< preritAH 19 >

1 karinthanagara ApallasaH sthitikAle paula uttarapradeshairAgachChan iphiShanagaram upasthitavAn| tatra katipayashiShyAn sAkShat prApya tAn apR^ichChat,
Ikajha kujha Apolo bho ajhe Korintho, Paulo apetili nyanda sya panani ni kufika mu mji bhwa Efeso, na akolili bhanafunzi kadhaa okhu.
2 yUyaM vishvasya pavitramAtmAnaM prAptA na vA? tataste pratyavadan pavitra AtmA dIyate ityasmAbhiH shrutamapi nahi|
Paulo akabhajobhela, “Je mwapokili Roho mtakatifu bho mukyeriri?” Bhakan'jobhela, “Lepi, twabhwesilepi hata kup'eleka kuhusu Roho mtakatifu.”
3 tadA sA. avadat tarhi yUyaM kena majjitA abhavata? te. akathayan yohano majjanena|
Paulo akajobha, “henu muenga mwabatisibhu bhuli? Bhakajobha, Mu bhubatisu bhwa Yohana.
4 tadA paula uktavAn itaH paraM ya upasthAsyati tasmin arthata yIshukhrIShTe vishvasitavyamityuktvA yohan manaHparivarttanasUchakena majjanena jale lokAn amajjayat|
Basi paulo akajibu, “Yohana abatisi kwa bhubatisu bhwa toba. Akabhajobhela bhanu bhala kujha bhilondeka kunkiera jhola ambajhe ngaahidili baada jha muene, yaani, Yesu.”
5 tAdR^ishIM kathAM shrutvA te prabho ryIshukhrIShTasya nAmnA majjitA abhavan|
Bhanu bho bhap'eliki habari ejhe, bhakabatisibhwa kwa lihina lya Bwana Yesu.
6 tataH paulena teShAM gAtreShu kare. arpite teShAmupari pavitra AtmAvarUDhavAn, tasmAt te nAnAdeshIyA bhAShA bhaviShyatkathAshcha kathitavantaH|
Na jhikajhe Paulo bho abhekili mabhoko panani pa bhene, Roho mtakatifu akahida juu jha bhene ni kujhanda kunene kwa lugha ni kutabiri.
7 te prAyeNa dvAdashajanA Asan|
Jumla jha bhene bhajhele bhaghosi jhapata kumi ni bhabhele.
8 paulo bhajanabhavanaM gatvA prAyeNa mAsatrayam Ishvarasya rAjyasya vichAraM kR^itvA lokAn pravartya sAhasena kathAmakathayat|
Paulo akalota kusinagogi akanena kwa bhujasiri kwa muda bhwa miesi midatu. Akajha ilongosya majadiliano ni kubhafuta bhanu kuhusu mambo ghaghihusu ufalme bhwa K'yara.
9 kintu kaThinAntaHkaraNatvAt kiyanto janA na vishvasya sarvveShAM samakSham etatpathasya nindAM karttuM pravR^ittAH, ataH paulasteShAM samIpAt prasthAya shiShyagaNaM pR^ithakkR^itvA pratyahaM turAnnanAmnaH kasyachit janasya pAThashAlAyAM vichAraM kR^itavAn|
Lakini Bhayahudi bhangi bhajhele bhakaidi na bhabhi belakutii, bhakajhanda kujobha mabhibhi kuhusu njela jha Kristu mbele jha bhumati. Basi Paulo akalekana nabhu ni kubhatenga bhabhikiera patali nabhu. Nu muene akajhanda kulongela kila ligono mu ukumbi bhwa Tirano.
10 itthaM vatsaradvayaM gataM tasmAd AshiyAdeshanivAsinaH sarvve yihUdIyA anyadeshIyalokAshcha prabho ryIshoH kathAm ashrauShan|
Ejhe jhayendelili kwa miaka mibhele, kwa hiyo bhoha bhakajha bhiishi ku Asia bhap'eliki lilobhi lya Bwana, bhoha Bhayahudi ni Bhayunani.
