< 1 करिन्थिनः 15 >

1 हे भ्रातरः, यः सुसंवादो मया युष्मत्समीपे निवेदितो यूय न्च यं गृहीतवन्त आश्रितवन्तश्च तं पुन र्युष्मान् विज् नापयामि।
Now I declare to you, brothers, the Good News which I preached to you, which also you received, in which you also stand,
2 युष्माकं विश्वासो यदि वितथो न भवेत् तर्हि सुसंवादयुक्तानि मम वाक्यानि स्मरतां युष्माकं तेन सुसंवादेन परित्राणं जायते।
by which also you are saved, if you hold firmly the word which I preached to you—unless you believed in vain.
3 यतो. अहं यद् यत् j नापितस्तदनुसारात् युष्मासु मुख्यां यां शिक्षां समार्पयं सेयं, शास्त्रानुसारात् ख्रीष्टो. अस्माकं पापमोचनार्थं प्राणान् त्यक्तवान्,
For I delivered to you first of all that which I also received: that Christ died for our sins according to the Scriptures,
4 श्मशाने स्थापितश्च तृतीयदिने शास्त्रानुसारात् पुनरुत्थापितः।
that he was buried, that he was raised on the third day according to the Scriptures,
5 स चाग्रे कैफै ततः परं द्वादशशिष्येभ्यो दर्शनं दत्तवान्।
and that he appeared to Cephas, then to the twelve.
6 ततः परं प न्चशताधिकसंख्यकेभ्यो भ्रातृभ्यो युगपद् दर्शनं दत्तवान् तेषां केचित् महानिद्रां गता बहुतराश्चाद्यापि वर्त्तन्ते।
After that he appeared to over five hundred brothers at once, most of whom remain until now, but some have also fallen asleep.
7 तदनन्तरं याकूबाय तत्पश्चात् सर्व्वेभ्यः प्रेरितेभ्यो दर्शनं दत्तवान्।
After that he appeared to James, then to all the apostles,
8 सर्व्वशेषे. अकालजाततुल्यो यो. अहं, सो. अहमपि तस्य दर्शनं प्राप्तवान्।
and last of all, as to the child born at the wrong time, he appeared to me also.
9 ईश्वरस्य समितिं प्रति दौरात्म्याचरणाद् अहं प्रेरितनाम धर्त्तुम् अयोग्यस्तस्मात् प्रेरितानां मध्ये क्षुद्रतमश्चास्मि।
For I am the least of the apostles, who is not worthy to be called an apostle, because I persecuted the church of God.
10 यादृशो. अस्मि तादृश ईश्वरस्यानुग्रहेणैवास्मि; अपरं मां प्रति तस्यानुग्रहो निष्फलो नाभवत्, अन्येभ्यः सर्व्वेभ्यो मयाधिकः श्रमः कृतः, किन्तु स मया कृतस्तन्नहि मत्सहकारिणेश्वरस्यानुग्रहेणैव।
But by the grace of God I am what I am. His grace which was bestowed on me was not futile, but I worked more than all of them; yet not I, but the grace of God which was with me.
11 अतएव मया भवेत् तै र्वा भवेत् अस्माभिस्तादृशी वार्त्ता घोष्यते सैव च युष्माभि र्विश्वासेन गृहीता।
Whether then it was I or they, this is what we preach, and this is what you believed.
12 मृत्युदशातः ख्रीष्ट उत्थापित इति वार्त्ता यदि तमधि घोष्यते तर्हि मृतलोकानाम् उत्थिति र्नास्तीति वाग् युष्माकं मध्ये कैश्चित् कुतः कथ्यते?
Now if Christ is preached, that he has been raised from the dead, how do some among you say that there is no resurrection of the dead?
13 मृतानाम् उत्थिति र्यदि न भवेत् तर्हि ख्रीष्टो. अपि नोत्थापितः
But if there is no resurrection of the dead, neither has Christ been raised.
14 ख्रीष्टश्च यद्यनुत्थापितः स्यात् तर्ह्यस्माकं घोषणं वितथं युष्माकं विश्वासो. अपि वितथः।
If Christ has not been raised, then our preaching is in vain, and your faith also is in vain.
