< lUkaH 12 >
1 tadAnIM lokAH sahasraM sahasram Agatya samupasthitAstata ekaiko. anyeShAmupari patitum upachakrame; tadA yIshuH shiShyAn babhAShe, yUyaM phirUshinAM kiNvarUpakApaTye visheSheNa sAvadhAnAstiShThata|
Med tem ko se je bilo zbralo na tisoče ljudstva, tako, da so eden po drugem gazili, začne govoriti učencem svojim: Najprej se varujte kvasú Farizejskega, kteri je hinavstvo.
2 yato yanna prakAshayiShyate tadAchChannaM vastu kimapi nAsti; tathA yanna j nAsyate tad guptaM vastu kimapi nAsti|
Nič pa ni skritega, kar se ne bo odkrilo; in skrivnega, kar se ne bo zvedelo.
3 andhakAre tiShThanato yAH kathA akathayata tAH sarvvAH kathA dIptau shroShyante nirjane karNe cha yadakathayata gR^ihapR^iShThAt tat prachArayiShyate|
Za to se bo to, kar ste pravili v temi, slišalo na svetlem; in kar ste na uho šepetali v kletih, oznanjevalo se bo na strehah.
4 he bandhavo yuShmAnahaM vadAmi, ye sharIrasya nAshaM vinA kimapyaparaM karttuM na shakruvanti tebhyo mA bhaiShTa|
Pravim pa vam prijateljem svojim: Ne bojte se jih, kteri ubijajo telo, a po tem ne morejo nič več storiti.
5 tarhi kasmAd bhetavyam ityahaM vadAmi, yaH sharIraM nAshayitvA narakaM nikSheptuM shaknoti tasmAdeva bhayaM kuruta, punarapi vadAmi tasmAdeva bhayaM kuruta| (Geenna )
Pokazal pa vam bom, koga se bojte: bojte se tistega, kteri ima oblast, po tem ko je ubil, zagnati v pekel. Dà, pravim vam, tega se bojte. (Geenna )
6 pa ncha chaTakapakShiNaH kiM dvAbhyAM tAmrakhaNDAbhyAM na vikrIyante? tathApIshvarasteShAm ekamapi na vismarati|
Ne prodaja li se pet vrabcev za dva solda! in ne eden od njih ni pozabljen pred Bogom.
7 yuShmAkaM shiraHkeshA api gaNitAH santi tasmAt mA vibhIta bahuchaTakapakShibhyopi yUyaM bahumUlyAH|
A vam so tudi lasje na glavi vsi razšteti. Ne bojte se torej; vi ste bolji od mnogo vrabcev.
8 aparaM yuShmabhyaM kathayAmi yaH kashchin mAnuShANAM sAkShAn mAM svIkaroti manuShyaputra IshvaradUtAnAM sAkShAt taM svIkariShyati|
Pravim vam pa: Vsak kdor bo spoznal mene pred ljudmí, spoznal bo tudi sin človečji njega pred angelji Božjimi;
9 kintu yaH kashchinmAnuShANAM sAkShAnmAm asvIkaroti tam Ishvarasya dUtAnAM sAkShAd aham asvIkariShyAmi|
Kdor bo pa zatajil mene pred ljudmí, zatajil se bo pred angelji Božjimi.
10 anyachcha yaH kashchin manujasutasya nindAbhAvena kA nchit kathAM kathayati tasya tatpApasya mochanaM bhaviShyati kintu yadi kashchit pavitram AtmAnaM nindati tarhi tasya tatpApasya mochanaM na bhaviShyati|
In vsak, kdor reče besedo zoper sina človečjega, odpustila mu se bo; a kdor se zarotí zoper Duha svetega, ne bo mu se odpustilo.
