< 1 tImathiyaH 2 >
1 mama prathama Adesho. ayaM, prArthanAvinayanivedanadhanyavAdAH karttavyAH,
Te dongah rhenbihnah, thangthuinah, rhikhangnah, uemonah te hlang boeih yueng, manghai rhoek neh dudapnah dongah aka om rhoek boeih yueng la boeih saii lamhma ham kam bih.
2 sarvveShAM mAnavAnAM kR^ite visheShato vayaM yat shAntatvena nirvvirodhatvena cheshcharabhaktiM vinItatva nchAcharantaH kAlaM yApayAmastadarthaM nR^ipatInAm uchchapadasthAnA ncha kR^ite te karttavyAH|
Te daengah ni khosaknah he hingcimnah neh hinomnah cungkuem dongah rhalthal neh dingsuek la kho n'sak uh eh.
3 yato. asmAkaM tArakasyeshvarasya sAkShAt tadevottamaM grAhya ncha bhavati,
He ni he then tih mamih kah khangkung Pathen hmaiah mikcop la om.
4 sa sarvveShAM mAnavAnAM paritrANaM satyaj nAnaprApti nchechChati|
Amah loh hlang boeih khang ham neh oltak mingnah la pha sak ham a ngaih.
5 yata eko. advitIya Ishvaro vidyate ki ncheshvare mAnaveShu chaiko. advitIyo madhyasthaH
Pathen tah pakhat ni. Pathen neh hlang rhoek kah rhikhangkung tah hlang Jesuh Khrih pakhat ni a om.
6 sa narAvatAraH khrIShTo yIshu rvidyate yaH sarvveShAM mukte rmUlyam AtmadAnaM kR^itavAn| etena yena pramANenopayukte samaye prakAshitavyaM,
Amah loh hlang boeih ham tlansum la paek tih laipainah te amah tue ah a tueng sak.
7 tadghoShayitA dUto vishvAse satyadharmme cha bhinnajAtIyAnAm upadeshakashchAhaM nyayUjye, etadahaM khrIShTasya nAmnA yathAtathyaM vadAmi nAnR^itaM kathayAmi|
Te ham olhoe neh caeltueih la kai n'khueh dongah oltak ni ka thui. Tangnah neh oltak dongah kai namtom kah saya he ka laithae moenih.
8 ato mamAbhimatamidaM puruShaiH krodhasandehau vinA pavitrakarAn uttolya sarvvasmin sthAne prArthanA kriyatAM|
Te dongah hmuen takuem ah tongpa rhoek te thintoek neh oelhtaihnah om kolla kut cim te phuel tih thangthui sak ka ngaih.
9 tadvat nAryyo. api salajjAH saMyatamanasashcha satyo yogyamAchChAdanaM paridadhatu ki ncha keshasaMskAraiH kaNakamuktAbhi rmahArghyaparichChadaishchAtmabhUShaNaM na kurvvatyaH
Te vanbangla huta rhoek khaw amamih he bainak dongah yahyongnah, cuepmueihnah neh mikcop la khoem uh saeh. Samvaeh neh sui neh laitha neh pueinak phutlo nen moenih.
10 svIkR^iteshvarabhaktInAM yoShitAM yogyaiH satyarmmabhiH svabhUShaNaM kurvvatAM|
Tedae bibi then neh Pathen hinyahnah ham ol a caeng te huta rhoek ham rhoeh coeng.
11 nArI sampUrNavinItatvena nirvirodhaM shikShatAM|
Huta tah a cungkuem dongah boengainah neh kammueh la cang saeh.
12 nAryyAH shikShAdAnaM puruShAyAj nAdAnaM vAhaM nAnujAnAmi tayA nirvvirodhatvam AcharitavyaM|
Te dongah huta loh thuituen ham neh tongpa soah ka tanglue sak pawh. Tedae kammueh la om sak ham ni ka ngaih.
13 yataH prathamam AdamastataH paraM havAyAH sR^iShTi rbabhUva|
Adam tah Eve hlanah a hlinsai lamhma ta.
14 ki nchAdam bhrAntiyukto nAbhavat yoShideva bhrAntiyuktA bhUtvAtyAchAriNI babhUva|
Te phoeiah Adam te a hmilhmak moenih. Tedae huta tah boekoeknah la om ham a hoilae pah coeng.
15 tathApi nArIgaNo yadi vishvAse premni pavitratAyAM saMyatamanasi cha tiShThati tarhyapatyaprasavavartmanA paritrANaM prApsyati|
Tedae tangnah dongah lungnah neh cimcaihnah, cuepmueihnah neh a om uh atah cacunnah rhangneh daem ni.