< 2 tImathiyaH 3 >

1 charamadineShu kleshajanakAH samayA upasthAsyantIti jAnIhi|
पर यह जान रख, कि अन्तिम दिनों में कठिन समय आएँगे।
2 yatastAtkAlikA lokA AtmapremiNo. arthapremiNa AtmashlAghino. abhimAnino nindakAH pitroranAj nAgrAhiNaH kR^itaghnA apavitrAH
क्योंकि मनुष्य स्वार्थी, धन का लोभी, डींगमार, अभिमानी, निन्दक, माता-पिता की आज्ञा टालनेवाले, कृतघ्न, अपवित्र,
3 prItivarjitA asandheyA mR^iShApavAdino. ajitendriyAH prachaNDA bhadradveShiNo
दया रहित, क्षमा रहित, दोष लगानेवाले, असंयमी, कठोर, भले के बैरी,
4 vishvAsaghAtakA duHsAhasino darpadhmAtA IshvarApremiNaH kintu sukhapremiNo
विश्वासघाती, हठी, अभिमानी और परमेश्वर के नहीं वरन् सुख-विलास ही के चाहनेवाले होंगे।
5 bhaktaveshAH kintvasvIkR^itabhaktiguNA bhaviShyanti; etAdR^ishAnAM lokAnAM saMmargaM parityaja|
वे भक्ति का भेष तो धरेंगे, पर उसकी शक्ति को न मानेंगे; ऐसों से परे रहना।
6 yato ye janAH prachChannaM gehAn pravishanti pApai rbhAragrastA nAnAvidhAbhilAShaishchAlitA yAH kAminyo
इन्हीं में से वे लोग हैं, जो घरों में दबे पाँव घुस आते हैं और उन दुर्बल स्त्रियों को वश में कर लेते हैं, जो पापों से दबी और हर प्रकार की अभिलाषाओं के वश में हैं।
7 nityaM shikShante kintu satyamatasya tattvaj nAnaM prAptuM kadAchit na shaknuvanti tA dAsIvad vashIkurvvate cha te tAdR^ishA lokAH|
और सदा सीखती तो रहती हैं पर सत्य की पहचान तक कभी नहीं पहुँचतीं।
8 yAnni ryAmbrishcha yathA mUsamaM prati vipakShatvam akurutAM tathaiva bhraShTamanaso vishvAsaviShaye. agrAhyAshchaite lokA api satyamataM prati vipakShatAM kurvvanti|
और जैसे यन्नेस और यम्ब्रेस ने मूसा का विरोध किया था वैसे ही ये भी सत्य का विरोध करते हैं; ये तो ऐसे मनुष्य हैं, जिनकी बुद्धि भ्रष्ट हो गई है और वे विश्वास के विषय में निकम्मे हैं।
9 kintu te bahudUram agrasarA na bhaviShyanti yatastayo rmUDhatA yadvat tadvad eteShAmapi mUDhatA sarvvadR^ishyA bhaviShyati|
पर वे इससे आगे नहीं बढ़ सकते, क्योंकि जैसे उनकी अज्ञानता सब मनुष्यों पर प्रगट हो गई थी, वैसे ही इनकी भी हो जाएगी।
10 mamopadeshaH shiShTatAbhiprAyo vishvAso rdharyyaM prema sahiShNutopadravaH kleshA
१०पर तूने उपदेश, चाल-चलन, मनसा, विश्वास, सहनशीलता, प्रेम, धीरज, उत्पीड़न, और पीड़ा में मेरा साथ दिया,
11 AntiyakhiyAyAm ikaniye lUstrAyA ncha mAM prati yadyad aghaTata yAMshchopadravAn aham asahe sarvvametat tvam avagato. asi kintu tatsarvvataH prabhu rmAm uddhR^itavAn|
११और ऐसे दुःखों में भी जो अन्ताकिया और इकुनियुम और लुस्त्रा में मुझ पर पड़े थे। मैंने ऐसे उत्पीड़नों को सहा, और प्रभु ने मुझे उन सबसे छुड़ाया।
12 parantu yAvanto lokAH khrIShTena yIshuneshvarabhaktim Acharitum ichChanti teShAM sarvveShAm upadravo bhaviShyati|
१२पर जितने मसीह यीशु में भक्ति के साथ जीवन बिताना चाहते हैं वे सब सताए जाएँगे।
13 aparaM pApiShThAH khalAshcha lokA bhrAmyanto bhramayantashchottarottaraM duShTatvena varddhiShyante|
१३और दुष्ट, और बहकानेवाले धोखा देते हुए, और धोखा खाते हुए, बिगड़ते चले जाएँगे।
14 kintu tvaM yad yad ashikShathAH, yachcha tvayi samarpitam abhUt tasmin avatiShTha, yataH kasmAt shikShAM prApto. asi tad vetsi;
१४पर तू इन बातों पर जो तूने सीखी हैं और विश्वास किया था, यह जानकर दृढ़ बना रह; कि तूने उन्हें किन लोगों से सीखा है,
15 yAni cha dharmmashAstrANi khrIShTe yIshau vishvAsena paritrANaprAptaye tvAM j nAninaM karttuM shaknuvanti tAni tvaM shaishavakAlAd avagato. asi|
१५और बालकपन से पवित्रशास्त्र तेरा जाना हुआ है, जो तुझे मसीह पर विश्वास करने से उद्धार प्राप्त करने के लिये बुद्धिमान बना सकता है।
16 tat sarvvaM shAstram IshvarasyAtmanA dattaM shikShAyai doShabodhAya shodhanAya dharmmavinayAya cha phalayUktaM bhavati
१६सम्पूर्ण पवित्रशास्त्र परमेश्वर की प्रेरणा से रचा गया है और उपदेश, और समझाने, और सुधारने, और धार्मिकता की शिक्षा के लिये लाभदायक है,
17 tena cheshvarasya loko nipuNaH sarvvasmai satkarmmaNe susajjashcha bhavati|
१७ताकि परमेश्वर का जन सिद्ध बने, और हर एक भले काम के लिये तत्पर हो जाए।

< 2 tImathiyaH 3 >