< लूकः 24 >

1 अथ सप्ताहप्रथमदिने. अतिप्रत्यूषे ता योषितः सम्पादितं सुगन्धिद्रव्यं गृहीत्वा तदन्याभिः कियतीभिः स्त्रीभिः सह श्मशानं ययुः।
ᎢᎬᏱᏱᏃ ᎢᎦ ᏑᎾᏙᏓᏆᏍᏗ ᎨᏒ ᎩᎳ ᎢᎦ ᏥᏂᎦᎵᏍᏗᏍᎪᎢ, ᎤᏂᎷᏤ ᎠᏤᎵᏍᏛᎢ, ᏚᏂᏲᎴ ᏗᎦᏩᏒᎩ ᎾᏍᎩ ᏧᎾᏓᏁᎳᏅᎯ, ᎠᎴ ᎩᎶ ᎢᏳᎾᏍᏗ ᎠᏁᎮᎢ.
2 किन्तु श्मशानद्वारात् पाषाणमपसारितं दृष्ट्वा
ᎤᏂᏩᏛᎮᏃ ᏅᏯ ᎢᏴᏛ ᏫᎦᏌᏆᎴᎸᏍᏔᏅᎯ ᎨᏎ ᎠᏤᎵᏍᏛᎢ.
3 ताः प्रविश्य प्रभो र्देहमप्राप्य
ᎤᏂᏴᎸᏃ ᎥᏝ ᏳᏂᎾᏩᏛᎮ ᎠᏰᎸ ᎤᎬᏫᏳᎯ ᏥᏌ.
4 व्याकुला भवन्ति एतर्हि तेजोमयवस्त्रान्वितौ द्वौ पुरुषौ तासां समीपे समुपस्थितौ
ᎯᎠᏃ ᏄᎵᏍᏔᏁᎢ ᎾᏍᎩ ᎤᏣᏘ ᎤᎾᏕᏯᏔᏁᎮ ᎾᏍᎩ ᏅᏗᎦᎵᏍᏙᏗᏍᎨᎢ, ᎡᏂᏳᏉ ᎠᏂᏔᎵ ᎠᏂᏍᎦᏯ ᎾᎥ ᏚᎾᎴᏂᎴ ᏗᎬᏩᏔᎷᎩᏍᎩ ᏧᎾᏄᏩᎢ;
5 तस्मात्ताः श ण्कायुक्ता भूमावधोमुख्यस्यस्थुः। तदा तौ ता ऊचतु र्मृतानां मध्ये जीवन्तं कुतो मृगयथ?
ᎠᏂᏍᎦᎢᎮᏃ ᎠᎴ ᎡᎳᏗ ᏂᏚᏅᏁ ᏚᎾᎧᏛᎢ, ᎾᏍᎩ ᎯᎠ ᏂᎬᏩᏂᏪᏎᎴᎢ, ᎦᏙᏃ ᎬᏃᏛ ᎢᎡᏥᏲᎭ ᏧᏂᏲᎱᏒᎯ ᏄᎾᏛᏅᎢ?
6 सोत्र नास्ति स उदस्थात्।
ᎥᏝ ᎠᏂ ᏱᎦᎾ, ᏚᎴᏅᏰᏃ; ᎢᏣᏅᏓᏓ ᏂᏥᏪᏎᎸᎢ ᎠᏏᏉ ᎨᎵᎵ ᏤᏙᎲᎩ,
7 पापिनां करेषु समर्पितेन क्रुशे हतेन च मनुष्यपुत्रेण तृतीयदिवसे श्मशानादुत्थातव्यम् इति कथां स गलीलि तिष्ठन् युष्मभ्यं कथितवान् तां स्मरत।
ᎯᎠ ᏥᏂᎦᏪᏍᎬᎩ, ᏴᏫ ᎤᏪᏥ ᎠᏎ ᏴᏫ ᎠᏂᏍᎦᎾ ᏗᎨᏥᏲᎯᏎᏗ ᎨᏎᏍᏗ, ᎠᎴ ᎠᎦᏛᏗ ᏓᏓᎾᏩᏍᏛᎢ, ᎠᎴ ᏦᎢᏁ ᎢᎦ ᏧᎴᎯᏐᏗ.
