< iphiShiNaH 6 >

1 he bAlakAH, yUyaM prabhum uddishya pitrorAj nAgrAhiNo bhavata yatastat nyAyyaM|
ဟေ ဗာလကား, ယူယံ ပြဘုမ် ဥဒ္ဒိၑျ ပိတြောရာဇ္ဉာဂြာဟိဏော ဘဝတ ယတသ္တတ် နျာယျံ၊
2 tvaM nijapitaraM mAtara ncha sammanyasveti yo vidhiH sa pratij nAyuktaH prathamo vidhiH
တွံ နိဇပိတရံ မာတရဉ္စ သမ္မနျသွေတိ ယော ဝိဓိး သ ပြတိဇ္ဉာယုက္တး ပြထမော ဝိဓိး
3 phalatastasmAt tava kalyANaM deshe cha dIrghakAlam Ayu rbhaviShyatIti|
ဖလတသ္တသ္မာတ် တဝ ကလျာဏံ ဒေၑေ စ ဒီရ္ဃကာလမ် အာယု ရ္ဘဝိၐျတီတိ၊
4 aparaM he pitaraH, yUyaM svabAlakAn mA roShayata kintu prabho rvinItyAdeshAbhyAM tAn vinayata|
အပရံ ဟေ ပိတရး, ယူယံ သွဗာလကာန် မာ ရောၐယတ ကိန္တု ပြဘော ရွိနီတျာဒေၑာဘျာံ တာန် ဝိနယတ၊
5 he dAsAH, yUyaM khrIShTam uddishya sabhayAH kampAnvitAshcha bhUtvA saralAntaHkaraNairaihikaprabhUnAm Aj nAgrAhiNo bhavata|
ဟေ ဒါသား, ယူယံ ခြီၐ္ဋမ် ဥဒ္ဒိၑျ သဘယား ကမ္ပာနွိတာၑ္စ ဘူတွာ သရလာန္တးကရဏဲရဲဟိကပြဘူနာမ် အာဇ္ဉာဂြာဟိဏော ဘဝတ၊
6 dR^iShTigocharIyaparicharyyayA mAnuShebhyo rochituM mA yatadhvaM kintu khrIShTasya dAsA iva niviShTamanobhirIshcharasyechChAM sAdhayata|
ဒၖၐ္ဋိဂေါစရီယပရိစရျျယာ မာနုၐေဘျော ရောစိတုံ မာ ယတဓွံ ကိန္တု ခြီၐ္ဋသျ ဒါသာ ဣဝ နိဝိၐ္ဋမနောဘိရီၑ္စရသျေစ္ဆာံ သာဓယတ၊
7 mAnavAn anuddishya prabhumevoddishya sadbhAvena dAsyakarmma kurudhvaM|
မာနဝါန် အနုဒ္ဒိၑျ ပြဘုမေဝေါဒ္ဒိၑျ သဒ္ဘါဝေန ဒါသျကရ္မ္မ ကုရုဓွံ၊
8 dAsamuktayo ryena yat satkarmma kriyate tena tasya phalaM prabhuto lapsyata iti jAnIta cha|
ဒါသမုက္တယော ရျေန ယတ် သတ္ကရ္မ္မ ကြိယတေ တေန တသျ ဖလံ ပြဘုတော လပ္သျတ ဣတိ ဇာနီတ စ၊
9 aparaM he prabhavaH, yuShmAbhi rbhartsanaM vihAya tAn prati nyAyyAcharaNaM kriyatAM yashcha kasyApi pakShapAtaM na karoti yuShmAkamapi tAdR^isha ekaH prabhuH svarge vidyata iti j nAyatAM|
အပရံ ဟေ ပြဘဝး, ယုၐ္မာဘိ ရ္ဘရ္တ္သနံ ဝိဟာယ တာန် ပြတိ နျာယျာစရဏံ ကြိယတာံ ယၑ္စ ကသျာပိ ပက္ၐပါတံ န ကရောတိ ယုၐ္မာကမပိ တာဒၖၑ ဧကး ပြဘုး သွရ္ဂေ ဝိဒျတ ဣတိ ဇ္ဉာယတာံ၊
