< ibriNaH 3 >

1 he svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratij nAyA dUto. agrasarashcha yo yIshustam AlochadhvaM|
Kanaafuu yaa obboloota qulqulloota, warra waamicha samii keessatti hirmaattan, Yesuus ergamaa fi luba ol aanaa amantii keenyaa sana ilaalaa.
2 mUsA yadvat tasya sarvvaparivAramadhye vishvAsya AsIt, tadvat ayamapi svaniyojakasya samIpe vishvAsyo bhavati|
Akkuma Museen mana Waaqaa hunda keessatti amanamaa ture sana innis isa isa muudeef amanamaa ture.
3 parivArAchcha yadvat tatsthApayituradhikaM gauravaM bhavati tadvat mUsaso. ayaM bahutaragauravasya yogyo bhavati|
Akkuma namni mana ijaaru tokko mana sana caalaa kabaja guddaa qabu, innis Musee caalaa kabaja guddaa qaba.
4 ekaikasya niveshanasya parijanAnAM sthApayitA kashchid vidyate yashcha sarvvasthApayitA sa Ishvara eva|
Tokkoon tokkoon manaa namaan ijaaramaatii; kan waan hunda ijaare garuu Waaqa.
5 mUsAshcha vakShyamANAnAM sAkShI bhR^itya iva tasya sarvvaparijanamadhye vishvAsyo. abhavat kintu khrIShTastasya parijanAnAmadhyakSha iva|
Museen waan fuul duratti dubbatamuuf jiru dhugaa baʼuuf akka tajaajilaa tokkootti mana Waaqaa hunda keessatti amanamaa ture.
6 vayaM tu yadi vishvAsasyotsAhaM shlAghana ncha sheShaM yAvad dhArayAmastarhi tasya parijanA bhavAmaH|
Kiristoos garuu akka Ilmaatti mana Waaqaa irratti amanamaa dha. Nus yoo ija jabina keenyaa fi abdii ittiin boonnu sana jabeessinee qabanne, nu mana isaa ti.
7 ato hetoH pavitreNAtmanA yadvat kathitaM, tadvat, "adya yUyaM kathAM tasya yadi saMshrotumichChatha|
Kanaafuu akkuma Hafuurri Qulqulluun jedhu: “Isin yoo harʼa sagalee isaa dhageessan,
8 tarhi purA parIkShAyA dine prAntaramadhyataH| madAj nAnigrahasthAne yuShmAbhistu kR^itaM yathA| tathA mA kurutedAnIM kaThinAni manAMsi vaH|
akka yeroo qorumsaa gammoojjii keessatti finciluun gootan sana, mataa hin jabaatinaa;
9 yuShmAkaM pitarastatra matparIkShAm akurvvata| kurvvadbhi rme. anusandhAnaM tairadR^ishyanta matkriyAH| chatvAriMshatsamA yAvat kruddhvAhantu tadanvaye|
abbootiin keessan achitti na qoranii na ilaalan; waggaa afurtamas waan ani hojjedhe argan.
10 avAdiSham ime lokA bhrAntAntaHkaraNAH sadA| mAmakInAni vartmAni parijAnanti no ime|
Kanaafuu ani dhaloota sanatti aaree, ‘Yeroo hunda qalbii isaaniitiin dogoggoru; isaan karaa koo hin beekne’ jedhe.
11 iti hetorahaM kopAt shapathaM kR^itavAn imaM| prevekShyate janairetai rna vishrAmasthalaM mama||"
Kanaafuu ani dheekkamsa kootiin, ‘Isaan boqonnaa kootti hin galan’ jedhee kakadhe.”
12 he bhrAtaraH sAvadhAnA bhavata, amareshvarAt nivarttako yo. avishvAsastadyuktaM duShTAntaHkaraNaM yuShmAkaM kasyApi na bhavatu|
Yaa obboloota, akka isin keessaa namni tokko iyyuu garaa hamaa fi hin amanne kan Waaqa jiraataa irraa nama fageessu hin qabaanneef of eeggadhaa.
13 kintu yAvad adyanAmA samayo vidyate tAvad yuShmanmadhye ko. api pApasya va nchanayA yat kaThorIkR^ito na bhavet tadarthaM pratidinaM parasparam upadishata|
Garuu isin keessaa akka namni tokko iyyuu gowwoomsaa cubbuutiin mata jabeessa hin taaneef utuu “Harʼa” jedhamaa jiruu guyyuma guyyaan wal jajjabeessaa.
14 yato vayaM khrIShTasyAMshino jAtAH kintu prathamavishvAsasya dR^iDhatvam asmAbhiH sheShaM yAvad amoghaM dhArayitavyaM|
Nus yoo amantii keenya isa jalqabaa sana hamma dhumaatti jabeessinee qabanne Kiristoos wajjin hirmaattota ni taanaatii.
15 adya yUyaM kathAM tasya yadi saMshrotumichChatha, tarhyAj nAla NghanasthAne yuShmAbhistu kR^itaM yathA, tathA mA kurutedAnIM kaThinAni manAMsi va iti tena yaduktaM,
Kunis akkuma, “Isin yoo harʼa sagalee isaa dhageessan, akka yeroo fincilaa sana, mataa hin jabaatinaa” jedhamee barreeffamee dha.
16 tadanusArAd ye shrutvA tasya kathAM na gR^ihItavantaste ke? kiM mUsasA misaradeshAd AgatAH sarvve lokA nahi?
Warri dhagaʼanii fincilan sun eenyu? Warra Museen qajeelchee Gibxii baase sana hunda mitii?
17 kebhyo vA sa chatvAriMshadvarShANi yAvad akrudhyat? pApaM kurvvatAM yeShAM kuNapAH prAntare. apatan kiM tebhyo nahi?
Waaqni waggaa afurtama eenyu faatti aare? Warruma cubbuu hojjetanii reeffi isaanii gammoojjii keessatti kukkufe sanatti mitii?
18 pravekShyate janairetai rna vishrAmasthalaM mameti shapathaH keShAM viruddhaM tenAkAri? kim avishvAsinAM viruddhaM nahi?
Yoo warruma ajajamuu didan sana taʼe malee Waaqni akka isaan gonkumaa boqonnaa isaatti hin galleef eenyu faatti kakate ree?
19 ataste tat sthAnaM praveShTum avishvAsAt nAshaknuvan iti vayaM vIkShAmahe|
Kanaafuu akka isaan sababii amantii dhabuu isaaniitiif boqonnaa sanatti galuu hin dandaʼin argina.

< ibriNaH 3 >