< preritAH 1 >

1 he thiyaphila, yIshuH svamanonItAn preritAn pavitreNAtmanA samAdishya yasmin dine svargamArohat yAM yAM kriyAmakarot yadyad upAdishachcha tAni sarvvANi pUrvvaM mayA likhitAni|
Kitabu kya muandi nakilembili, Theofilo nikajobha ghoha kwa yesu ghaabhanji kubhomba ni kumanyisya,
2 sa svanidhanaduHkhabhogAt param anekapratyayakShapramANauH svaM sajIvaM darshayitvA
mpaka ligono muene apokelibhu kunani. Ej'ha jha jhele baada jha kupisya amri kup'etela Roho Mtakatifu kwa mitume bhabhajhele abhachaguili.
3 chatvAriMshaddinAni yAvat tebhyaH preritebhyo darshanaM dattveshvarIyarAjyasya varNanama akarot|
Baada jha malombosi gha muene, abhonekane kwa bhene ajha hai pia ni fitishu fingi kushuhudibhwa. Kwa magono arobaini akidhihirishi kwa bhene, naa ajobhili kuhusu bhufalme bhwa K'yara.
4 anantaraM teShAM sabhAM kR^itvA ityAj nApayat, yUyaM yirUshAlamo. anyatra gamanamakR^itvA yastin pitrA NgIkR^ite mama vadanAt kathA ashR^iNuta tatprAptim apekShya tiShThata|
Bhoibhonana nabhu abhajubhili bhasibhoki Yerusalemu, lakini bhalendayi kwa ndabha jha ahadi jha Dadi, ambajho ajobhili, “Mwaip'eliki kuhomela kwa nene.
5 yohan jale majjitAvAn kintvalpadinamadhye yUyaM pavitra Atmani majjitA bhaviShyatha|
Kwamba Yohana abatili kwa masi, lakini mbatisibhwa kwa Roho Mtakatatifu mu magono agha madebe.”
6 pashchAt te sarvve militvA tam apR^ichChan he prabho bhavAn kimidAnIM punarapi rAjyam isrAyelIyalokAnAM kareShu samarpayiShyati?
Nabho bhabhonene pamonga bhakan'kota “Bwana, ivi obho ndo muda ambabho wibeta kubhakerebhusila Israeli bhufalme?”
7 tataH sovadat yAn sarvvAn kAlAn samayAMshcha pitA svavashe. asthApayat tAn j nAtR^iM yuShmAkam adhikAro na jAyate|
Muene akabhajobhela, “Sawalepi kwa muenga kumanya bhwakati au majira ambayo Dadi akusudili kwa mamlaka gha muene.”
8 kintu yuShmAsu pavitrasyAtmana AvirbhAve sati yUyaM shaktiM prApya yirUshAlami samastayihUdAshomiroNadeshayoH pR^ithivyAH sImAM yAvad yAvanto deshAsteShu yarvveShu cha mayi sAkShyaM dAsyatha|
Lakini mwibeta kupokela nghofu bhwakati Roho mtakatifu paibeta kuhida kwa mwenga, ni muenga mwibe kujha mashahidi bha nene kuoha Yeresalemu ni Uyahudi jhioha ni Samaria mpaka mwisho ghwa nchi.”
9 iti vAkyamuktvA sa teShAM samakShaM svargaM nIto. abhavat, tato meghamAruhya teShAM dR^iShTeragocharo. abhavat|
Bwana Yesu bho amalili kujobha agha, bhakaj'ha bhilanga kunani, muene ajhinulibhu kunani, ni libhengu lyan'gupiki bhasimboni kwa mihu gha bhene.
10 yasmin samaye te vihAyasaM pratyananyadR^iShTyA tasya tAdR^isham Urdvvagamanam apashyan tasminneva samaye shuklavastrau dvau janau teShAM sannidhau daNDAyamAnau kathitavantau,
Bhwakati bhilola kumbinguni ilota, ghafla bhanu bhabhele bhajhemili katikati jha bhene bhafwalili maguanda mabhalafu.
11 he gAlIlIyalokA yUyaM kimarthaM gagaNaM prati nirIkShya daNDAyamAnAstiShThatha? yuShmAkaM samIpAt svargaM nIto yo yIshustaM yUyaM yathA svargam Arohantam adarsham tathA sa punashchAgamiShyati|
Bhakajobha, “Enyi bhanu bha Galilaya kwandabha jha kiki mwijhema apa mwilola kumbinguni.” Ojho Yesu jhaakwelili kunani kumbinguni ibeta kukerebhuka kwa namna jhela jhela kama kya mumbwene ilota kumbinguni.
12 tataH paraM te jaitunanAmnaH parvvatAd vishrAmavArasya pathaH parimANam arthAt prAyeNArddhakroshaM durasthaM yirUshAlamnagaraM parAvR^ityAgachChan|
Ndipo bhakakerebhuka Yerusalemu, kuhoma kukidonda kya mizeituni ambako okhu karibu ni Yerusalemu, mwendo ghwa ligono lya sabato.
13 nagaraM pravishya pitaro yAkUb yohan AndriyaH philipaH thomA barthajamayo mathirAlphIyaputro yAkUb udyogA shimon yAkUbo bhrAtA yihUdA ete sarvve yatra sthAne pravasanti tasmin uparitanaprakoShThe prAvishan|
Bho bhafihili bhakalota ghorofani ambako bhatamaghe. Nabhene ndo Petro, Yohana Yakobo, Andrea, Filipo, Thomaso, Bhatholomayo, Mathayo, Yakobo mwana ghwa Alfayo, Simoni Zelote ni Yuda mwana ghwa Yakobo.