8 तदा तस्य सा कथा तासां मनःसु जाता।
ᎤᎾᏅᏓᏕᏃ ᎤᏁᏨᎢ,
9 अनन्तरं श्मशानाद् गत्वा ता एकादशशिष्यादिभ्यः सर्व्वेभ्यस्तां वार्त्तां कथयामासुः।
ᎠᎴ ᎠᏤᎵᏍᏛ ᏗᎤᎾᏨᏎᎢ ᎾᏍᎩ ᎯᎠ ᏂᎦᏛ ᏄᎵᏍᏔᏂᏙᎸ ᏚᏂᏃᏁᎴ ᏌᏚ ᎢᏯᏂᏛ, ᎠᎴ ᏂᎦᏛ ᎠᏂᏐᎢ.
10 मग्दलीनीमरियम्, योहना, याकूबो माता मरियम् तदन्याः स ण्गिन्यो योषितश्च प्रेरितेभ्य एताः सर्व्वा वार्त्ताः कथयामासुः
ᎾᏍᎩ ᎯᎠ ᎺᎵ ᎹᎩᏕᎵ ᎡᎯ, ᎠᎴ ᏦᎠᎾ, ᎠᎴ ᎺᎵ ᏥᎻ ᎤᏥ, ᎠᎴ ᏅᏩᎾᏓᎴ ᎠᏂᎨᏴ ᎠᏁᎯ, ᎾᏍᎩ ᏥᏫᎬᏩᏂᏃᏁᎴ ᎨᏥᏅᏏᏛ.
11 किन्तु तासां कथाम् अनर्थकाख्यानमात्रं बुद्ध्वा कोपि न प्रत्यैत्।
ᎤᏂᏃᎮᎸᎯᏃ ᎠᏎᏉᏉ ᏅᏩᏍᏕᎢ, ᎠᎴ ᎥᏝ ᏱᎨᎪᎢᏳᏁᎢ.
12 तदा पितर उत्थाय श्मशानान्तिकं दधाव, तत्र च प्रह्वो भूत्वा पार्श्वैकस्थापितं केवलं वस्त्रं ददर्श; तस्मादाश्चर्य्यं मन्यमानो यदघटत तन्मनसि विचारयन् प्रतस्थे।
ᏈᏓᏃ ᏚᎴᏅ, ᏚᏍᏆᎸᏔᏁ ᎠᏤᎵᏍᏛ ᏭᎶᏎᎢ; ᎤᏗᏍᏚᏅᏃ ᏚᎪᎮ ᏙᎴᏛ ᏗᏄᏬ ᎤᏁᎳᎩ ᎢᏴᏛ ᏙᎦᏁᎢ, ᎤᏓᏅᏎᏃ ᎠᏍᏆᏂᎪᏍᎨ ᎾᏍᎩ ᏄᎵᏍᏔᏂᏙᎸᎢ.
13 तस्मिन्नेव दिने द्वौ शिय्यौ यिरूशालमश्चतुष्क्रोशान्तरितम् इम्मायुग्रामं गच्छन्तौ
ᎠᎴ ᎬᏂᏳᏉ, ᎾᎯᏳᏉ ᎢᎦ ᎠᏂᏔᎵ ᎤᎾᏓᏍᏓᏩᏗᏙᎸᎯ ᏗᎦᏚᎲ ᎡᎺᏯᏏ ᏧᏙᎢᏛ ᏩᏂᎦᏖᎢ, ᎾᏍᎩ ᏧᏁᎳ ᎢᏴᏛ ᎢᏳᏟᎶᏛ ᏂᏚᏓᎴ ᏥᎷᏏᎵᎻ.
14 तासां घटनानां कथामकथयतां
ᎠᎾᎵᏃᎮᏍᎬᏃ ᎠᏂᏃᎮᏍᎨ ᏂᎦᏛ ᎾᏍᎩ ᏄᎵᏍᏔᏂᏙᎸᎢ.