15 वय न्चेश्वरस्य मृषासाक्षिणो भवामः, यतः ख्रीष्ट स्तेनोत्थापितः इति साक्ष्यम् अस्माभिरीश्वरमधि दत्तं किन्तु मृतानामुत्थिति र्यदि न भवेत् तर्हि स तेन नोत्थापितः।
Yes, we are found false witnesses of God, because we testified about God that he raised up Christ, whom he did not raise up, if it is so that the dead are not raised.
16 यतो मृतानामुत्थिति र्यति न भवेत् तर्हि ख्रीष्टो. अप्युत्थापितत्वं न गतः।
For if the dead are not raised, neither has Christ been raised.
17 ख्रीष्टस्य यद्यनुत्थापितः स्यात् तर्हि युष्माकं विश्वासो वितथः, यूयम् अद्यापि स्वपापेषु मग्नास्तिष्ठथ।
If Christ has not been raised, your faith is vain; you are still in your sins.
18 अपरं ख्रीष्टाश्रिता ये मानवा महानिद्रां गतास्ते. अपि नाशं गताः।
Then they also who are fallen asleep in Christ have perished.
19 ख्रीष्टो यदि केवलमिहलोके. अस्माकं प्रत्याशाभूमिः स्यात् तर्हि सर्व्वमर्त्येभ्यो वयमेव दुर्भाग्याः।
If we have only hoped in Christ in this life, we are of all people most to be pitied.
20 इदानीं ख्रीष्टो मृत्युदशात उत्थापितो महानिद्रागतानां मध्ये प्रथमफलस्वरूपो जातश्च।
But now Christ has been raised from the dead, the first fruits of those who are asleep.
21 यतो यद्वत् मानुषद्वारा मृत्युः प्रादुर्भूतस्तद्वत् मानुषद्वारा मृतानां पुनरुत्थितिरपि प्रदुर्भूता।
For since death came by man, the resurrection of the dead also came by man.
22 आदमा यथा सर्व्वे मरणाधीना जातास्तथा ख्रीष्टेन सर्व्वे जीवयिष्यन्ते।
For as in Adam all die, so also in Christ all will be made alive.
23 किन्त्वेकैकेन जनेन निजे निजे पर्य्याय उत्थातव्यं प्रथमतः प्रथमजातफलस्वरूपेन ख्रीष्टेन, द्वितीयतस्तस्यागमनसमये ख्रीष्टस्य लोकैः।
But each in his own order: Christ the first fruits, then those who are Christ's, at his coming.
24 ततः परम् अन्तो भविष्यति तदानीं स सर्व्वं शासनम् अधिपतित्वं पराक्रम न्च लुप्त्वा स्वपितरीश्वरे राजत्वं समर्पयिष्यति।
Then the end comes, when he will deliver up the Kingdom to God, even the Father; when he will have abolished all rule and all authority and power.
25 यतः ख्रीष्टस्य रिपवः सर्व्वे यावत् तेन स्वपादयोरधो न निपातयिष्यन्ते तावत् तेनैव राजत्वं कर्त्तव्यं।
For he must reign until he has put all his enemies under his feet.
26 तेन विजेतव्यो यः शेषरिपुः स मृत्युरेव।
The last enemy that will be abolished is death.
27 लिखितमास्ते सर्व्वाणि तस्य पादयो र्वशीकृतानि। किन्तु सर्व्वाण्येव तस्य वशीकृतानीत्युक्ते सति सर्व्वाणि येन तस्य वशीकृतानि स स्वयं तस्य वशीभूतो न जात इति व्यक्तं।
For, "He put all things under his feet." But when he says "all things" are put under, it is evident that the one who put all things under is the exception.
28 सर्व्वेषु तस्य वशीभूतेषु सर्व्वाणि येन पुत्रस्य वशीकृतानि स्वयं पुत्रो. अपि तस्य वशीभूतो भविष्यति तत ईश्वरः सर्व्वेषु सर्व्व एव भविष्यति।
When all things have been subjected to him, then the Son will also himself be subjected to him who subjected all things to him, that God may be all in all.
29 अपरं परेतलोकानां विनिमयेन ये मज्ज्यन्ते तैः किं लप्स्यते? येषां परेतलोकानाम् उत्थितिः केनापि प्रकारेण न भविष्यति तेषां विनिमयेन कुतो मज्जनमपि तैर ण्गीक्रियते?
Or else what will they do who are baptized for the dead? If the dead are not raised at all, why then are they baptized for them?