14 pashchAd ime kiyatyaH striyashcha yIsho rmAtA mariyam tasya bhrAtarashchaite sarvva ekachittIbhUta satataM vinayena vinayena prArthayanta|
Bhoha bhaungene kama munu mmonga, kwa juhudi bhajhe bhijhendelela ni maombi pamonga ni abhu bhajhela bhadala, Mariamu nyinamunu Yesu nibhakaka yake.
15 tasmin samaye tatra sthAne sAkalyena viMshatyadhikashataM shiShyA Asan| tataH pitarasteShAM madhye tiShThan uktavAn
Katika magono ghala ajhemili katikati jha bhalongomunu, kama bhenu 120, akajobha.
16 he bhrAtR^igaNa yIshudhAriNAM lokAnAM pathadarshako yo yihUdAstasmin dAyUdA pavitra AtmA yAM kathAM kathayAmAsa tasyAH pratyakShIbhavanasyAvashyakatvam AsIt|
Bhalonho bhangu, jhahele lazima maandiku ghatimisibhwayi, ambapo muandi Roho Mtakatifu ajobhili kwa kinywa kya muene Daudi, kuhusiana ni Yuda, ambajhe abha jhekisi bhala bhabharikamuili Yesu.
17 sa jano. asmAkaM madhyavarttI san asyAH sevAyA aMsham alabhata|
Kwa kujha muene ajhele mmonga bhitu na apokili fungu lya muene lye faida katika huduma ejhe.”
18 tadanantaraM kukarmmaNA labdhaM yanmUlyaM tena kShetramekaM krItam aparaM tasmin adhomukhe bhR^imau patite sati tasyodarasya vidIrNatvAt sarvvA nADyo niragachChan|
(Henu, munu ojho, ahemili lieneo kwa khela kya akipokili kwa uovu bhwa muene ni apuabinili kulongolasya mutu, mbhele ghwa kayuiki ni matumbu gha muene ghoha gajhele pabhwaka ghajhitiki.
19 etAM kathAM yirUshAlamnivAsinaH sarvve lokA vidAnti; teShAM nijabhAShayA tatkShetra ncha hakaldAmA, arthAt raktakShetramiti vikhyAtamAste|
Bhoha bha bhataniuli Yerusalemu bhabeliki kuhusu e'le, hivyo lieneo e'lu bhakalikuta kwa lihina lya bhene. “Akeldama” e'lu ndo “N'gonda ghwa damu.”)
20 anyachcha, niketanaM tadIyantu shunyameva bhaviShyati| tasya dUShye nivAsArthaM kopi sthAsyati naiva hi| anya eva janastasya padaM saMprApsyati dhruvaM| itthaM gItapustake likhitamAste|
“Mukitabu kya Zaburi ile mbibhu, lendayi eneo lya muene lijhelayi hame na asinihusibhu hata mmonga kutani apala, na Ruhusuajhi munu jhongi atolayi nafasi jha muenejha uongozi.
21 ato yohano majjanam ArabhyAsmAkaM samIpAt prabho ryIshoH svargArohaNadinaM yAvat sosmAkaM madhye yAvanti dinAni yApitavAn
Ejhu, jha muhimu, henu, mmonga ghwa bhagosi ambabho bhalongosene ni tete bhwakati Bwana Yesu abhokili ni kujhingila kwa tete.
22 tAvanti dinAni ye mAnavA asmAbhiH sArddhaM tiShThanti teShAm ekena janenAsmAbhiH sArddhaM yIshorutthAne sAkShiNA bhavitavyaM|
kubhwanjila ku ubatisu bhwa Yohana mpaka ligono lela bho atwalibhu kunani lazima ajhelayi shahidi bhwa ufufuo pamonga ni tete.
23 ato yasya rUDhi ryuShTo yaM barshabbetyuktvAhUyanti sa yUShaph matathishcha dvAvetau pR^ithak kR^itvA ta Ishvarasya sannidhau prAryya kathitavantaH,
Bhakabhabheka palongolo bhagosi bhabhele, Yusufu jhaakutibhweghe Barnaba ambaye pia akutibhu Yusto ni Mathia.
24 he sarvvAntaryyAmin parameshvara, yihUdAH sevanapreritatvapadachyutaH
Bhene bhasokili bhajobhili, “Bhebhe Bwana, jhaumanyi mioyo jha bhanu bhoha hivyo bhekayi wazi jholeku kati jha bhabhele abha ambajhe un'chaguili.
25 san nijasthAnam agachChat, tatpadaM labdhum enayo rjanayo rmadhye bhavatA ko. abhiruchitastadasmAn darshyatAM|
Kutola nafasi katika huduma jha utume, ambapo Yuda abhombi uovu ni kulota mahali pa muene.”
26 tato guTikApATe kR^ite matathirnirachIyata tasmAt sonyeShAm ekAdashAnAM praritAnAM madhye gaNitobhavat|
Bhakapiga kura kwa ajili jha bhene, ni kura jhikanibinila Mathia ambajhe abhalangibhu pamonga ni bhala mitume kumi na moja.

< preritAH 1 >