< 2 पितरः 2 >

1 अपरं पूर्व्वकाले यथा लोकानां मध्ये मिथ्याभविष्यद्वादिन उपातिष्ठन् तथा युष्माकं मध्ये. अपि मिथ्याशिक्षका उपस्थास्यन्ति, ते स्वेषां क्रेतारं प्रभुम् अन ण्गीकृत्य सत्वरं विनाशं स्वेषु वर्त्तयन्ति विनाशकवैधर्म्म्यं गुप्तं युष्मन्मध्यम् आनेष्यन्ति।
從前連在選民中,也有過假先知;同樣,將來在你們中,也要出現假教師,他們要倡導使人喪亡的異端,連救贖他們的主,也都敢否認:這是自取迅速的喪亡。
2 ततो. अनेकेषु तेषां विनाशकमार्गं गतेषु तेभ्यः सत्यमार्गस्य निन्दा सम्भविष्यति।
有許多人將要隨從他們的放蕩,甚至真理之道,也要因他們而受到誹謗。
3 अपर न्च ते लोभात् कापट्यवाक्यै र्युष्मत्तो लाभं करिष्यन्ते किन्तु तेषां पुरातनदण्डाज् ना न विलम्बते तेषां विनाशश्च न निद्राति।
他們因貪吝成性,要以花言巧語在你們身上營利;可是他們的案件自古以來,就未安閒,他們的喪亡也決不稍息。
4 ईश्वरः कृतपापान् दूतान् न क्षमित्वा तिमिरशृ ण्खलैः पाताले रुद्ध्वा विचारार्थं समर्पितवान्। (Tartaroō g5020)
天主既然沒有寬免犯罪的天使,把他們投入了地獄,囚在幽暗的深坑,拘留到審判之時; (Tartaroō g5020)
5 पुरातनं संसारमपि न क्षमित्वा तं दुष्टानां संसारं जलाप्लावनेन मज्जयित्वा सप्तजनैः सहितं धर्म्मप्रचारकं नोहं रक्षितवान्।
既然沒有寬免古時的世界,曾引來洪水淹滅了惡人的世界,只保存了宣講正義的諾厄一家八口;
6 सिदोमम् अमोरा चेतिनामके नगरे भविष्यतां दुष्टानां दृष्टान्तं विधाय भस्मीकृत्य विनाशेन दण्डितवान्;
又降罰了索多瑪和哈摩辣城,使之化為灰燼,至於毀滅,以作後世作惡者的鑑戒,
7 किन्तु तैः कुत्सितव्यभिचारिभि र्दुष्टात्मभिः क्लिष्टं धार्म्मिकं लोटं रक्षितवान्।
只救出了那因不法之徒的放蕩生活而悲傷的義人羅特--
8 स धार्म्मिको जनस्तेषां मध्ये निवसन् स्वीयदृष्टिश्रोत्रगोचरेभ्यस्तेषाम् अधर्म्माचारेभ्यः स्वकीयधार्म्मिकमनसि दिने दिने तप्तवान्।
因為這義人住在他們中,他正直的靈魂,天天因所見所聞的不法行為,感到苦惱--
9 प्रभु र्भक्तान् परीक्षाद् उद्धर्त्तुं विचारदिन न्च यावद् दण्ड्यामानान् अधार्म्मिकान् रोद्धुं पारयति,
那麼,上主自然也知道拯救虔誠的人,脫離磨難,而存留不義的人,等候審判的日子受處罰,
10 विशेषतो ये. अमेध्याभिलाषात् शारीरिकसुखम् अनुगच्छन्ति कर्तृत्वपदानि चावजानन्ति तानेव (रोद्धुं पारयति|) ते दुःसाहसिनः प्रगल्भाश्च।
尤其是存留那些隨從肉慾,而生活在污穢情慾中的人,以及那些輕視「 主權者」的人。他們都是些膽大驕傲的人,竟不怕褻瀆「眾尊榮者,」
11 अपरं बलगौरवाभ्यां श्रेष्ठा दिव्यदूताः प्रभोः सन्निधौ येषां वैपरीत्येन निन्दासूचकं विचारं न कुर्व्वन्ति तेषाम् उच्चपदस्थानां निन्दनाद् इमे न भीताः।
就是連力量德能大於他們的天使,也不敢在上主面前,以侮辱的言詞對他們下判決。