11 paulena cha Ishvara etAdR^ishAnyadbhutAni karmmANi kR^itavAn
K'yara akajha ibhomba mambo mabaha kumabhoko gha Paulo,
12 yat paridheye gAtramArjanavastre vA tasya dehAt pIDitalokAnAm samIpam AnIte te nirAmayA jAtA apavitrA bhUtAshcha tebhyo bahirgatavantaH|
Kwamba hata bhatamu bhaponyisibhu, ni roho bhabhibhi bhahomili wkati bho bhatolili leso ni ngobho sya sihomili mu mbele bhwa Paulo.
13 tadA deshATanakAriNaH kiyanto yihUdIyA bhUtApasAriNo bhUtagrastanokAnAM sannidhau prabhe ryIsho rnAma japtvA vAkyamidam avadan, yasya kathAM paulaH prachArayati tasya yIsho rnAmnA yuShmAn Aj nApayAmaH|
Lakini bhayele Bhayahudi bhapunga pepo bhakajha bhisafiri kupetela lieneo elu, bhakajha bhalalitumila lihina lya Ysu kwandabha jha matumizi gha bhene. Bhakajobhele bhala bhabhajheni pepo bhachafu: Bhakajobha, “Nikabhaarumuru mubhokayi kwa lihina lya Yesu ambaye Paulo akamhubiri.”
14 skivanAmno yihUdIyAnAM pradhAnayAjakasya saptabhiH puttaistathA kR^ite sati
Bhabhakabhobi agha bhajhele bhana saba bha kuhani mbaha bhwa Kiyahudi, Sekewa.
15 kashchid apavitro bhUtaH pratyuditavAn, yIshuM jAnAmi paula ncha parichinomi kintu ke yUyaM?
Roho bhachafu bhakabhajibu, “Yesu ni mmanyili, ni Paulo ni mmanyili, lakini muene bha niani?”
16 ityuktvA sopavitrabhUtagrasto manuShyo lamphaM kR^itvA teShAmupari patitvA balena tAn jitavAn, tasmAtte nagnAH kShatA NgAshcha santastasmAd gehAt palAyanta|
Roho nchafu jhola mugati mwa munu akabhanukila bhapunga pepo ni kubhatola nghofu ni kubhatosha. Ndipo bhakajumba kuhoma mu nyumba jhela bhakajha ngoli ni kujeruhibhwa.
17 sA vAg iphiShanagaranivAsinasaM sarvveShAM yihUdIyAnAM bhinnadeshIyAnAM lokAnA ncha shravogocharIbhUtA; tataH sarvve bhayaM gatAH prabho ryIsho rnAmno yasho. avarddhata|
Lijambo ele lyamanyikene kwa bhoha, Bhayahudi ni Bhayunani, ambabho bhatamili okhu Efeso. Bhakajha ni hofu sana ni lihina lya Bwana lyazidili kuheshimibhwa.
18 yeShAmanekeShAM lokAnAM pratItirajAyata ta Agatya svaiH kR^itAH kriyAH prakAsharUpeNA NgIkR^itavantaH|
Kabhele, bhingi bha bhaumini bhahidili ni kuungama na bhadhihirishi matendo mabhibhi bhaghabhombili.
19 bahavo mAyAkarmmakAriNaH svasvagranthAn AnIya rAshIkR^itya sarvveShAM samakSham adAhayan, tato gaNanAM kR^itvAbudhyanta pa nchAyutarUpyamudrAmUlyapustakAni dagdhAni|
Bhingi bhabhombeghe uganga bhabhongeniye fitabu fya bhene, bhekafinyanya mbele jha kila munu. Bwakati bhene bhibhalanga thamani jha fenu efu, jhajhele fipandi hamsini elfu fya hela.
20 itthaM prabhoH kathA sarvvadeshaM vyApya prabalA jAtA|
Efyo lilobhi lya Bwana lyajhenili kwa upana sana kwa ngofu.
21 sarvveShveteShu karmmasu sampanneShu satsu paulo mAkidaniyAkhAyAdeshAbhyAM yirUshAlamaM gantuM matiM kR^itvA kathitavAn tatsthAnaM yAtrAyAM kR^itAyAM satyAM mayA romAnagaraM draShTavyaM|
Jha Paulo kukamilisya huduma jha muene khola Efeso, Roho akandongosya kulota Yerusalemu kupetela Makedonia ni Akaya; Akajobha, “Baada jha kujha okhu, jhilondeka kulota Rumi kabhele.”
