< gAlAtinaH 4 >

1 ahaM vadAmi sampadadhikArI yAvad bAlastiShThati tAvat sarvvasvasyAdhipatiH sannapi sa dAsAt kenApi viShayeNa na vishiShyate
Rhopangkung te cahmang la a om khui boeih atah sal khaw, boei khaw, aka om boeih te a tanglue tloe moenih ka ti coeng.
2 kintu pitrA nirUpitaM samayaM yAvat pAlakAnAM dhanAdhyakShANA ncha nighnastiShThati|
Tedae pa kah a tuetang duela imtawt neh hnokhoem kut hmuiah a om sak.
3 tadvad vayamapi bAlyakAle dAsA iva saMsArasyAkSharamAlAyA adhInA Asmahe|
Te dongah mamih khaw cahmang la n'om uh vaengah Diklai kah a niing hmuiah sal aka bi la n'om?
4 anantaraM samaye sampUrNatAM gatavati vyavasthAdhInAnAM mochanArtham
Tedae a tue a soepnah loh ha pawk vaengah Pathen loh a capa te han tueih. Huta lamloh om tih olkhueng hmuiah phoe.
5 asmAkaM putratvaprAptyartha ncheshvaraH striyA jAtaM vyavasthAyA adhinIbhUta ncha svaputraM preShitavAn|
Te daengah ni olkhueng hmuikah rhoek te a tlan eh. Te daengah ni a cacah la m'phaeng eh.
6 yUyaM santAnA abhavata tatkAraNAd IshvaraH svaputrasyAtmAnAM yuShmAkam antaHkaraNAni prahitavAn sa chAtmA pitaH pitarityAhvAnaM kArayati|
Te dongah ca rhoek la na om uh coeng. Abba apa tila aka pang a capa kah Mueihla te Pathen loh mamih thinko ah han tueih.
7 ata idAnIM yUyaM na dAsAH kintuH santAnA eva tasmAt santAnatvAchcha khrIShTeneshvarIyasampadadhikAriNo. apyAdhve|
Te dongah sal voel pawt tih ca la na om uh coeng. Ca tah Pathen rhangneh rhopangkung la om van.
8 apara ncha pUrvvaM yUyam IshvaraM na j nAtvA ye svabhAvato. anIshvarAsteShAM dAsatve. atiShThata|
Tedae Pathen ana ming pawt vaengah a coengnah loh pathen la aka om pawt rhoek kah sal na bi uh.
9 idAnIm IshvaraM j nAtvA yadi veshvareNa j nAtA yUyaM kathaM punastAni viphalAni tuchChAni chAkSharANi prati parAvarttituM shaknutha? yUyaM kiM punasteShAM dAsA bhavitumichChatha?
Tedae Pathen te mingpha coeng ta. Te dongah Pathen loh lat m'ming ta. Metlae tattloel neh a niing aka khodaeng taengla koep na mael uh. Te rhoek taengah salbi ham koekhoek koep na ngaih uh.
10 yUyaM divasAn mAsAn tithIn saMvatsarAMshcha sammanyadhve|
Khohnin khaw, hla khaw, khoning khaw, kum khaw na yaeh uh coeng.
11 yuShmadarthaM mayA yaH parishramo. akAri sa viphalo jAta iti yuShmAnadhyahaM bibhemi|
Nangmih ham ka thakthae he a hoeihae pawt khaming tila nangmih taengah ka birhih.
12 he bhrAtaraH, ahaM yAdR^isho. asmi yUyamapi tAdR^ishA bhavateti prArthaye yato. ahamapi yuShmattulyo. abhavaM yuShmAbhi rmama kimapi nAparAddhaM|
Kai bangla om uh lah. Kai khaw nangmih vanbang ni tila manuca rhoek nangmih te kan hloep. Kai nan veet uh moenih.
13 pUrvvamahaM kalevarasya daurbbalyena yuShmAn susaMvAdam aj nApayamiti yUyaM jAnItha|
Tedae a cuekca kah nangmih taengah ka phong te pumsa kah vawtthoek dongah tila na ming uh.
14 tadAnIM mama parIkShakaM shArIrakleshaM dR^iShTvA yUyaM mAm avaj nAya R^itIyitavantastannahi kintvIshvarasya dUtamiva sAkShAt khrIShTa yIshumiva vA mAM gR^ihItavantaH|
Ka pumsa ah nangmih ham noemcainah om cakhaw nan hnaelcoe uh pawt tih nan tuei uh moenih. Tedae Pathen kah puencawn bangla, Jesuh Khrih bangla kai nan doe uh.
15 atastadAnIM yuShmAkaM yA dhanyatAbhavat sA kka gatA? tadAnIM yUyaM yadi sveShAM nayanAnyutpATya mahyaM dAtum ashakShyata tarhi tadapyakariShyateti pramANam ahaM dadAmi|
Te koinih nangmih kah yoethennah tah menim? A phoeng mai koinih na mik te na koeih uh tih kai nan paek uh mako tila nangmih taengah ka laipai.
