ndogomunu ajhele mbaha ghwa mkoa bhwa Iturea ni Trakoniti, ni Lisania ajhele mbaha ghwa mkoa bhwa Abilene,
2 hAnan kiyaphAshchemau pradhAnayAjAkAvAstAM tadAnIM sikhariyasya putrAya yohane madhyeprAntaram Ishvarasya vAkye prakAshite sati
ni bhwakati bhwa ukuhani mbaha bhwa Anasi ni Kayafa, Lilobhi lya k'yara lyan'hidili Yohana mwana ghwa Zakaria, jangwani.
3 sa yarddana ubhayataTapradeshAn sametya pApamochanArthaM manaHparAvarttanasya chihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra prachArayitumArebhe|
Asafiri mu mkoa bhuoha kusyongoka kiholo Yorodani, akihubiri bhubatisu bhwa toba kwandabha jha msamaha bhwa dhambi.
4 yishayiyabhaviShyadvaktR^igranthe yAdR^ishI lipirAste yathA, parameshasya panthAnaM pariShkuruta sarvvataH| tasya rAjapatha nchaiva samAnaM kurutAdhunA|
Kama kya jhilembibhu mu kitabu kya malobhi gha nabii Isaya, “sauti jha munu jha ajhe munyika,” Mujhitengenesiajhi tayari njela jha Bwana, mughatengenesiajhi mapito gha muene ghaghanyokili.
5 kAriShyante samuchChrAyAH sakalA nimnabhUmayaH| kAriShyante natAH sarvve parvvatAshchopaparvvatAH| kAriShyante cha yA vakrAstAH sarvvAH saralA bhuvaH| kAriShyante samAnAstA yA uchchanIchabhUmayaH|
Kila libondi libeta kujasibhwa, kila kid'onda fibeta kusawazishibhwa, barabara syasibedeme sibeta kunyosibhwa, ni njela sya siparasibhu sibetakulainishibhwa.
6 IshvareNa kR^itaM trANaM drakShyanti sarvvamAnavAH| ityetat prAntare vAkyaM vadataH kasyachid ravaH||
Bhanu bhoha bhibetakubhubhona wokovu bhwa K'yara.”
7 ye ye lokA majjanArthaM bahirAyayustAn sovadat re re sarpavaMshA AgAminaH kopAt palAyituM yuShmAn kashchetayAmAsa?
Efyo, Yohana akabhajobhela makutano mabhajha gha bhanu bhabhan'hidili bhabhwesiajhi kubatisibhwa ni muene, “Muenga uzao bhwa lijhoka bhenye sumu, niani abhaonyili kujhijumba gadhabu jhajhihida?
8 tasmAd ibrAhIm asmAkaM pitA kathAmIdR^ishIM manobhi rna kathayitvA yUyaM manaHparivarttanayogyaM phalaM phalata; yuShmAnahaM yathArthaM vadAmi pAShANebhya etebhya Ishvara ibrAhImaH santAnotpAdane samarthaH|
Muhogolayi matunda ghaghiyendana ni toba, na musijhendi kujobha mgati mwa jhomu, “Tujhe ni Ibrahimu ambajhe Dadi jhitu kwa ndabha nikabhajobhela jha kujha k'yara ibhwesya kunjinulila Ibrahimu bhana hata kutokana ni maganga agha.
9 apara ncha tarumUle. adhunApi parashuH saMlagnosti yastaruruttamaM phalaM na phalati sa Chidyate. agnau nikShipyate cha|
Tayari libhagu limelikubhekibhwa mu mzizi bhwa libehe. Efyo, khila libehe lya lihogolalepi matunda manofu, lidumulibhwa ni kutaghibhwa mu muoto.
10 tadAnIM lokAstaM paprachChustarhi kiM karttavyamasmAbhiH?
Kisha bhanu mu makutano bhan'tokili bhakajobha, “Henu twilondeka tukheta bhuli?”
11 tataH sovAdIt yasya dve vasane vidyete sa vastrahInAyaikaM vitaratu kiM ncha yasya khAdyadravyaM vidyate sopi tathaiva karotu|
Ajibili ni kujobhoha, “Kama munu ajhe ni kanzu sibhele jhilondeka ampelayi kanzu jhimonga jhinu jha adulili, na ambajhe ajhe ni kyakulya na abhombayi mebhu.”
12 tataH paraM karasa nchAyino majjanArtham Agatya paprachChuH he guro kiM karttavyamasmAbhiH?
Kisha baadhi jha bhatoza ushuru bhahidili kabhele kubhatisibhwa, na bhan'jobhili, “Mwalimu twilondeka kubhomba kiki?