15 तयोरालापविचारयोः काले यीशुरागत्य ताभ्यां सह जगाम
ᎯᎠᏃ ᏄᎵᏍᏔᏁ ᎾᏍᎩ ᎠᏏᏉ ᎠᎾᎵᏃᎮᏍᎨ ᎠᎴ ᏓᎾᏓᏛᏛᎲᏍᎨᎢ, ᏥᏌ ᎤᏩᏒ ᎾᎥ ᎤᎷᏨ ᎾᏍᎩ ᎤᏁᏅᏍᏔᏁᎢ.
16 किन्तु यथा तौ तं न परिचिनुतस्तदर्थं तयो र्दृष्टिः संरुद्धा।
ᎠᏎᏃ ᏗᏂᎦᏙᎵ ᏕᎨᏥᏂᏴᎡᎴ ᎾᏍᎩ ᎬᏬᎵᏍᏗᏱ ᏂᎨᏒᎾ.
17 स तौ पृष्टवान् युवां विषण्णौ किं विचारयन्तौ गच्छथः?
ᎯᎠᏃ ᏂᏑᏪᏎᎴᎢ, ᎦᏙ ᎢᏍᏗᏃᎮᎭ ᎯᎠ ᎾᏍᎩ ᏥᏍᏓᎵᏃᎮᎭ ᎢᏍᏓᎢᏒᎢ ᎠᎴ ᎤᏲᏉ ᏥᏅᏩᏍᏗ ᏥᏍᏓᏓᏅᏔ?
18 ततस्तयोः क्लियपानामा प्रत्युवाच यिरूशालमपुरे. अधुना यान्यघटन्त त्वं केवलविदेशी किं तद्वृत्तान्तं न जानासि?
ᎠᏏᏴᏫᏃ ᎾᏍᎩ ᏟᎣᏆ ᏧᏙᎢᏛ ᎤᏁᏨ ᎯᎠ ᏄᏪᏎᎴᎢ, ᏥᎪ ᎮᏙᎯᏉ ᏂᎯ ᏥᎷᏏᎵᎻ, ᎠᎴ ᏂᎦᏔᎲᎾᏉ ᎾᏍᎩ ᎾᎿᎭᏄᎵᏍᏔᏂᏙᎸ ᎪᎯ ᏥᎩ?
19 स पप्रच्छ का घटनाः? तदा तौ वक्तुमारेभाते यीशुनामा यो नासरतीयो भविष्यद्वादी ईश्वरस्य मानुषाणा न्च साक्षात् वाक्ये कर्म्मणि च शक्तिमानासीत्
ᎯᎠᏃ ᏂᏚᏪᏎᎴᎢ, ᎦᏙ ᎤᏍᏗ? ᎯᎠᏃ ᏂᎬᏩᏪᏎᎴᎢ, ᏥᏌ ᎾᏎᎵᏗ ᏤᎲᎩ ᏄᎵᏍᏓᏁᎸᎢ, ᎾᏍᎩ ᎠᏙᎴᎰᏍᎩ ᏥᎨᏒᎩ, ᎤᎵᏂᎩᏛ ᏚᎸᏫᏍᏓᏁᎸ ᎠᎴ ᏓᏕᏲᎲᏍᎬ ᏥᎨᏎ ᎤᏁᎳᏅᎯ ᎠᎦᏔᎲ ᎠᎴ ᏂᎦᏛ ᏴᏫ ᎠᏂᎦᏔᎲᎢ.
20 तम् अस्माकं प्रधानयाजका विचारकाश्च केनापि प्रकारेण क्रुशे विद्ध्वा तस्य प्राणाननाशयन् तदीया घटनाः;
ᎠᎴ ᎾᏍᎩ ᏄᏂᎬᏫᏳᏒ ᎠᏥᎸᎠᏁᎶᎯ ᎠᎴ ᏦᎦᏤᎵ ᏄᏂᎬᏫᏳᏌᏕᎩ ᏥᏕᎬᏩᏲᏎ ᏣᎫᎪᏓᏁᏗᏱ ᎤᏲᎱᎯᏍᏗᏱ, ᎠᎴ ᏥᎬᏩᏛᏅᎩ.