16 sAmpratamahaM satyavAditvAt kiM yuShmAkaM ripu rjAto. asmi?
Nangmih ham oltak ka thui dongah nangmih kah rhal la ka coeng a?
17 te yuShmatkR^ite sparddhante kintu sA sparddhA kutsitA yato yUyaM tAnadhi yat sparddhadhvaM tadarthaM te yuShmAn pR^ithak karttum ichChanti|
Nangmih taengah a thatlai uh te thuem pawh. Tedae nangmih te khoe a ngaih uh daengah amih te na thatlai thil uh mako.
18 kevalaM yuShmatsamIpe mamopasthitisamaye tannahi, kintu sarvvadaiva bhadramadhi sparddhanaM bhadraM|
Tedae a then la thatlai ham tah then yoeyah ngawn. Te dongah nangmih taengkah ka om rhuet bueng moenih.
19 he mama bAlakAH, yuShmadanta ryAvat khrIShTo mUrtimAn na bhavati tAvad yuShmatkAraNAt punaH prasavavedaneva mama vedanA jAyate|
Ka ca rhoek nangmih ah Khrih a kap duela u ham nim ka bung a tloh bal.
20 ahamidAnIM yuShmAkaM sannidhiM gatvA svarAntareNa yuShmAn sambhAShituM kAmaye yato yuShmAnadhi vyAkulo. asmi|
Te dongah nangmih taengah om laeh ka ngaih coeng. Ka ol te thovael ham khaw nangmih soah ka ingang coeng.
21 he vyavasthAdhInatAkA NkShiNaH yUyaM kiM vyavasthAyA vachanaM na gR^ihlItha?
Kai taengah thui uh lah. Olkhueng hmuiah om ham aka ngaih rhoek, olkhueng te na ya uh mahnim?
22 tanmAM vadata| likhitamAste, ibrAhImo dvau putrAvAsAte tayoreko dAsyAM dvitIyashcha patnyAM jAtaH|
Abraham loh capa panit a khueh te a daek coeng ta. Pakhat te salnu kah tih pakhat te aka loeih nu kah ta.
23 tayo ryo dAsyAM jAtaH sa shArIrikaniyamena jaj ne yashcha patnyAM jAtaH sa pratij nayA jaj ne|
Tedae salnu kah te tah pumsa la a cun. Aka loeih nu kah te tah olkhueh lamloh a cun.
24 idamAkhyAnaM dR^iShTantasvarUpaM| te dve yoShitAvIshvarIyasandhI tayorekA sInayaparvvatAd utpannA dAsajanayitrI cha sA tu hAjirA|
Amih rhoi loh a tueng sak te om. Amih rhoi tah paipi panit la om. Pakhat tah Sinai tlang lamkah tih sal la a cun. Anih tah Hagar ni.
25 yasmAd hAjirAshabdenAravadeshasthasInayaparvvato bodhyate, sA cha varttamAnAyA yirUshAlampuryyAH sadR^ishI| yataH svabAlaiH sahitA sA dAsatva Aste|
Hagar tah Arabia kah Sinai tlang coeng ni. Tahae kah Jerusalem banghui la, a ca rhoek taengah sal a bi.
26 kintu svargIyA yirUshAlampurI patnI sarvveShAm asmAkaM mAtA chAste|
Tedae soben Jerusalem tah aka loeih ni. Anih tah mamih kah manu ni.
27 yAdR^ishaM likhitam Aste, "vandhye santAnahIne tvaM svaraM jayajayaM kuru| aprasUte tvayollAso jayAshabdashcha gIyatAM| yata eva sanAthAyA yoShitaH santate rgaNAt| anAthA yA bhavennArI tadapatyAni bhUrishaH||"
A daek coeng te ta, Cakol la cacun mueh aw uum khungdaeng lamtah bung aka tlo pawt aw tamhoe lah. Va aka khueh lakah khosoek kah camoe tah taoe ping ta.
28 he bhrAtR^igaNa, imhAk iva vayaM pratij nayA jAtAH santAnAH|
Manuca rhoek nangmih ngawn tah Isaak bangla olkhueh kah ca rhoek la na om uh.
29 kintu tadAnIM shArIrikaniyamena jAtaH putro yadvad Atmikaniyamena jAtaM putram upAdravat tathAdhunApi|
Tedae pumsa la a cun loh mueihla la cun te a hnaemtak vanbangla tahae ah khaw om van tangloeng.
30 kintu shAstre kiM likhitaM? "tvam imAM dAsIM tasyAH putra nchApasAraya yata eSha dAsIputraH patnIputreNa samaM nottarAdhikArI bhaviyyatIti|"
Tedae cacim loh, “Salnu neh a capa te haek laeh. Salnu kah a capa te aka loeih nu kah capa taengah phaeng loengloeng boel saeh,” a ti te ta.
31 ataeva he bhrAtaraH, vayaM dAsyAH santAnA na bhUtvA pAtnyAH santAnA bhavAmaH|
Te dongah manuca rhoek salnu kah voel pawt tih aka loeih kah ca rhoek la n'om uh.

< gAlAtinaH 4 >