30 वयमपि कुतः प्रतिदण्डं प्राणभीतिम् अ ण्गीकुर्म्महे?
Why do we also stand in jeopardy every hour?
31 अस्मत्प्रभुना यीशुख्रीष्टेन युष्मत्तो मम या श्लाघास्ते तस्याः शपथं कृत्वा कथयामि दिने दिने. अहं मृत्युं गच्छामि।
I affirm, brothers, by the boasting in you which I have in Christ Jesus our Lord, I die daily.
32 इफिषनगरे वन्यपशुभिः सार्द्धं यदि लौकिकभावात् मया युद्धं कृतं तर्हि तेन मम को लाभः? मृतानाम् उत्थिति र्यदि न भवेत् तर्हि, कुर्म्मो भोजनपाने. अद्य श्वस्तु मृत्यु र्भविष्यति।
If I fought with animals at Ephesus for human purposes, what does it profit me? If the dead are not raised, then "let us eat and drink, for tomorrow we die."
33 इत्यनेन धर्म्मात् मा भ्रंशध्वं। कुसंसर्गेण लोकानां सदाचारो विनश्यति।
Do not be deceived. "Bad company corrupts good morals."
34 यूयं यथोचितं सचैतन्यास्तिष्ठत, पापं मा कुरुध्वं, यतो युष्माकं मध्य ईश्वरीयज् नानहीनाः के. अपि विद्यन्ते युष्माकं त्रपायै मयेदं गद्यते।
Become sober-minded, and do not sin, for some are ignorant about God. I say this to your shame.
35 अपरं मृतलोकाः कथम् उत्थास्यन्ति? कीदृशं वा शरीरं लब्ध्वा पुनरेष्यन्तीति वाक्यं कश्चित् प्रक्ष्यति।
But someone will say, "How are the dead raised?" and, "With what kind of body do they come?"
36 हे अज् न त्वया यद् बीजम् उप्यते तद् यदि न म्रियेत तर्हि न जीवयिष्यते।
You foolish one, that which you yourself sow is not made alive unless it dies.
37 यया मूर्त्त्या निर्गन्तव्यं सा त्वया नोप्यते किन्तु शुष्कं बीजमेव; तच्च गोधूमादीनां किमपि बीजं भवितुं शक्नोति।
That which you sow, you do not sow the body that will be, but a bare grain, maybe of wheat, or of some other kind.
38 ईश्वरेणेव यथाभिलाषं तस्मै मूर्त्ति र्दीयते, एकैकस्मै बीजाय स्वा स्वा मूर्त्तिरेव दीयते।
But God gives it a body even as it pleased him, and to each seed a body of its own.
39 सर्व्वाणि पललानि नैकविधानि सन्ति, मनुष्यपशुपक्षिमत्स्यादीनां भिन्नरूपाणि पललानि सन्ति।
All flesh is not the same flesh, but there is one flesh of humans, another flesh of animals, another of fish, and another of birds.
40 अपरं स्वर्गीया मूर्त्तयः पार्थिवा मूर्त्तयश्च विद्यन्ते किन्तु स्वर्गीयानाम् एकरूपं तेजः पार्थिवाना न्च तदन्यरूपं तेजो. अस्ति।
There are also celestial bodies, and terrestrial bodies; but the glory of the celestial differs from that of the terrestrial.
41 सूर्य्यस्य तेज एकविधं चन्द्रस्य तेजस्तदन्यविधं ताराणा न्च तेजो. अन्यविधं, ताराणां मध्ये. अपि तेजसस्तारतम्यं विद्यते।
There is one glory of the sun, another glory of the moon, and another glory of the stars; for one star differs from another star in glory.
42 तत्र लिखितमास्ते यथा, ‘आदिपुरुष आदम् जीवत्प्राणी बभूव, ` किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव।
So also is the resurrection of the dead. It is sown in corruption; it is raised in incorruption.
43 यद् उप्यते तत् तुच्छं यच्चोत्थास्यति तद् गौरवान्वितं; यद् उप्यते तन्निर्ब्बलं यच्चोत्थास्यति तत् शक्तियुक्तं।
It is sown in dishonor; it is raised in glory. It is sown in weakness; it is raised in power.