21 किन्तु य इस्रायेलीयलोकान् उद्धारयिष्यति स एवायम् इत्याशास्माभिः कृता|तद्यथा तथास्तु तस्या घटनाया अद्य दिनत्रयं गतं।
ᎠᏎᏃ ᎤᏚᎩ ᎣᎬᏒᎩ ᎾᏍᎩ ᎢᏏᎵ ᏗᏓᏱᏍᎩ ᎨᏒᎢ. ᎠᎴ ᎾᏍᏉ ᎪᎯ ᎢᎦ ᏥᎩ ᏦᎢᏁ ᎤᎩᏥᎭ ᎾᏍᎩ ᎯᎠ ᎢᎬᏩᎵᏍᏔᏅᎯ;
22 अधिकन्त्वस्माकं स ण्गिनीनां कियत्स्त्रीणां मुखेभ्यो. असम्भववाक्यमिदं श्रुतं;
ᎥᎥ, ᎠᎴ ᎾᏍᏉ ᎩᎶ ᎢᏳᎾᏍᏗ ᎠᏂᎨᏴ ᎣᎦᏓᏡᎬ ᎠᏁᎳ ᎤᏍᏆᏂᎪᏗ ᎪᎦᏓᏅᏓᏗᏍᏔᏅᎩ, ᎾᏍᎩ ᎩᎳ ᏧᎩᏥᏍᎪ ᎠᏤᎵᏍᏛ ᏭᏁᏙᎸᎯ;
23 ताः प्रत्यूषे श्मशानं गत्वा तत्र तस्य देहम् अप्राप्य व्याघुट्येत्वा प्रोक्तवत्यः स्वर्गीसदूतौ दृष्टावस्माभिस्तौ चावादिष्टां स जीवितवान्।
ᏭᎾᏠᏨᏃ ᎠᏰᎸᎢ, ᎤᏂᎷᏤᎢ, ᎯᎠ ᏄᏂᏪᏎᎢ, ᏗᏂᎧᎿᎭᏩᏗᏙᎯ ᎾᏍᏉ ᏙᏥᎪᏩᏛ ᎾᏍᎩ ᎬᏅ ᎪᎪᏏ, ᎤᎾᏛᏁᎢ.
24 ततोस्माकं कैश्चित् श्मशानमगम्यत ते. अपि स्त्रीणां वाक्यानुरूपं दृष्टवन्तः किन्तु तं नापश्यन्।
ᎠᎴ ᎩᎶ ᎢᏳᏍᏗ ᎾᏍᎩ ᎣᏤᎯ ᎤᏁᏅᏒᎩ ᎠᏤᎵᏍᏛᎢ, ᎠᎴ ᏭᏂᏩᏛᎮ ᎾᏍᎩᏯ ᏄᏍᏕ ᎠᏂᎨᏴ ᏄᏂᏪᏒᎢ; ᎾᏍᎩᏍᎩᏂ Ꮎ ᎥᏝ ᏳᏂᎪᎮᎢ.
25 तदा स तावुवाच, हे अबोधौ हे भविष्यद्वादिभिरुक्तवाक्यं प्रत्येतुं विलम्बमानौ;
ᎿᎭᏉᏃ ᎯᎠ ᏂᏚᏪᏎᎴᎢ, ᎢᏥᏁᎫᏥ, ᎠᎴ ᎢᏣᏓᏅᏛ ᎢᏥᏍᎦᏃᎵᏳ ᎢᏦᎯᏳᏗᏱ ᏂᎦᎥ ᏄᏂᏪᏒ ᎠᎾᏙᎴᎰᏍᎩ!
26 एतत्सर्व्वदुःखं भुक्त्वा स्वभूतिप्राप्तिः किं ख्रीष्टस्य न न्याय्या?