11 yadA lokA yuShmAn bhajanagehaM vichArakartR^irAjyakartR^iNAM sammukha ncha neShyanti tadA kena prakAreNa kimuttaraM vadiShyatha kiM kathayiShyatha chetyatra mA chintayata;
Kedar vas pa popeljejo v shajališča in h gosposki in pred oblasti, ne skrbite, kako ali kaj bi odgovorili, ali kaj bi povedali:
12 yato yuShmAbhiryad yad vaktavyaM tat tasmin samayaeva pavitra AtmA yuShmAn shikShayiShyati|
Kajti naučil vas bo Duh sveti tisti čas, kaj je treba reči.
13 tataH paraM janatAmadhyasthaH kashchijjanastaM jagAda he guro mayA saha paitR^ikaM dhanaM vibhaktuM mama bhrAtaramAj nApayatu bhavAn|
Reče pa mu nekdo izmed ljudstva: Učenik, reci bratu mojemu, naj razdeli z menoj dedovino.
14 kintu sa tamavadat he manuShya yuvayo rvichAraM vibhAga ncha karttuM mAM ko niyuktavAn?
On mu pa reče: Človek, kdo me je postavil za sodnika ali delilca med vama?
15 anantaraM sa lokAnavadat lobhe sAvadhAnAH satarkAshcha tiShThata, yato bahusampattiprAptyA manuShyasyAyu rna bhavati|
In reče jim: Glejte in varujte se lakomnosti; kajti nikdor ne živí ob obilnosti imenja svojega.
16 pashchAd dR^iShTAntakathAmutthApya kathayAmAsa, ekasya dhanino bhUmau bahUni shasyAni jAtAni|
Pové jim pa priliko, govoreč: Nekemu človeku bogatemu obrodila je njiva;
17 tataH sa manasA chintayitvA kathayAmbabhUva mamaitAni samutpannAni dravyANi sthApayituM sthAnaM nAsti kiM kariShyAmi?
In premišljeval je v sebi, govoreč: Kaj bom storil, ko nimam kam spraviti letine svoje?
18 tatovadad itthaM kariShyAmi, mama sarvvabhANDAgArANi bha NktvA bR^ihadbhANDAgArANi nirmmAya tanmadhye sarvvaphalAni dravyANi cha sthApayiShyAmi|
Pa reče: To bom storil: podrl bom žitnice svoje, in naredil bom veče, in spravil bom tu vse pridelke svoje in blago svoje.
19 aparaM nijamano vadiShyAmi, he mano bahuvatsarArthaM nAnAdravyANi sa nchitAni santi vishrAmaM kuru bhuktvA pItvA kautuka ncha kuru| kintvIshvarastam avadat,
Ter porečem duši svojej: Duša! veliko blaga imaš na veliko let; počivaj, jej, pij, veseli se.
20 re nirbodha adya rAtrau tava prANAstvatto neShyante tata etAni yAni dravyANi tvayAsAditAni tAni kasya bhaviShyanti?
Reče pa mu Bog: Neumnež! to noč bom tirjal dušo tvojo od tebe; a kar si pripravil, čegavo bo?
21 ataeva yaH kashchid Ishvarasya samIpe dhanasa nchayamakR^itvA kevalaM svanikaTe sa nchayaM karoti sopi tAdR^ishaH|
Tako, kdor sebi zaklade nabira, pa se ne bogati v Bogu.
22 atha sa shiShyebhyaH kathayAmAsa, yuShmAnahaM vadAmi, kiM khAdiShyAmaH? kiM paridhAsyAmaH? ityuktvA jIvanasya sharIrasya chArthaM chintAM mA kArShTa|
Reče pa učencem svojim: Za to vam pravim, da ne skrbite za življenje svoje, kaj boste jedli; tudi za telo svoje ne, kaj boste oblekli.
23 bhakShyAjjIvanaM bhUShaNAchCharIra ncha shreShThaM bhavati|
Življenje je več kakor hrana, in telo več kakor obleka.