13 tataH sokathayat nirUpitAdadhikaM na gR^ihlita|
Akabhajobhela, “musikusanyi hela nisu kuliko kya mwilondeka kubhonganiya.”
14 anantaraM senAgaNa etya paprachCha kimasmAbhi rvA karttavyam? tataH sobhidadhe kasya kAmapi hAniM mA kArShTa tathA mR^iShApavAdaM mA kuruta nijavetanena cha santuShya tiShThata|
Baadhi jha maaskari kabhele bhakan'kota bhakajobha, “Ni teta je? Twilondeka tuketajhi kiki?” Akabhajobhela, “Musitoli hela kwa munu jhejhioha kwa nghofu, na musin'tuhumu munu jhejhioha kwa udesi. Muridhikayi kwa mishahara jhinu.”
15 apara ncha lokA apekShayA sthitvA sarvvepIti manobhi rvitarkayA nchakruH, yohanayam abhiShiktastrAtA na veti?
Henu, kwa kujha bhanu bhajhele ni shauku jha kundendela Kristo jhaibeta kuhida, khila mmonga akajhaibhwasya mu muoyo bhwa muene kuhusu Yohana kama muene ndo kristo.
16 tadA yohan sarvvAn vyAjahAra, jale. ahaM yuShmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mochayitumapi na yogyosmi tAdR^isha eko matto gurutaraH pumAn eti, sa yuShmAn vahnirUpe pavitra Atmani majjayiShyati|
Yohana ajibili ni kubhajobhela bhoha, “Nene nikabhabatisya muenga kwa masi, lakini ajhe mmonga jhaihida ambajhe muene ajhe ni nghofu kuliko nene, na nilondeka lepi hata kuhobhosya mighojhi jha filatu fya muene. Ibeta kubhabatisya muenga kwa Roho mtakatifu ni kwa muoto.
17 apara ncha tasya haste shUrpa Aste sa svashasyAni shuddharUpaM prasphoTya godhUmAn sarvvAn bhANDAgAre saMgrahIShyati kintu bUShANi sarvvANyanirvvANavahninA dAhayiShyati|
Pepeto lya muene lijhele mumabhoko gha muene bhwa kupepetela ngano ni kujhibhonganiya ngano mu ghala lya muene. Lakini, ibeta kughateketesya makapi kwa muoto ambabho bhwibhwesya lepi kusimika.
18 yohan upadeshenetthaM nAnAkathA lokAnAM samakShaM prachArayAmAsa|
Kwa maonyo ghangi ghamehele kabhele, ahubiri habari jhinofu kwa bhanu.
19 apara ncha herod rAjA philipnAmnaH sahodarasya bhAryyAM herodiyAmadhi tathAnyAni yAni yAni kukarmmANi kR^itavAn tadadhi cha
Yohana an'kemili kabhele Herode mbaha ghwa mkoa kwa kun'gega Herodia, n'dala ghwa ndongo munu ni kwa maovu ghangi ghamehele ambagho Herode aghabhombili.
20 yohanA tiraskR^ito bhUtvA kArAgAre tasya bandhanAd aparamapi kukarmma chakAra|
Lakini baadajhe Herode abhombili uovu bhongi bhubhibhi sana. An'kongili Yohana muligereza.
21 itaH pUrvvaM yasmin samaye sarvve yohanA majjitAstadAnIM yIshurapyAgatya majjitaH|
Kisha jhatokili kwamba, wakati bhanu bhoha bhibatisibhwa ni Yohana, ni muene Yesu abatisibhu kabhele. Wakati bho isoka, mbingu syafunguiki.
22 tadanantaraM tena prArthite meghadvAraM muktaM tasmAchcha pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSha ityAkAshavANI babhUva|
Roho mtakatifu akaselela panani pa muene kwa mfano ghwa kiwiliwili kama njebha, wakati bhobhuobhu sauti ikahida kuhomela kumbinguni jhajobhili, “Bhebhe ghwa mwanabhangu mpendwa. Nipendesibhu sana ni bhebhe.”