10 adhikantu he bhrAtaraH, yUyaM prabhunA tasya vikramayuktashaktyA cha balavanto bhavata|
အဓိကန္တု ဟေ ဘြာတရး, ယူယံ ပြဘုနာ တသျ ဝိကြမယုက္တၑက္တျာ စ ဗလဝန္တော ဘဝတ၊
11 yUyaM yat shayatAnashChalAni nivArayituM shaknutha tadartham IshvarIyasusajjAM paridhaddhvaM|
ယူယံ ယတ် ၑယတာနၑ္ဆလာနိ နိဝါရယိတုံ ၑက္နုထ တဒရ္ထမ် ဤၑွရီယသုသဇ္ဇာံ ပရိဓဒ္ဓွံ၊
12 yataH kevalaM raktamAMsAbhyAm iti nahi kintu kartR^itvaparAkramayuktaistimirarAjyasyehalokasyAdhipatibhiH svargodbhavai rduShTAtmabhireva sArddham asmAbhi ryuddhaM kriyate| (aiōn g165)
ယတး ကေဝလံ ရက္တမာံသာဘျာမ် ဣတိ နဟိ ကိန္တု ကရ္တၖတွပရာကြမယုက္တဲသ္တိမိရရာဇျသျေဟလောကသျာဓိပတိဘိး သွရ္ဂောဒ္ဘဝဲ ရ္ဒုၐ္ဋာတ္မဘိရေဝ သာရ္ဒ္ဓမ် အသ္မာဘိ ရျုဒ္ဓံ ကြိယတေ၊ (aiōn g165)
13 ato heto ryUyaM yayA saMkule dine. avasthAtuM sarvvANi parAjitya dR^iDhAH sthAtu ncha shakShyatha tAm IshvarIyasusajjAM gR^ihlIta|
အတော ဟေတော ရျူယံ ယယာ သံကုလေ ဒိနေ'ဝသ္ထာတုံ သရွွာဏိ ပရာဇိတျ ဒၖဎား သ္ထာတုဉ္စ ၑက္ၐျထ တာမ် ဤၑွရီယသုသဇ္ဇာံ ဂၖဟ္လီတ၊
14 vastutastu satyatvena shR^i Nkhalena kaTiM baddhvA puNyena varmmaNA vakSha AchChAdya
ဝသ္တုတသ္တု သတျတွေန ၑၖင်္ခလေန ကဋိံ ဗဒ္ဓွာ ပုဏျေန ဝရ္မ္မဏာ ဝက္ၐ အာစ္ဆာဒျ
15 shAnteH suvArttayA jAtam utsAhaM pAdukAyugalaM pade samarpya tiShThata|
ၑာန္တေး သုဝါရ္တ္တယာ ဇာတမ် ဥတ္သာဟံ ပါဒုကာယုဂလံ ပဒေ သမရ္ပျ တိၐ္ဌတ၊
16 yena cha duShTAtmano. agnibANAn sarvvAn nirvvApayituM shakShyatha tAdR^ishaM sarvvAchChAdakaM phalakaM vishvAsaM dhArayata|
ယေန စ ဒုၐ္ဋာတ္မနော'ဂ္နိဗာဏာန် သရွွာန် နိရွွာပယိတုံ ၑက္ၐျထ တာဒၖၑံ သရွွာစ္ဆာဒကံ ဖလကံ ဝိၑွာသံ ဓာရယတ၊
17 shirastraM paritrANam AtmanaH kha Nga ncheshvarasya vAkyaM dhArayata|
ၑိရသ္တြံ ပရိတြာဏမ် အာတ္မနး ခင်္ဂဉ္စေၑွရသျ ဝါကျံ ဓာရယတ၊