ᏝᏍᎪ ᎯᎠ ᎾᏍᎩ ᎢᏳᏍᏗ ᎠᏎ ᎤᎩᎵᏲᎢᏍᏗ ᏱᎨᏎ ᎦᎶᏁᏛ, ᎠᎴ ᏭᏴᏍᏗ ᏱᎨᏎ ᎦᎸᏉᏗᏳ ᎤᏤᎵ ᏗᎨᏒᎢ.
27 ततः स मूसाग्रन्थमारभ्य सर्व्वभविष्यद्वादिनां सर्व्वशास्त्रे स्वस्मिन् लिखिताख्यानाभिप्रायं बोधयामास।
ᎤᎴᏅᏔᏅᏃ ᎼᏏ, ᎠᎴ ᏂᎦᏛ ᎠᎾᏙᎴᎰᏍᎩ, ᏚᏬᏏᏌᏁᎴ ᎾᎦᎥ ᎪᏪᎸ ᎾᏍᎩ ᎤᏩᏒ ᎤᏃᎮᏍᎬᎢ.
28 अथ गम्यग्रामाभ्यर्णं प्राप्य तेनाग्रे गमनलक्षणे दर्शिते
ᎾᎥᏃ ᎤᏂᎷᏤ ᎦᏚᎲ ᎾᎿᎭᏩᏂᎦᏛᎢ; ᎤᏟᏃ ᎢᏴᏛ ᏥᏮᏗᎦᎶᏏᏐ ᎢᏳᏍᏗ ᏄᏛᏁᎴᎢ.
29 तौ साधयित्वावदतां सहावाभ्यां तिष्ठ दिने गते सति रात्रिरभूत्; ततः स ताभ्यां सार्द्धं स्थातुं गृहं ययौ।
ᎠᏎᏃ ᎢᎬᏩᏍᏗᏰᏔᏁᎢ, ᎯᎠ ᏄᏂᏪᏎᎢ, ᎠᏴ ᏍᎩᏂᏒᏏ, ᎿᎭᏉᏰᏃ ᎤᏒᎯᏰᎯᏳ, ᎠᎴ ᎡᎳᏗᏳ ᏫᎧᎳ. ᎤᏴᎴᏃ ᏙᏗᏒᏎᎵᏎᎢ.
30 पश्चाद्भोजनोपवेशकाले स पूपं गृहीत्वा ईश्वरगुणान् जगाद त न्च भंक्त्वा ताभ्यां ददौ।
ᎯᎠᏃ ᏄᎵᏍᏔᏁ ᎾᏍᎩ ᎦᏅᎨᎢ ᏗᎾᎵᏍᏓᏴᏂᏎᎢ, ᎦᏚ ᎤᎩᏒ ᎤᎵᎮᎵᏤᎢ, ᎠᎴ ᎤᎬᎭᎷᏴ ᏚᏁᎴᎢ.
31 तदा तयो र्दृष्टौ प्रसन्नायां तं प्रत्यभिज् नतुः किन्तु स तयोः साक्षादन्तर्दधे।
ᏗᏂᎦᏙᎵᏃ ᏚᎵᏍᏚᎢᏎᎢ, ᎠᎴ ᎢᎬᏬᎵᏤᎢ, ᎠᎴ ᎤᎵᏛᏔᏁ ᏓᏂᎧᏅᎢ.
32 ततस्तौ मिथोभिधातुम् आरब्धवन्तौ गमनकाले यदा कथामकथयत् शास्त्रार्थ न्चबोधयत् तदावयो र्बुद्धिः किं न प्राज्वलत्?
ᎯᎠᏃ ᏂᏚᎾᏓᏪᏎᎴᎢ, ᏝᏍᎪ ᏗᎩᏂᎾᏫ ᏧᏗᎴᎩᏳ ᏱᎨᏎ ᎭᏫᏂ ᏥᎩᎾᎵᏃᎮᏗᏍᎬ ᏗᏓᎢᏒᎢ, ᎠᎴ ᏥᏕᎩᏃᏏᏌᏁᎲ ᎪᏪᎵ?
