< 2 करिन्थिनः 8 >
1 हे भ्रातरः, माकिदनियादेशस्थासु समितिषु प्रकाशितो य ईश्वरस्यानुग्रहस्तमहं युष्मान् j नापयामि।
2 वस्तुतो बहुक्लेशपरीक्षासमये तेषां महानन्दो. अतीवदीनता च वदान्यतायाः प्रचुरफलम् अफलयतां।
3 ते स्वेच्छया यथाशक्ति कि न्चातिशक्ति दान उद्युक्ता अभवन् इति मया प्रमाणीक्रियते।
4 वय न्च यत् पवित्रलोकेभ्यस्तेषां दानम् उपकारार्थकम् अंशन न्च गृह्लामस्तद् बहुनुनयेनास्मान् प्रार्थितवन्तः।
5 वयं यादृक् pratyaiQkShAmahi तादृग् अकृत्वा ते. अग्रे प्रभवे ततः परम् ईश्वरस्येच्छयास्मभ्यमपि स्वान् न्यवेदयन्।
6 अतो हेतोस्त्वं यथारब्धवान् तथैव करिन्थिनां मध्ये. अपि तद् दानग्रहणं साधयेति युष्मान् अधि वयं तीतं प्रार्थयामहि।
7 अतो विश्वासो वाक्पटुता j नानं सर्व्वोत्साहो. अस्मासु प्रेम चैतै र्गुणै र्यूयं यथापरान् अतिशेध्वे तथैवैतेन गुणेनाप्यतिशेध्वं।
8 एतद् अहम् आज् नया कथयामीति नहि किन्त्वन्येषाम् उत्साहकारणाद् युष्माकमपि प्रेम्नः सारल्यं परीक्षितुमिच्छता मयैतत् कथ्यते।
9 यूय न्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनो. अभवत्।
10 एतस्मिन् अहं युष्मान् स्वविचारं j नापयामि। गतं संवत्सरम् आरभ्य यूयं केवलं कर्म्म कर्त्तं तन्नहि किन्त्विच्छुकतां प्रकाशयितुमप्युपाक्राभ्यध्वं ततो हेतो र्युष्मत्कृते मम मन्त्रणा भद्रा।
11 अतो. अधुना तत्कर्म्मसाधनं युष्माभिः क्रियतां तेन यद्वद् इच्छुकतायाम् उत्साहस्तद्वद् एकैकस्य सम्पदनुसारेण कर्म्मसाधनम् अपि जनिष्यते।
12 यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सो. अनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव।
13 यत इतरेषां विरामेण युष्माक न्च क्लेशेन भवितव्यं तन्नहि किन्तु समतयैव।
14 वर्त्तमानसमये युष्माकं धनाधिक्येन तेषां धनन्यूनता पूरयितव्या तस्मात् तेषामप्याधिक्येन युष्माकं न्यूनता पूरयिष्यते तेन समता जनिष्यते।
15 तदेव शास्त्रे. अपि लिखितम् आस्ते यथा, येनाधिकं संगृहीतं तस्याधिकं नाभवत् येन चाल्पं संगृहीतं तस्याल्पं नाभवत्।
16 युष्माकं हिताय तीतस्य मनसि य ईश्वर इमम् उद्योगं जनितवान् स धन्यो भवतु।
17 तीतो. अस्माकं प्रार्थनां गृहीतवान् कि न्च स्वयम् उद्युक्तः सन् स्वेच्छया युष्मत्समीपं गतवान्।
18 तेन सह यो. अपर एको भ्रातास्माभिः प्रेषितः सुसंवादात् तस्य सुख्यात्या सर्व्वाः समितयो व्याप्ताः।
19 प्रभो र्गौरवाय युष्माकम् इच्छुकतायै च स समितिभिरेतस्यै दानसेवायै अस्माकं स ण्गित्वे न्ययोज्यत।
20 यतो या महोपायनसेवास्माभि र्विधीयते तामधि वयं यत् केनापि न निन्द्यामहे तदर्थं यतामहे।
21 यतः केवलं प्रभोः साक्षात् तन्नहि किन्तु मानवानामपि साक्षात् सदाचारं कर्त्तुम् आलोचामहे।
22 ताभ्यां सहापर एको यो भ्रातास्माभिः प्रेषितः सो. अस्माभि र्बहुविषयेषु बहवारान् परीक्षित उद्योगीव प्रकाशितश्च किन्त्वधुना युष्मासु दृढविश्वासात् तस्योत्साहो बहु ववृधे।
23 यदि कश्चित् तीतस्य तत्त्वं जिज् नासते तर्हि स मम सहभागी युष्मन्मध्ये सहकारी च, अपरयो र्भ्रात्रोस्तत्त्वं वा यदि जिज् नासते तर्हि तौ समितीनां दूतौ ख्रीष्टस्य प्रतिबिम्बौ चेति तेन j नायतां।
24 अतो हेतोः समितीनां समक्षं युष्मत्प्रेम्नो. अस्माकं श्लाघायाश्च प्रामाण्यं तान् प्रति युष्माभिः प्रकाशयितव्यं।