12 किन्तु ये बुद्धिहीनाः प्रकृता जन्तवो धर्त्तव्यतायै विनाश्यतायै च जायन्ते तत्सदृशा इमे यन्न बुध्यन्ते तत् निन्दन्तः स्वकीयविनाश्यतया विनंक्ष्यन्ति स्वीयाधर्म्मस्य फलं प्राप्स्यन्ति च।
然而這些人實在如無理性的牲畜,生來就是為受捉拿,受宰殺,凡他們不明白的事就要褻瀆;他們必要如牲畜一樣喪亡,
13 ते दिवा प्रकृष्टभोजनं सुखं मन्यन्ते निजछलैः सुखभोगिनः सन्तो युष्माभिः सार्द्धं भोजनं कुर्व्वन्तः कल ण्किनो दोषिणश्च भवन्ति।
受他們不義的報應。他們只以一日的享受為快樂,實是些污穢骯髒的人;當他們同你們宴樂時,縱情於淫樂;
14 तेषां लोचनानि परदाराका ण्क्षीणि पापे चाश्रान्तानि ते च न्चलानि मनांसि मोहयन्ति लोभे तत्परमनसः सन्ति च।
他們滿眼邪色,犯罪不饜,勾引意志薄弱的人;他們的心習慣了貪吝,真是些應受咒罵的人。
15 ते शापग्रस्ता वंशाः सरलमार्गं विहाय बियोरपुत्रस्य बिलियमस्य विपथेन व्रजन्तो भ्रान्ता अभवन्। स बिलियमो. अप्यधर्म्मात् प्राप्ये पारितोषिके. अप्रीयत,
他們離棄正道,走入了歧途,隨從了貝敖爾的兒子巴郎的道路,他曾貪愛過不義的酬報,
16 किन्तु निजापराधाद् भर्त्सनाम् अलभत यतो वचनशक्तिहीनं वाहनं मानुषिकगिरम् उच्चार्य्य भविष्यद्वादिन उन्मत्तताम् अबाधत।
可是也受了他作惡的責罰:一個不會說話的牲口,竟用人的聲音說了話,制止了這先知的妄為。
17 इमे निर्जलानि प्रस्रवणानि प्रचण्डवायुना चालिता मेघाश्च तेषां कृते नित्यस्थायी घोरतरान्धकारः स न्चितो. अस्ति। (questioned)
他們像無水的泉源,又像為狂風所飄颺的雲霧:為他們所存留的,是黑暗的幽冥。 (questioned)
18 ये च जना भ्रान्त्याचारिगणात् कृच्छ्रेणोद्धृतास्तान् इमे. अपरिमितदर्पकथा भाषमाणाः शारीरिकसुखाभिलाषैः कामक्रीडाभिश्च मोहयन्ति।
因為他們好講虛 偽的大話,用肉慾的放蕩為餌,勾引那些剛纔擺脫錯謬生活的人;
19 तेभ्यः स्वाधीनतां प्रतिज् नाय स्वयं विनाश्यताया दासा भवन्ति, यतः, यो येनैव पराजिग्ये स जातस्तस्य कि ण्करः।
應許他們自由,自己卻是敗壞的奴隸,因為人被誰制勝,就是誰的奴隸。
20 त्रातुः प्रभो र्यीशुख्रीष्टस्य j नानेन संसारस्य मलेभ्य उद्धृता ये पुनस्तेषु निमज्ज्य पराजीयन्ते तेषां प्रथमदशातः शेषदशा कुत्सिता भवति।
如果他們因認識主和救世者耶穌基督,而擺脫世俗的污穢以後,再為這些事所纏繞而打敗,他們末後的處境,就必比以前的更為惡劣,
21 तेषां पक्षे धर्म्मपथस्य j नानाप्राप्ति र्वरं न च निर्द्दिष्टात् पवित्रविधिमार्गात् j नानप्राप्तानां परावर्त्तनं।
因為不認識正義之道,比認識後 而又背棄那傳授給他們的聖誡命,為他們倒好得多。
22 किन्तु येयं सत्या दृष्टान्तकथा सैव तेषु फलितवती, यथा, कुक्कुरः स्वीयवान्ताय व्यावर्त्तते पुनः पुनः। लुठितुं कर्द्दमे तद्वत् क्षालितश्चैव शूकरः॥
在他們身上正應驗了這句恰當的俗語:「狗嘔吐的,牠又回來再吃;」又「母豬洗淨了,又到污泥裏打滾。」

< 2 पितरः 2 >