24 kAkapakShiNAM kAryyaM vichArayata, te na vapanti shasyAni cha na Chindanti, teShAM bhANDAgArANi na santi koShAshcha na santi, tathApIshvarastebhyo bhakShyANi dadAti, yUyaM pakShibhyaH shreShThatarA na kiM?
Poglejte krokarje, da ne sejejo, in ne žanjejo; kteri nimajo kleti ne žitnice, in Bog jih živí: koliko bolji ste vi od tic?
25 apara ncha bhAvayitvA nijAyuShaH kShaNamAtraM varddhayituM shaknoti, etAdR^isho lAko yuShmAkaM madhye kosti?
Kdo od vas pa skrbeč more postavi svojej primakniti en komolec?
26 ataeva kShudraM kAryyaM sAdhayitum asamarthA yUyam anyasmin kAryye kuto bhAvayatha?
Če torej tudi najmanjega ne morete, čemu skrbite za drugo?
27 anyachcha kAmpilapuShpaM kathaM varddhate tadApi vichArayata, tat ka nchana shramaM na karoti tantUMshcha na janayati kintu yuShmabhyaM yathArthaM kathayAmi sulemAn bahvaishvaryyAnvitopi puShpasyAsya sadR^isho vibhUShito nAsIt|
Poglejte lilije, kako rastejo; ne trudijo se in ne predejo; pravim vam pa: Tudi Solomon v vsej slavi svojej se ni oblekel, kakor teh ena.
28 adya kShetre varttamAnaM shvashchUllyAM kShepsyamAnaM yat tR^iNaM, tasmai yadIshvara itthaM bhUShayati tarhi he alpapratyayino yuShmAna kiM na paridhApayiShyati?
Če pa travo na polji, ktera danes stojí, a jutri se meče v peč, Bog tako oblači, koliko bolj vas, maloverni?
29 ataeva kiM khAdiShyAmaH? kiM paridhAsyAmaH? etadarthaM mA cheShTadhvaM mA saMdigdhva ncha|
Tudi vi ne iščite, kaj boste jedli, ali kaj boste pili; in ne skrbite.
30 jagato devArchchakA etAni sarvvANi cheShTanate; eShu vastuShu yuShmAkaM prayojanamAste iti yuShmAkaM pitA jAnAti|
Kajti vsega tega iščejo pogani: a oče vaš vé, da tega potrebujete.
31 ataeveshvarasya rAjyArthaM sacheShTA bhavata tathA kR^ite sarvvANyetAni dravyANi yuShmabhyaM pradAyiShyante|
Nego iščite kraljestva Božjega, in vse to vam se bo pridalo.
32 he kShudrameShavraja yUyaM mA bhaiShTa yuShmabhyaM rAjyaM dAtuM yuShmAkaM pituH sammatirasti|
Ne boj se, mala čreda! kajti volja je očeta vašega dati vam kraljestvo.
33 ataeva yuShmAkaM yA yA sampattirasti tAM tAM vikrIya vitarata, yat sthAnaM chaurA nAgachChanti, kITAshcha na kShAyayanti tAdR^ishe svarge nijArtham ajare sampuTake. akShayaM dhanaM sa nchinuta cha;
Prodajte imenje svoje, in dajte miloščino. Napravite si mošnje, ktere ne ostaré, zaklad na nebesih, kteri ne izgine, kjer se tat ne približuje, in tudi molj ne razjeda.
34 yato yatra yuShmAkaM dhanaM varttate tatreva yuShmAkaM manaH|
Kajti kjer je zaklad vaš, tam bo tudi srce vaše.
35 apara ncha yUyaM pradIpaM jvAlayitvA baddhakaTayastiShThata;
Bodi vam ledje opasano, in sveče prižgane;
36 prabhu rvivAhAdAgatya yadaiva dvAramAhanti tadaiva dvAraM mochayituM yathA bhR^ityA apekShya tiShThanti tathA yUyamapi tiShThata|
In vi podobni ljudém, kteri pričakujejo gospodarja svojega, kedaj se bo vrnil z ženitnine, da mu, kedar pride in potrka, precej odpró.