33 तौ तत्क्षणादुत्थाय यिरूशालमपुरं प्रत्याययतुः, तत्स्थाने शिष्याणाम् एकादशानां स ण्गिना न्च दर्शनं जातं।
ᎾᎯᏳᏉᏃ ᎠᎵᏰᎢᎵᏒ ᏚᎾᎴᏁᎢ, ᎠᎴ ᏥᎷᏏᎵᎻ ᏔᎵᏁ ᏫᎤᏂᎶᏎᎢ, ᎠᎴ ᏚᏂᏩᏛᎮ ᏓᏂᎳᏫᎡ ᏌᏚ ᎢᏯᏂᏛ, ᎠᎴ ᎾᏍᎩ ᎬᏩᎾᏓᏡᏩᏍᏗᏕᎩ,
34 ते प्रोचुः प्रभुरुदतिष्ठद् इति सत्यं शिमोने दर्शनमदाच्च।
ᎯᎠ ᎾᏂᏪᏍᎨᎢ, ᎤᎬᏫᏳᎯ ᏚᎴᏅ ᎤᏙᎯᏳᎯ, ᎠᎴ ᏌᏩᏂ ᎬᏂᎨᏒ ᏄᏛᏁᎸ.
35 ततः पथः सर्व्वघटनायाः पूपभ न्जनेन तत्परिचयस्य च सर्व्ववृत्तान्तं तौ वक्तुमारेभाते।
ᎠᎴ ᎤᏂᏃᎮᎴ ᏄᎵᏍᏔᏂᏙᎸ ᎠᎾᎢᏒᎢ, ᎠᎴ ᎾᏍᎩ ᎤᏃᎵᏍᏔᏅ ᎦᏚ ᎠᎬᎭᎷᏯᏍᎬᎢ.
36 इत्थं ते परस्परं वदन्ति तत्काले यीशुः स्वयं तेषां मध्य प्रोत्थय युष्माकं कल्याणं भूयाद् इत्युवाच,
ᎠᏏᏉᏃ ᎾᏍᎩ ᎾᏂᏪᏍᎨᎢ, ᏥᏌ ᎤᏩᏒ ᎤᎴᏂᎴ ᎠᏰᎵ ᎠᏂᏅᎢ, ᎠᎴ ᎯᎠ ᏂᏚᏪᏎᎴᎢ, ᏅᏩᏙᎯᏯᏛ ᎢᏣᏤᎵᎦ ᎨᏎᏍᏗ.
37 किन्तु भूतं पश्याम इत्यनुमाय ते समुद्विविजिरे त्रेषुश्च।
ᎠᏎᏃ ᎤᏂᎾᏰᏎᎢ, ᎠᎴ ᎤᏂᏍᎦᎴᎢ, ᎠᏓᏅᏙ ᎣᏥᎪᏩᏛ ᎠᏁᎵᏍᎨᎢ.
38 स उवाच, कुतो दुःखिता भवथ? युष्माकं मनःसु सन्देह उदेति च कुतः?
ᎯᎠᏃ ᏂᏚᏪᏎᎴᎢ, ᎦᏙᏃ ᎢᏣᏕᏯᏔᏁᎭ? ᎠᎴ ᎦᏙᏃ ᏧᏢᏫᏛ ᏂᏣᎵᏍᏓᏁ ᏙᏗᏣᏓᏅᏛᎢ?
39 एषोहं, मम करौ पश्यत वरं स्पृष्ट्वा पश्यत, मम यादृशानि पश्यथ तादृशानि भूतस्य मांसास्थीनि न सन्ति।
ᏗᏣᎧᏅᎦ ᏗᏉᏰᏂ ᎠᎴ ᏗᏆᎳᏏᏕᏂ, ᎠᏋᏒᏉ ᎯᎠ ᏥᎾᏆᏛᏅ; ᏍᎩᏯᏒᏂᎦ ᎠᎴ ᎢᏣᏙᎴᎰᎯ; ᎠᏓᏅᏙᏰᏃ ᎥᏝ ᏳᏇᏓᎳ, ᎠᎴ ᎥᏝ ᏧᎪᎳ ᏱᏚᎸ ᎾᏍᎩᏯ ᏥᏥᎪᏩᏘᎭ ᎠᏴ ᏂᏓᏋᏅᎢ.
