< yAkUbaH 3 >

1 he mama bhrAtaraH, shikShakairasmAbhi rgurutaradaNDo lapsyata iti j nAtvA yUyam aneke shikShakA mA bhavata|
Neka vas, braćo moja, ne bude mnogo učitelja! Ta znate: bit ćemo strože suđeni.
2 yataH sarvve vayaM bahuviShayeShu skhalAmaH, yaH kashchid vAkye na skhalati sa siddhapuruShaH kR^itsnaM vashIkarttuM samarthashchAsti|
Doista, svi mnogo griješimo. Ako tko u govoru ne griješi, savršen je čovjek, vrstan zauzdati i cijelo tijelo.
3 pashyata vayam ashvAn vashIkarttuM teShAM vaktreShu khalInAn nidhAya teShAM kR^itsnaM sharIram anuvarttayAmaH|
Ubacimo li uzde u usta konjima da ih sebi upokorimo, upravljamo i cijelim tijelom njihovim.
4 pashyata ye potA atIva bR^ihadAkArAH prachaNDavAtaishcha chAlitAste. api karNadhArasya mano. abhimatAd atikShudreNa karNena vA nChitaM sthAnaM pratyanuvarttante|
Evo i lađa: tolike su i silni ih vjetrovi gone, a neznatno ih kormilo upravlja kamo kormilarova volja hoće.
5 tadvad rasanApi kShudratarA NgaM santI darpavAkyAni bhAShate| pashya kIdR^i NmahAraNyaM dahyate. alpena vahninA|
Tako i jezik: malen je ud, a velikim se može ponositi. Evo: kolicna vatra koliku šumu zapali!
6 rasanApi bhaved vahniradharmmarUpapiShTape| asmada NgeShu rasanA tAdR^ishaM santiShThati sA kR^itsnaM dehaM kala Nkayati sR^iShTirathasya chakraM prajvalayati narakAnalena jvalati cha| (Geenna g1067)
I jezik je vatra, svijet nepravda jezik je među našim udovima, kalja cijelo tijelo te, zapaljen od pakla, zapaljuje kotač života. (Geenna g1067)
7 pashupakShyurogajalacharANAM sarvveShAM svabhAvo damayituM shakyate mAnuShikasvabhAvena damayA nchakre cha|
Doista, sav rod zvijeri i ptica, gmazova i morskih životinja dade se ukrotiti, i rod ih je ljudski ukrotio,
8 kintu mAnavAnAM kenApi jihvA damayituM na shakyate sA na nivAryyam aniShTaM halAhalaviSheNa pUrNA cha|
a jezik - zlo nemirno, pun otrova smrtonosnog - nitko od ljudi ne može ukrotiti.
9 tayA vayaM pitaram IshvaraM dhanyaM vadAmaH, tayA cheshvarasya sAdR^ishye sR^iShTAn mAnavAn shapAmaH|
Njime blagoslivljamo Gospodina i Oca, njime i proklinjemo ljude na sliku Božju stvorene:
10 ekasmAd vadanAd dhanyavAdashApau nirgachChataH| he mama bhrAtaraH, etAdR^ishaM na karttavyaM|
iz istih usta izlazi blagoslov i prokletstvo. Ne smije se, braćo moja, tako događati!
11 prasravaNaH kim ekasmAt ChidrAt miShTaM tikta ncha toyaM nirgamayati?
Zar vrelo na isti otvor šiklja slatko i gorko?
12 he mama bhrAtaraH, uDumbarataruH kiM jitaphalAni drAkShAlatA vA kim uDumbaraphalAni phalituM shaknoti? tadvad ekaH prasravaNo lavaNamiShTe toye nirgamayituM na shaknoti|
Može li, braćo moja, smokva roditi maslinama ili trs smokvama? Ni slan izvor ne može dati slatke vode.
13 yuShmAkaM madhye j nAnI subodhashcha ka Aste? tasya karmmANi j nAnamUlakamR^idutAyuktAnIti sadAchArAt sa pramANayatu|
Je li tko mudar i razborit među vama? Neka dobrim življenjem pokaže svoja djela u mudroj blagosti.
14 kintu yuShmadantaHkaraNamadhye yadi tikterShyA vivAdechChA cha vidyate tarhi satyamatasya viruddhaM na shlAghadhvaM nachAnR^itaM kathayata|
Ako u srcu imate gorku zavist i svadljivost, ne uznosite se i ne lažite protiv istine!
15 tAdR^ishaM j nAnam UrddhvAd AgataM nahi kintu pArthivaM sharIri bhautika ncha|
Nije to mudrost koja odozgor silazi, nego zemaljska, ljudska, đavolska.
16 yato hetorIrShyA vivAdechChA cha yatra vedyete tatraiva kalahaH sarvvaM duShkR^ita ncha vidyate|
Ta gdje je zavist i svadljivost, ondje je nered i svako zlo djelo.
17 kintUrddhvAd AgataM yat j nAnaM tat prathamaM shuchi tataH paraM shAntaM kShAntam AshusandheyaM dayAdisatphalaiH paripUrNam asandigdhaM niShkapaTa ncha bhavati|
A mudrost odozgor ponajprije čista je, zatim mirotvorna, milostiva, poučljiva, puna milosrđa i dobrih plodova, postojana, nehinjena.
18 shAntyAchAribhiH shAntyA dharmmaphalaM ropyate|
Plod se pak pravednosti u miru sije onima koji tvore mir.

< yAkUbaH 3 >