23 tadAnIM yIshuH prAyeNa triMshadvarShavayaska AsIt| laukikaj nAne tu sa yUShaphaH putraH,
Henu Yesu muene, bhoajhandi kufundisya, ajhele ni umri upatao miaka thelathini. Ajhele mwana (kama kyajhejobhibhu) ghwa Yusufu, mwana ghwa Eli,
24 yUShaph eleH putraH, elirmattataH putraH, mattat leveH putraH, levi rmalkeH putraH, malkiryAnnasya putraH; yAnno yUShaphaH putraH|
Mwana ghwa Mathati, mwana ghwa Lawi, mwana ghwa Melki, mwana ghwa Yana, mwana ghwa Yusufu,
25 yUShaph mattathiyasya putraH, mattathiya AmosaH putraH, Amos nahUmaH putraH, nahUm iShleH putraH iShlirnageH putraH|
mwana ghwa Matathia, mwana ghwa Amosi, mwana ghwa Nuhumu, mwana ghwa Esli, mwana ghwa Nagai,
26 nagirmATaH putraH, mAT mattathiyasya putraH, mattathiyaH shimiyeH putraH, shimiyiryUShaphaH putraH, yUShaph yihUdAH putraH|
mwana ghwa Maati, mwana ghwa Matathia, mwana ghwa Semeini, mwana ghwa Yusufu, mwana ghwa Yuda,
27 yihUdA yohAnAH putraH, yohAnA rIShAH putraH, rIShAH sirubbAbilaH putraH, sirubbAbil shaltIyelaH putraH, shaltIyel nereH putraH|
mwana ghwa Yoanani, mwana ghwa Resa, mwana ghwa Zerubabeli, mwana ghwa Shealtieli, mwana ghwa Neri,
28 nerirmalkeH putraH, malkiH adyaH putraH, addI koShamaH putraH, koSham ilmodadaH putraH, ilmodad eraH putraH|
mwana ghwa Melki, mwana ghwa Adi, mwana ghwa kosamu, mwana ghwa Elmadamu, mwana ghwa Eri,
29 er yosheH putraH, yoshiH ilIyeSharaH putraH, ilIyeShar yorImaH putraH, yorIm mattataH putraH, mattata leveH putraH|
mwana ghwa Yoshua, mwana ghwa Eliezeri, mwana ghwa Yorimu, mwana ghwa Matathi, mwana ghwa Lawi,
30 leviH shimiyonaH putraH, shimiyon yihUdAH putraH, yihUdA yUShuphaH putraH, yUShuph yonanaH putraH, yAnan ilIyAkImaH putraH|
mwana ghwa Simeoni, mwana ghwa Yuda, mwana ghwa Yusufu, mwana ghwa Yonamu, mwana ghwa Eliyakimu,
31 iliyAkImH mileyAH putraH, mileyA mainanaH putraH, mainan mattattasya putraH, mattatto nAthanaH putraH, nAthan dAyUdaH putraH|
mwana ghwa Melea, mwana ghwa Mena, mwana ghwa Nathani, mwana ghwa Daudi,
32 dAyUd yishayaH putraH, yishaya obedaH putra, obed boyasaH putraH, boyas salmonaH putraH, salmon nahashonaH putraH|
mwana ghwa Yese, mwana ghwa Obedi, mwana ghwa Boazi, mwana ghwa Salmoni, mwana ghwa Nashoni,
33 nahashon ammInAdabaH putraH, ammInAdab arAmaH putraH, arAm hiShroNaH putraH, hiShroN perasaH putraH, peras yihUdAH putraH|
mwana ghwa Abinadabu, mwana ghwa Aramu, mwana ghwa Hesroni, mwana ghwa Peresi, mwana ghwa Yuda,
34 yihUdA yAkUbaH putraH, yAkUb ishAkaH putraH, ishAk ibrAhImaH putraH, ibrAhIm terahaH putraH, terah nAhoraH putraH|
mwana ghwa Yakobo, mwana ghwa Isaka, mwana ghwa Ibrahimu, mwana ghwa Tera, mwana ghwa Nahori,
35 nAhor sirugaH putraH, sirug riyvaH putraH, riyUH pelagaH putraH, pelag evaraH putraH, evar shelahaH putraH|
mwana ghwa Seruig, mwana ghwa Ragau, mwana ghwa Pelegi, mwana ghwa Eberi, mwana ghwa Sala,
36 shelah kainanaH putraH, kainan arphakShadaH putraH, arphakShad shAmaH putraH, shAm nohaH putraH, noho lemakaH putraH|
mwana ghwa Kenani, mwana ghwa Arfaksadi, mwana ghwa Shemu, mwana ghwa Nuhu, mwana ghwa Lameki,
37 lemak mithUshelahaH putraH, mithUshelah hanokaH putraH, hanok yeradaH putraH, yerad mahalalelaH putraH, mahalalel kainanaH putraH|
mwana ghwa Methusela, mwana ghwa Henoko, mwana ghwa Yaredi, mwana ghwa Mahalalei, mwana ghwa Kenani,
38 kainan inoshaH putraH, inosh shetaH putraH, shet AdamaH putra, Adam Ishvarasya putraH|
mwana ghwa Enoshi, mwana ghwa Sethi mwana ghwa Adamu, mwana ghwa k'yara.