37 yataH prabhurAgatya yAn dAsAn sachetanAn tiShThato drakShyati taeva dhanyAH; ahaM yuShmAn yathArthaM vadAmi prabhustAn bhojanArtham upaveshya svayaM baddhakaTiH samIpametya pariveShayiShyati|
Blagor tistim hlapcem, ktere bo našel gospodar, kedar pride, da čujejo. Resnično vam pravim, da se bo opasal in jih bo posadil, ter bo pristopil in jim bo stregel.
38 yadi dvitIye tR^itIye vA prahare samAgatya tathaiva pashyati, tarhi taeva dAsA dhanyAH|
In če pride o drugej straži, ali če o tretjej straži pride in bo našel tako, blagor tistim hlapcem.
39 apara ncha kasmin kShaNe chaurA AgamiShyanti iti yadi gR^ihapati rj nAtuM shaknoti tadAvashyaM jAgran nijagR^ihe sandhiM karttayituM vArayati yUyametad vitta|
Vedite pa to, da ko bi vedel gospodar, o kterej straži bo prišel tat, čul bi, in ne bi dal podkopati hiše svoje.
40 ataeva yUyamapi sajjamAnAstiShThata yato yasmin kShaNe taM nAprekShadhve tasminneva kShaNe manuShyaputra AgamiShyati|
Za to bodite tudi vi pripravljeni; kajti sin človečji bo prišel ob uri, ko se vam ne bo dozdevalo.
41 tadA pitaraH paprachCha, he prabho bhavAn kimasmAn uddishya kiM sarvvAn uddishya dR^iShTAntakathAmimAM vadati?
Reče pa mu Peter: Gospod, praviš li to priliko nam, ali vsem?
42 tataH prabhuH provAcha, prabhuH samuchitakAle nijaparivArArthaM bhojyapariveShaNAya yaM tatpade niyokShyati tAdR^isho vishvAsyo boddhA karmmAdhIshaH kosti?
Gospod pa reče: Kdo je torej zvesti in modri pristavnik, kterega je postavil gospodar nad družino svojo, naj jim daje hrano o svojem času?
43 prabhurAgatya yam etAdR^ishe karmmaNi pravR^ittaM drakShyati saeva dAso dhanyaH|
Blagor tistemu hlapcu, kterega bo našel gospodar, kedar pride, da tako dela.
44 ahaM yuShmAn yathArthaM vadAmi sa taM nijasarvvasvasyAdhipatiM kariShyati|
Resnično vam pravim, da ga bo postavil nad vsem imenjem svojim.
45 kintu prabhurvilambenAgamiShyati, iti vichintya sa dAso yadi tadanyadAsIdAsAn praharttum bhoktuM pAtuM maditu ncha prArabhate,
Če pa reče ta hlapec v srcu svojem: Gospodarja mojega še ne bo! in začne pretepati hlapce in dekle, ter jesti in piti in pijančevati:
46 tarhi yadA prabhuM nApekShiShyate yasmin kShaNe so. achetanashcha sthAsyati tasminneva kShaNe tasya prabhurAgatya taM padabhraShTaM kR^itvA vishvAsahInaiH saha tasya aMshaM nirUpayiShyati|
Prišel bo gospodar tega hlapca o dnevu, ko ne pričakuje, in ob uri, ktere ne vé: in presekal ga bo, in del njegov bo položil z neverniki.
47 yo dAsaH prabherAj nAM j nAtvApi sajjito na tiShThati tadAj nAnusAreNa cha kAryyaM na karoti sonekAn prahArAn prApsyati;
Tisti pa hlapec, kteri je voljo gospodarja svojega vedel, pa se ni pripravil in tudi ni storil po volji njegovej, tepen bo zeló;
48 kintu yo jano. aj nAtvA prahArArhaM karmma karoti solpaprahArAn prApsyati| yato yasmai bAhulyena dattaM tasmAdeva bAhulyena grahIShyate, mAnuShA yasya nikaTe bahu samarpayanti tasmAd bahu yAchante|
A tisti, kteri ni vedel, pa je storil, kar je kazni vredno, tepen bo malo. Vsakemu pa, komur se je mnogo dalo, tirjalo se bo od njega mnogo; in komor so izročili mnogo, tirjali bodo od njega več.