22 svAnugatalokAnAM tImathiyerAstau dvau janau mAkidaniyAdeshaM prati prahitya svayam AshiyAdeshe katipayadinAni sthitavAn|
Paulo akabhalaghisya Makedonia bhanafunzi bha muene bhabhele, Timotheo ni Erasto, ambabho bhajhele bhan'saidili. Lakini muene asiele Asia kwa muda.
23 kintu tasmin samaye mate. asmin kalaho jAtaH|
Wakati obhu kwatokili ghasia mbaha okhu Efeso kuhusu njela jhela.
24 tatkAraNamidaM, arttimIdevyA rUpyamandiranirmmANena sarvveShAM shilpinAM yatheShTalAbham ajanayat yo dImItriyanAmA nADIndhamaH
Sonara mmonga lihina lya muene Demetrio, ambajhe atengenisi fisanamu fya hela fya K'yara Diana, aletili biashara mbaha kwa mafundi.
25 sa tAn tatkarmmajIvinaH sarvvalokAMshcha samAhUya bhAShitavAn he mahechChA etena mandiranirmmANenAsmAkaM jIvikA bhavati, etad yUyaM vittha;
Efyo akabhabhonganiya mafundi bha mbombo ejhu ni kujobha, “Bhaheshimibhwa, mmanyili kujha mu biashara ejhe tete twijhingisya hela simehele.
26 kintu hastanirmmiteshvarA IshvarA nahi paulanAmnA kenachijjanena kathAmimAM vyAhR^itya kevalephiShanagare nahi prAyeNa sarvvasmin AshiyAdeshe pravR^ittiM grAhayitvA bahulokAnAM shemuShI parAvarttitA, etad yuShmAbhi rdR^ishyate shrUyate cha|
Mwilola ni kupeleka kujha, si apa tu Efeso, bali karibia Asia jhioha, Paulo ojho abhashawishi ni kubhageusya bhanu bhingi. Ijobha kujha ijhelepi miungu ambayo jhibhombiki kwa mabhoko.
27 tenAsmAkaM vANijyasya sarvvathA hAneH sambhavanaM kevalamiti nahi, AshiyAdeshasthai rvA sarvvajagatsthai rlokaiH pUjyA yArtimI mahAdevI tasyA mandirasyAvaj nAnasya tasyA aishvaryyasya nAshasya cha sambhAvanA vidyate|
Na sio tu jhijhele hatari kujha biashara jha tete jhibetakujha jhilondeka lepi, lakini kabhele ni hekalu lya K'yara n'dala jha ajhe mbaha Diana ibhwesya kutolibhwa kujha ajhelepi ni maana. Kabhele ngaabhwesili hata kujhasya ubhaha bhwa muene, muene ambajhe Asia ni dunia bhakamwabudu.”
28 etAdR^ishIM kathAM shrutvA te mahAkrodhAnvitAH santa uchchaiHkAraM kathitavanta iphiShIyAnAm arttimI devI mahatI bhavati|
Bho bhapeliki agha, bhamemibhu ni ligoga ni kujhuegha, bhakajobha, “Diana ghwa bhaefeso ndo mbaha.”
29 tataH sarvvanagaraM kalahena paripUrNamabhavat, tataH paraM te mAkidanIyagAyAristArkhanAmAnau paulasya dvau sahacharau dhR^itvaikachittA ra NgabhUmiM javena dhAvitavantaH|
Mji bhuoha bhwameli ligoga, ni bhanu bhakajumba pamonga mugati mu ukumbi bhwa michezo. Bhakabhakamila bhasafiri bhajhinu ni Paulo, Gayo ni Aristariko, bhabhahomili Makedonia.
30 tataH paulo lokAnAM sannidhiM yAtum udyatavAn kintu shiShyagaNastaM vAritavAn|
Paulo alondeghe kujhingila mu umati bhwa bhanu, lakini bhanafunzi bhakambesya.
31 paulasyatmIyA AshiyAdeshasthAH katipayAH pradhAnalokAstasya samIpaM naramekaM preShya tvaM ra NgabhUmiM mAgA iti nyavedayan|
Kabhele, baadhi jha maafisa bha mkoa ghwa Asia ambabho bhajhele marafiki bha muene bhakandetela ujumbe kwa nghofo kunsoka asijhingili mu ukumbi bhwa michezo.