44 यत् शरीरम् उप्यते तत् प्राणानां सद्म, यच्च शरीरम् उत्थास्यति तद् आत्मनः सद्म। प्राणसद्मस्वरूपं शरीरं विद्यते, आत्मसद्मस्वरूपमपि शरीरं विद्यते।
It is sown a natural body; it is raised a spiritual body. There is a natural body and there is also a spiritual body.
45 तत्र लिखितमास्ते यथा, आदिपुरुष आदम् जीवत्प्राणी बभूव, किन्त्वन्तिम आदम् (ख्रीष्टो) जीवनदायक आत्मा बभूव।
So also it is written, "The first man, Adam, became a living soul." The last Adam became a life-giving spirit.
46 आत्मसद्म न प्रथमं किन्तु प्राणसद्मैव तत्पश्चाद् आत्मसद्म।
However that which is spiritual is not first, but that which is natural, then that which is spiritual.
47 आद्यः पुरुषे मृद उत्पन्नत्वात् मृण्मयो द्वितीयश्च पुरुषः स्वर्गाद् आगतः प्रभुः।
The first man is of the earth, made of dust. The second man is from heaven.
48 मृण्मयो यादृश आसीत् मृण्मयाः सर्व्वे तादृशा भवन्ति स्वर्गीयश्च यादृशो. अस्ति स्वर्गीयाः सर्व्वे तादृशा भवन्ति।
As is the one made of dust, such are those who are also made of dust; and as is the heavenly, such are they also that are heavenly.
49 मृण्मयस्य रूपं यद्वद् अस्माभि र्धारितं तद्वत् स्वर्गीयस्य रूपमपि धारयिष्यते।
As we have borne the image of those made of dust, let us also bear the image of the heavenly.
50 हे भ्रातरः, युष्मान् प्रति व्याहरामि, ईश्वरस्य राज्ये रक्तमांसयोरधिकारो भवितुं न शक्नोति, अक्षयत्वे च क्षयस्याधिकारो न भविष्यति।
Now I say this, brothers, that flesh and blood cannot inherit the Kingdom of God; neither does corruption inherit incorruption.
51 पश्यताहं युष्मभ्यं निगूढां कथां निवेदयामि।
Look, I tell you a mystery. We will not all sleep, but we will all be changed,
52 सर्व्वैरस्माभि र्महानिद्रा न गमिष्यते किन्त्वन्तिमदिने तूर्य्यां वादितायाम् एकस्मिन् विपले निमिषैकमध्ये सर्व्वै रूपान्तरं गमिष्यते, यतस्तूरी वादिष्यते, मृतलोकाश्चाक्षयीभूता उत्थास्यन्ति वय न्च रूपान्तरं गमिष्यामः।
in a moment, in the twinkling of an eye, at the last trumpet. For the trumpet will sound, and the dead will be raised incorruptible, and we will be changed.
53 यतः क्षयणीयेनैतेन शरीरेणाक्षयत्वं परिहितव्यं, मरणाधीनेनैतेन देहेन चामरत्वं परिहितव्यं।
For this corruptible must put on incorruption, and this mortal must put on immortality.
54 एतस्मिन् क्षयणीये शरीरे. अक्षयत्वं गते, एतस्मन् मरणाधीने देहे चामरत्वं गते शास्त्रे लिखितं वचनमिदं सेत्स्यति, यथा, जयेन ग्रस्यते मृत्युः।
But when this corruptible will have put on incorruption, and this mortal will have put on immortality, then what is written will happen: "Death is swallowed up in victory."
55 मृत्यो ते कण्टकं कुत्र परलोक जयः kka te॥ (Hadēs g86)
"Death, where is your victory? Death, where is your sting?" (Hadēs g86)
56 मृत्योः कण्टकं पापमेव पापस्य च बलं व्यवस्था।
The sting of death is sin, and the power of sin is the law.
57 ईश्वरश्च धन्यो भवतु यतः सो. अस्माकं प्रभुना यीशुख्रीष्टेनास्मान् जययुक्तान् विधापयति।
But thanks be to God, who gives us the victory through our Lord Jesus Christ.
58 अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति j नात्वा प्रभोः कार्य्ये सदा तत्परा भवत।
Therefore, my beloved brothers, be steadfast, immovable, always abounding in the Lord's work, because you know that your labor is not in vain in the Lord.

< 1 करिन्थिनः 15 >