40 इत्युक्त्वा स हस्तपादान् दर्शयामास।
ᎾᏍᎩᏃ ᏄᏪᏒ ᏚᎾᏄᎪᏫᏎᎴ ᏧᏬᏰᏂ ᎠᎴ ᏧᎳᏏᏕᏂ.
41 ते. असम्भवं j नात्वा सानन्दा न प्रत्ययन्। ततः स तान् पप्रच्छ, अत्र युष्माकं समीपे खाद्यं कि न्चिदस्ति?
ᎠᏏᏉᏃ ᎾᏃᎯᏳᎲᏍᎬᎾ ᎨᏎ ᏅᏗᎦᎵᏍᏙᏗᏍᎨ ᎠᎾᎵᎮᎵᎬᎢ, ᎠᎴ ᎤᏂᏍᏆᏂᎪᏍᎨᎢ, ᎯᎠ ᏂᏚᏪᏎᎴᎢ, ᎠᎵᏍᏓᏴᏗᏍᎪ ᎠᏂ ᎢᏥᎭ?
42 ततस्ते कियद्दग्धमत्स्यं मधु च ददुः
ᎬᏩᏅᏁᎴᏃ ᎠᎬᎭᎸᏛ ᎠᏣᏗ ᎠᏒᎾᏘᎶᏛ, ᎠᎴ ᎠᎬᎭᎸᏛ ᏩᏚᎵᏏ.
43 स तदादाय तेषां साक्षाद् बुभुजे
ᏑᏁᏎᏃ, ᎠᎴ ᎤᎵᏍᏓᏴᏁ ᎠᏂᎦᏔᎲᎢ.
44 कथयामास च मूसाव्यवस्थायां भविष्यद्वादिनां ग्रन्थेषु गीतपुस्तके च मयि यानि सर्व्वाणि वचनानि लिखितानि तदनुरूपाणि घटिष्यन्ते युष्माभिः सार्द्धं स्थित्वाहं यदेतद्वाक्यम् अवदं तदिदानीं प्रत्यक्षमभूत्।
ᎯᎠᏃ ᏂᏚᏪᏎᎴᎢ, ᎯᎠ ᎾᏍᎩ ᏥᏂᏨᏪᏎᎸᎩ, ᎠᏏᏉ ᏥᏨᏰᎳᏗᏙᎲᎩ, ᎾᏍᎩ ᏂᎦᎥ ᎾᏍᎩ ᎠᏎ ᎢᏳᎵᏍᏙᏗ ᎨᏒᎢ ᎪᏪᎳᏅᎯ ᎨᏒ ᏗᎧᎿᎭᏩᏛᏍᏗᏱ ᎼᏏ ᎤᏤᎵᎦ, ᎠᎴ ᎠᎾᏙᎴᎰᏍᎩ ᏚᏃᏪᎸᎢ, ᎠᎴ ᏗᎧᏃᎩᏍᏗᏱ, ᎠᏴ ᎬᎩᏃᎮᏍᎬᎢ.
45 अथ तेभ्यः शास्त्रबोधाधिकारं दत्वावदत्,
ᎿᎭᏉᏃ ᏚᏍᏚᎢᎡᎴ ᏚᎾᏓᏅᏛᎢ, ᎾᏍᎩ ᏧᏃᎵᏍᏗᏱ ᎪᏪᎵ;
46 ख्रीष्टेनेत्थं मृतियातना भोक्तव्या तृतीयदिने च श्मशानादुत्थातव्य न्चेति लिपिरस्ति;
ᎯᎠᏃ ᏂᏚᏪᏎᎴᎢ, ᎾᏍᎩ ᎯᎠ ᏂᎬᏅ ᎪᏪᎳ, ᎠᎴ ᎾᏍᎩ ᎠᏎ ᎤᎩᎵᏲᎢᏍᏗ ᎨᏒᎩ ᎦᎶᏁᏛ, ᎠᎴ ᏧᎴᎯᏐᏗ ᎨᏒ ᎤᏲᎱᏒ ᏦᎢᏁ ᎢᎦ;
47 तन्नाम्ना यिरूशालममारभ्य सर्व्वदेशे मनःपरावर्त्तनस्य पापमोचनस्य च सुसंवादः प्रचारयितव्यः,
ᎾᏍᎩᏃ ᏚᏙᎥ ᎤᏅᏙᏗᏱ ᎦᏁᏟᏴᏍᏗ ᎨᏒ ᎣᏓᏅᏛ ᎠᎴ ᎠᏍᎦᏅᏨ ᎥᏓᏗᏙᎵᏍᏗ ᎨᏒ ᎨᎦᎵᏥᏙᏁᏗᏱ ᏂᎦᏛ ᏧᎾᏓᎴᏅᏛ ᏓᏁᏩᏗᏒᎢ, ᏥᎷᏏᎵᎻ ᎤᎾᎴᏅᏗᏱ.