32 tato nAnAlokAnAM nAnAkathAkathanAt sabhA vyAkulA jAtA kiM kAraNAd etAvatI janatAbhavat etad adhikai rlokai rnAj nAyi|
Baadhi jha bhanu bhakajha bhijobha khenu ekhe ni bhangi lijambo lela, kwa ndabha umati bhwa bhanu bhwachanganyikibhu bhingi bhabhwesilepi hata kumanya kwandayakiki bhahidi pamonga.
33 tataH paraM janatAmadhyAd yihUdIyairbahiShkR^itaH sikandaro hastena sa NketaM kR^itvA lokebhya uttaraM dAtumudyatavAn,
Bhayahudi bhakandeta Iskanda kwibhala jha umati bhwa bhanu ni kumbeka panani mbele jha bhanu. Iskanda akapisya ishara kwa kibhoko kya muene kupisya majhelesu kwa bhanu.
34 kintu sa yihUdIyaloka iti nishchite sati iphiShIyAnAm arttimI devI mahatIti vAkyaM prAyeNa pa ncha daNDAn yAvad ekasvareNa lokanivahaiH proktaM|
Lakini bho bhamanyili kujha muene Myahudi, bhoha bhajhwegili kwa sauti jhimonga kwa muda ghwa masaa mabhele, “Diana ndo mbaha ghwa Bhaefeso.”
35 tato nagarAdhipatistAn sthirAn kR^itvA kathitavAn he iphiShAyAH sarvve lokA AkarNayata, artimImahAdevyA mahAdevAt patitAyAstatpratimAyAshcha pUjanama iphiShanagarasthAH sarvve lokAH kurvvanti, etat ke na jAnanti?
Baada jha karani ghwa mji kubhugudamisya umati, ajobhili, 'Muenga bhagosi bha Efeso, niani jha amanyilepi mji obho bhwa Efeso ndo ntunzaji ghwa hekalu lya Diana mbaha ni picha jhela jhajhaguili kuhomela kumbinguni?
36 tasmAd etatpratikUlaM kepi kathayituM na shaknuvanti, iti j nAtvA yuShmAbhiH susthiratvena sthAtavyam avivichya kimapi karmma na karttavya ncha|
Kulola kujha mambo agha ghibhwesekakalepi, twilondeka kujha ni utulivu na msibhombi kyokyoha kwa haraka.
37 yAn etAn manuShyAn yUyamatra samAnayata te mandiradravyApahArakA yuShmAkaM devyA nindakAshcha na bhavanti|
Kwandabha mubhakutili bhanu abha pa mahakama ambabho bhah'ejilepi bha hekalu wala sio bha kun'kufuru K'yara watete n'dala.
38 yadi ka nchana prati dImItriyasya tasya sahAyAnA ncha kAchid Apatti rvidyate tarhi pratinidhilokA vichArasthAna ncha santi, te tat sthAnaM gatvA uttarapratyuttare kurvvantu|
Henu, kama Demetrio ni mafundi bhabhajhe pamonga nabhu bhajhe ni mashtaka dhidi jha munu jhejhioha, mahakama sijhewazi ni maliwali bhajhele. Na bhaletibhwayi mbele jha shauri.
39 kintu yuShmAkaM kAchidaparA kathA yadi tiShThati tarhi niyamitAyAM sabhAyAM tasyA niShpatti rbhaviShyati|
Lakini kama bhebhe wilonda kyokyoha kuhusu mambo ghangi, ghibeta kushughulikibhwamu kikao halali.
40 kintvetasya virodhasyottaraM yena dAtuM shaknum etAdR^ishasya kasyachit kAraNasyAbhAvAd adyatanaghaTanAheto rAjadrohiNAmivAsmAkam abhiyogo bhaviShyatIti sha NkA vidyate|
Kwa kweli tujhele mu hatari jha kutuhumibhwa kuhusu ghasia ligono ele. Ijhelepi sababu jha machafuko agha na kubetakujha ni uwezo bhwa kughajhelesya.
41 iti kathayitvA sa sabhAsthalokAn visR^iShTavAn|
Baada jha kujobha agha, abhatawenye makutano.

< preritAH 19 >