< 2 tImathiyaH 4 >
1 Ishvarasya gochare yashcha yIshuH khrIShTaH svIyAgamanakAle svarAjatvena jIvatAM mR^itAnA ncha lokAnAM vichAraM kariShyati tasya gochare. ahaM tvAm idaM dR^iDham Aj nApayAmi|
Khritaw Jesuh ja Pamhnam naw akthi ja akxüng üng ngthu jah mkhyah khai, isetiakyaküng, ani cun sangpuxanga kba jah up law khaia hmaia ka ning mtheh ta,
2 tvaM vAkyaM ghoShaya kAle. akAle chotsuko bhava pUrNayA sahiShNutayA shikShayA cha lokAn prabodhaya bhartsaya vinayasva cha|
mlung msaünak am na jah mtheia kba jah ksingsak lü mkhye jah mtheh lü ktha jah petnak üng (akcün ve lüpi kyase akcün am a ve üng pi kyase) ngthu cun pyen lü na sang vai ni.
3 yata etAdR^ishaH samaya AyAti yasmin lokA yathArtham upadesham asahyamAnAH karNakaNDUyanavishiShTA bhUtvA nijAbhilAShAt shikShakAn saMgrahIShyanti
Khyange naw akdawa ningsaw am cungaihnak vai kcün pha law lü amimäta hlükawei cun läk u lü ami hnga a ngjak'hlünak bawk vaia jah mtheikia sajaea vei ngkhäm hü khaie ni.
4 satyamatAchcha shrotrANi nivarttya vipathagAmino bhUtvopAkhyAneShu pravarttiShyante;
Ngthungtak cungaihnak nglata u lü khüikama ngkhawe cun ngai law hlü khaie.
5 kintu tvaM sarvvaviShaye prabuddho bhava duHkhabhogaM svIkuru susaMvAdaprachArakasya karmma sAdhaya nijaparicharyyAM pUrNatvena kuru cha|
Lüpi nang ta a i naküt üng namät cän mceiei lü khuikhanak cunei lü Thangkdaw sangki sajaa khut pawh lü na mta naküt cän Pamhnama mpyaa kba khüikhawma.
6 mama prANAnAm utsargo bhavati mama prasthAnakAlashchopAtiShThat|
Keia phäha ta, ka ngapei vaia kcün pha law hnühki; ahina sak ka cehta law hnüh khai ni.
7 aham uttamayuddhaM kR^itavAn gantavyamArgasyAntaM yAvad dhAvitavAn vishvAsa ncha rakShitavAn|
Ka jumnak ta lü akthuka dawnnak vai üng ka khyaih khawha ka dawng pängki.
8 sheShaM puNyamukuTaM madarthaM rakShitaM vidyate tachcha tasmin mahAdine yathArthavichArakeNa prabhunA mahyaM dAyiShyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkA NkShante tebhyaH sarvvebhyo. api dAyiShyate|
Tukbäih ta keia phäh Pamhnam am ngsungpyunnaka ngnängnaka ngkhyengnak (Pamhnam am ngsungpyunnak) naw na k'äihki. Acun cun Bawipa, ngsungpyunkia Ngthumkhyahki naw acuna Mhnüp üng kei däk am kya lü ani angdannak law vai mhläkphyanak am k'äihki üngpi jah pe khai ni.
9 tvaM tvarayA matsamIpam AgantuM yatasva,
Akjanga ka veia na law vaia ktha na bä.
10 yato dImA aihikasaMsAram IhamAno mAM parityajya thiShalanIkIM gatavAn tathA krIShki rgAlAtiyAM gatavAn tItashcha dAlmAtiyAM gatavAn| (aiōn )
Demah naw khawmdek kphyanakia kyase Thesalonikah da kei na cehtaki. Crescens Kalatih da cit lü Tihtuh Dalamatiha citki. (aiōn )
11 kevalo lUko mayA sArddhaM vidyate| tvaM mArkaM sa NginaM kR^itvAgachCha yataH sa paricharyyayA mamopakArI bhaviShyati,
Luhka däk ni ka hlawnga a ve. Makuh cän khü lü ka veia law püia, isetiakyaküng, ani naw ka khut na kpüi khai ni.
12 tukhika nchAham iphiShanagaraM preShitavAn|
Taikikah cun Epheta ka tüih ni.
13 yad AchChAdanavastraM troyAnagare kArpasya sannidhau mayA nikShiptaM tvamAgamanasamaye tat pustakAni cha visheShatashcharmmagranthAn Anaya|
Na law üng, Tarosa mlüh, Kaphus ima ka tak hüt kcuawh cän law lü ka caupe ja ca ka yuknak mehvun nglepe pi jah law bä.
14 kAMsyakAraH sikandaro mama bahvaniShTaM kR^itavAn prabhustasya karmmaNAM samuchitaphalaM dadAtu|
Mthiksep Aleksanda naw aktäa na mkhuimkhakia kyase a bilawha kba Bawipa naw thung be khai.
15 tvamapi tasmAt sAvadhAnAstiShTha yataH so. asmAkaM vAkyAnAm atIva vipakSho jAtaH|
Ani cän mceiei lü ve bä, isetiakyaküng, mi ngthu aktäa am jah kcangnakki ni.
16 mama prathamapratyuttarasamaye ko. api mama sahAyo nAbhavat sarvve mAM paryyatyajan tAn prati tasya doShasya gaNanA na bhUyAt;
Kamät akcüka ka ng’yungei üng kei da upi am ve, avan naw na cehtak päihkie. Pamhnam naw ami bilawh käh jah kheh pe se!
17 kintu prabhu rmama sahAyo. abhavat yathA cha mayA ghoShaNA sAdhyeta bhinnajAtIyAshcha sarvve susaMvAdaM shR^iNuyustathA mahyaM shaktim adadAt tato. ahaM siMhasya mukhAd uddhR^itaH|
Bawipa ka hlawnga veki lü ngjuktha na pekia kyase kkeia mpyawng üngkhyüh pi na yung lü khyangmjükce vana ngjak vaia ngthu avan cun ka sang khawhki.
18 aparaM sarvvasmAd duShkarmmataH prabhu rmAm uddhariShyati nijasvargIyarAjyaM netuM mAM tArayiShyati cha| tasya dhanyavAdaH sadAkAlaM bhUyAt| Amen| (aiōn )
Bawipa naw akse naküt üngkhyüh na yung lü a khankhaw pea kei cun üpawmkia na cehpüi khai. Ani üng hlüngtainak angläta ve se! Amen. (aiōn )
19 tvaM priShkAm Akkilam anIShipharasya parijanAMshcha namaskuru|
Priscilah ja Akuilah, Onesiphoraha imkyawng lawnge na jah hnukset pet bä.
20 irAstaH karinthanagare. atiShThat traphimashcha pIDitatvAt milItanagare mayA vyahIyata|
Eratuh cun Korintuh mlüha vehüt lü Throphimah ta Miletuha ka hawih hüt ni, isetiakyaküng, ani cun am khyaiheiki ni.
21 tvaM hemantakAlAt pUrvvam AgantuM yatasva| ubUlaH pUdi rlInaH klaudiyA sarvve bhrAtarashcha tvAM namaskurvvate|
Khawksik khya apha hlana na law vaia mtunei bä. Eubulas, Puden, Linas ja Kalawdih ja Khritjan akcee naw pi ning hnukset ve u.
22 prabhu ryIshuH khrIShTastavAtmanA saha bhUyAt| yuShmAsvanugraho bhUyAt| Amen|
Bawipa na ngmüimkhyaa hlawnga ve se. Pamhnama bäkhäknak nami vana khana ve se.