18 sarvvasamaye sarvvayAchanena sarvvaprArthanena chAtmanA prArthanAM kurudhvaM tadarthaM dR^iDhAkA NkShayA jAgrataH sarvveShAM pavitralokAnAM kR^ite sadA prArthanAM kurudhvaM|
သရွွသမယေ သရွွယာစနေန သရွွပြာရ္ထနေန စာတ္မနာ ပြာရ္ထနာံ ကုရုဓွံ တဒရ္ထံ ဒၖဎာကာင်္က္ၐယာ ဇာဂြတး သရွွေၐာံ ပဝိတြလောကာနာံ ကၖတေ သဒါ ပြာရ္ထနာံ ကုရုဓွံ၊
19 aha ncha yasya susaMvAdasya shR^i NkhalabaddhaH prachArakadUto. asmi tam upayuktenotsAhena prachArayituM yathA shaknuyAM
အဟဉ္စ ယသျ သုသံဝါဒသျ ၑၖင်္ခလဗဒ္ဓး ပြစာရကဒူတော'သ္မိ တမ် ဥပယုက္တေနောတ္သာဟေန ပြစာရယိတုံ ယထာ ၑက္နုယာံ
20 tathA nirbhayena svareNotsAhena cha susaMvAdasya nigUDhavAkyaprachArAya vaktR^itA yat mahyaM dIyate tadarthaM mamApi kR^ite prArthanAM kurudhvaM|
တထာ နိရ္ဘယေန သွရေဏောတ္သာဟေန စ သုသံဝါဒသျ နိဂူဎဝါကျပြစာရာယ ဝက္တၖတာ ယတ် မဟျံ ဒီယတေ တဒရ္ထံ မမာပိ ကၖတေ ပြာရ္ထနာံ ကုရုဓွံ၊
21 aparaM mama yAvasthAsti yachcha mayA kriyate tat sarvvaM yad yuShmAbhi rj nAyate tadarthaM prabhunA priyabhrAtA vishvAsyaH parichArakashcha tukhiko yuShmAn tat j nApayiShyati|
အပရံ မမ ယာဝသ္ထာသ္တိ ယစ္စ မယာ ကြိယတေ တတ် သရွွံ ယဒ် ယုၐ္မာဘိ ရ္ဇ္ဉာယတေ တဒရ္ထံ ပြဘုနာ ပြိယဘြာတာ ဝိၑွာသျး ပရိစာရကၑ္စ တုခိကော ယုၐ္မာန် တတ် ဇ္ဉာပယိၐျတိ၊
22 yUyaM yad asmAkam avasthAM jAnItha yuShmAkaM manAMsi cha yat sAntvanAM labhante tadarthamevAhaM yuShmAkaM sannidhiM taM preShitavAna|
ယူယံ ယဒ် အသ္မာကမ် အဝသ္ထာံ ဇာနီထ ယုၐ္မာကံ မနာံသိ စ ယတ် သာန္တွနာံ လဘန္တေ တဒရ္ထမေဝါဟံ ယုၐ္မာကံ သန္နိဓိံ တံ ပြေၐိတဝါန၊
23 aparam IshvaraH prabhu ryIshukhrIShTashcha sarvvebhyo bhrAtR^ibhyaH shAntiM vishvAsasahitaM prema cha deyAt|
အပရမ် ဤၑွရး ပြဘု ရျီၑုခြီၐ္ဋၑ္စ သရွွေဘျော ဘြာတၖဘျး ၑာန္တိံ ဝိၑွာသသဟိတံ ပြေမ စ ဒေယာတ်၊
24 ye kechit prabhau yIshukhrIShTe. akShayaM prema kurvvanti tAn prati prasAdo bhUyAt| tathAstu|
ယေ ကေစိတ် ပြဘော် ယီၑုခြီၐ္ဋေ'က္ၐယံ ပြေမ ကုရွွန္တိ တာန် ပြတိ ပြသာဒေါ ဘူယာတ်၊ တထာသ္တု၊

< iphiShiNaH 6 >