48 एषु सर्व्वेषु यूयं साक्षिणः।
ᎯᎯᏃ ᎢᏥᏃᎮᏍᎩ ᎯᎠ ᎾᏍᎩ ᏧᏓᎴᏅᏛ.
49 अपर न्च पश्यत पित्रा यत् प्रतिज् नातं तत् प्रेषयिष्यामि, अतएव यावत्कालं यूयं स्वर्गीयां शक्तिं न प्राप्स्यथ तावत्कालं यिरूशालम्नगरे तिष्ठत।
ᎠᎴ ᎬᏂᏳᏉ, ᎦᏓᏅᎵ ᎢᏥᎷᏤᏗᏱ ᎡᏙᏓ ᎤᏚᎢᏍᏔᏅᎯ ᎨᏒᎢ; ᎠᏎᏃ ᏥᎷᏏᎵᎻ ᎦᏚᎲ ᎢᏥᏁᏍᏗ ᎬᏂ ᎢᏣᏄᏬᏍᏕᏍᏗ ᎤᎵᏂᎩᏛ ᎨᏒ ᎦᎸᎳᏗ ᏅᏓᏳᏓᎴᏅᎯ.
50 अथ स तान् बैथनीयापर्य्यन्तं नीत्वा हस्तावुत्तोल्य आशिष वक्तुमारेभे
ᏚᏘᏅᏎᏃ ᏇᏗᏂᏱ ᎢᏴᏛ; ᏧᏬᏰᏂᏃ ᏚᏌᎳᏓᏅ ᎣᏍᏛ ᏚᏁᏤᎴᎢ.
51 आशिषं वदन्नेव च तेभ्यः पृथग् भूत्वा स्वर्गाय नीतो. अभवत्।
ᎯᎠᏃ ᏄᎵᏍᏔᏁᎢ ᎠᏏᏉ ᎣᏍᏛ ᏕᎧᏁᏤᎮᎢ ᎠᎦᏓᏓᎴᏔᏁ ᎠᏂᏙᎾᎥᎢ, ᎦᎸᎳᏗᏃ ᏩᎦᏘᏅᏍᏔᏁᎢ.
52 तदा ते तं भजमाना महानन्देन यिरूशालमं प्रत्याजग्मुः।
ᎤᎾᏓᏙᎵᏍᏓᏁᎸᏃ ᏥᎷᏏᎵᎻ ᏔᎵᏁ ᏫᎤᏂᎶᏎ ᎤᏣᏘ ᎠᎾᎵᎮᎵᎨᎢ;
53 ततो निरन्तरं मन्दिरे तिष्ठन्त ईश्वरस्य प्रशंसां धन्यवाद न्च कर्त्तम् आरेभिरे। इति॥
ᎠᎴ ᏂᎪᎯᎸᏉ ᎤᏛᎾ-ᏗᎦᎳᏫᎢᏍᏗᏱ ᎠᏂᏯᎡᎢ, ᎠᎾᎵᎮᎵᏤᎮ ᎠᎴ ᎠᏂᎸᏉᏗᏍᎨ ᎤᏁᎳᏅᎯ. ᎡᎺᏅ.

< लूकः 24 >