49 ahaM pR^ithivyAm anaikyarUpaM vahni nikSheptum Agatosmi, sa ched idAnImeva prajvalati tatra mama kA chintA?
Prišel sem, da vržem ogenj na zemljo, in kaj hočem, če se je uže užgal?
50 kintu yena majjanenAhaM magno bhaviShyAmi yAvatkAlaM tasya siddhi rna bhaviShyati tAvadahaM katikaShTaM prApsyAmi|
Ali s krstom se imam krstiti, in kako britko mi je, dokler se ne dopolni!
51 melanaM karttuM jagad Agatosmi yUyaM kimitthaM bodhadhve? yuShmAn vadAmi na tathA, kintvahaM melanAbhAvaM karttuMm Agatosmi|
Menite li, da sem prišel, da dam na zemljo mir? Ne! pravim vam, nego razpor.
52 yasmAdetatkAlamArabhya ekatrasthaparijanAnAM madhye pa nchajanAH pR^ithag bhUtvA trayo janA dvayorjanayoH pratikUlA dvau janau cha trayANAM janAnAM pratikUlau bhaviShyanti|
Kajti odslej jih bo pet v enej hiši razprtih, trije z dvema, in dva s tremi.
53 pitA putrasya vipakShaH putrashcha pitu rvipakSho bhaviShyati mAtA kanyAyA vipakShA kanyA cha mAtu rvipakShA bhaviShyati, tathA shvashrUrbadhvA vipakShA badhUshcha shvashrvA vipakShA bhaviShyati|
Oče se bo razprl s sinom, in sin z očetom; mati s hčerjo, in hčer z materjo; tašča s sneho svojo, in sneha s taščo svojo.
54 sa lokebhyoparamapi kathayAmAsa, pashchimadishi meghodgamaM dR^iShTvA yUyaM haThAd vadatha vR^iShTi rbhaviShyati tatastathaiva jAyate|
Pravil je pa tudi ljudstvu: Kedar vidite oblak, da vzhaja od zahoda, precej pravite: Dež bo! in zgodí se tako.
55 aparaM dakShiNato vAyau vAti sati vadatha nidAgho bhaviShyati tataH sopi jAyate|
In kedar jug, da vleče, pravite: Vroče bo! in zgodí se.
56 re re kapaTina AkAshasya bhUmyAshcha lakShaNaM boddhuM shaknutha,
Hinavci! lice zemlje in neba véste razločevati: tega časa pa kako ne razločujete?
57 kintu kAlasyAsya lakShaNaM kuto boddhuM na shaknutha? yUya ncha svayaM kuto na nyAShyaM vichArayatha?
Za kaj pa tudi sami od sebe ne sodite, kar je prav?
58 apara ncha vivAdinA sArddhaM vichArayituH samIpaM gachChan pathi tasmAduddhAraM prAptuM yatasva nochet sa tvAM dhR^itvA vichArayituH samIpaM nayati| vichArayitA yadi tvAM praharttuH samIpaM samarpayati praharttA tvAM kArAyAM badhnAti
Kedar greš pa z zopernikom svojim k poglavarju, potrudi se po poti, da se ga rešiš: da te ne privleče k sodniku, in sodnik da te ne izročí beriču, in berič da te ne vrže v ječo.
59 tarhi tvAmahaM vadAmi tvayA niHsheShaM kapardakeShu na parishodhiteShu tvaM tato muktiM prAptuM na shakShyasi|
Pravim ti: Ne boš izšel odtod, dokler ne plačaš tudi zadnjega solda.