< 1 karinthinaH 12 >

1 he bhrAtaraH, yUyaM yad AtmikAn dAyAn anavagatAstiShThatha tadahaM nAbhilaShAmi|
Kitene nfilizunu nfip milau, nuana nilime nin nishono, na ndi nin su iso nin kulon ghe ba.
2 pUrvvaM bhinnajAtIyA yUyaM yadvad vinItAstadvad avAkpratimAnAm anugAmina Adhbam iti jAnItha|
Iyiru nenge kubi ko na iwa di anan sali fiu Kutellẹ, iwa wunu minu udu kiti ticil mituri na iwa dofin nij ghinu.
3 iti hetorahaM yuShmabhyaM nivedayAmi, IshvarasyAtmanA bhAShamANaH ko. api yIshuM shapta iti na vyAharati, punashcha pavitreNAtmanA vinItaM vinAnyaH ko. api yIshuM prabhuriti vyAharttuM na shaknoti|
Bara nani ndi nin su iyinin na umon masu uliru nin Fip Kutellẹ a woro “Yisa unan la'anari,” anani na umon wasa a woro “Yisa Cikilari,” se nin Nfip milau.
4 dAyA bahuvidhAH kintveka AtmA
Nene unizu nfip migangang duku, a Nfip mirume
5 paricharyyAshcha bahuvidhAH kintvekaH prabhuH|
. Nituawe di ngangang, a Cikilari urum.
6 sAdhanAni bahuvidhAni kintu sarvveShu sarvvasAdhaka Ishvara ekaH|
A nit wa duku ngangang, nani Kutellẹ kurumere nati kogha uni yinin use nani.
7 ekaikasmai tasyAtmano darshanaM parahitArthaM dIyate|
Nene kogha ina nighe nkanang Nfip milau bara ulinbun nkogha.
8 ekasmai tenAtmanA j nAnavAkyaM dIyate, anyasmai tenaivAtmanAdiShTaM vidyAvAkyam,
Bara kiti nmon ana ni Nfip nliru nhikima, a mn tutung agbulang licasarak nan nya Nfip mirume.
9 anyasmai tenaivAtmanA vishvAsaH, anyasmai tenaivAtmanA svAsthyadAnashaktiH,
Nan nya Nfip mirume ana ni uyinnu sa uyenu, a umn ufillun Nfip nshizunu nin tikonu.
10 anyasmai duHsAdhyasAdhanashaktiranyasmai cheshvarIyAdeshaH, anyasmai chAtimAnuShikasyAdeshasya vichArasAmarthyam, anyasmai parabhAShAbhAShaNashaktiranyasmai cha bhAShArthabhAShaNasAmaryaM dIyate|
Kiti nmong nituwa tigoh, kiti nmon uanabci, kiting mong tutung uyinu maferuferu nfip, kitinmon tilem ngangang a kiti nmon tutung ukpilizu tilem tilem.
11 ekenAdvitIyenAtmanA yathAbhilASham ekaikasmai janAyaikaikaM dAnaM vitaratA tAni sarvvANi sAdhyante|
Vat nani Nfip mirumere din su katwa nan na mine, adin nizu kogha ku ussamme, nafo na ame nfere.
12 deha ekaH sannapi yadvad bahva Ngayukto bhavati, tasyaikasya vapuSho. a NgAnAM bahutvena yadvad ekaM vapu rbhavati, tadvat khrIShTaH|
Nafo na kidowe di kirum nin niti nitiku gbardang tutung vat nitinite nin kidowo kirumere, nanere Kriste di.
13 yato heto ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvve majjanenaikenAtmanaikadehIkR^itAH sarvve chaikAtmabhuktA abhavAma|
Nafo na udi nan nya Nfip mirume iwa shintin nari vat nan nya kidowo kirume, Ayahudawa sa Ahelenawa, sa Acin sa nono kilari, iwa tinari vat tisono nan nya Nfip mirume.
14 ekenA Ngena vapu rna bhavati kintu bahubhiH|
Bara na kidowe di kirumari ba, amma ki karin.
15 tatra charaNaM yadi vadet nAhaM hastastasmAt sharIrasya bhAgo nAsmIti tarhyanena sharIrAt tasya viyogo na bhavati|
Kubunu nwa woro, “Na meng ucharari ba, na meng di kubiri kidowo ba,” na uso na meng kidowa ba.
16 shrotraM vA yadi vadet nAhaM nayanaM tasmAt sharIrasyAMsho nAsmIti tarhyanena sharIrAt tasya viyogo na bhavati|
Kutuf nwa kuru kuworo “Na meng liyiziari ba, na mmyen nin duku nin kidowo ba,” na uso na ame kubiri kidowari ba.
17 kR^itsnaM sharIraM yadi darshanendriyaM bhavet tarhi shravaNendriyaM kutra sthAsyati? tat kR^itsnaM yadi vA shravaNendriyaM bhavet tarhi ghraNendriyaM kutra sthAsyati?
Ankuru kidowe vat liyiziari, ulanzu wa yutu nweri? Andi kidowe vat kutufari, ulanzu kuyya wa yitu nweri?
18 kintvidAnIm IshvareNa yathAbhilaShitaM tathaivA Ngapratya NgAnAm ekaikaM sharIre sthApitaM|
Vat nani Kutellẹ na cioe ko kome kubiri kidowo kiti kanga na ame na di nin suwe.
19 tat kR^itsnaM yadyekA NgarUpi bhavet tarhi sharIre kutra sthAsyati?
Andi tutung kidowe di kubiri kurumari, kidowe wa yitu nwe?
20 tasmAd a NgAni bahUni santi sharIraM tvekameva|
Negene idi niti niti gbardang, amma kidowe kirumari cas.
21 ataeva tvayA mama prayojanaM nAstIti vAchaM pANiM vadituM nayanaM na shaknoti, tathA yuvAbhyAM mama prayojanaM nAstIti mUrddhA charaNau vadituM na shaknotiH;
Na lizi wasa li woro ucara “Na ndi nin bukatafe ba,'' A na liti ma bellu kubunu, “Na ndi nin bukata fe ba,”
22 vastutastu vigrahasya yAnya NgAnyasmAbhi rdurbbalAni budhyante tAnyeva saprayojanAni santi|
Bara abiri kidowo alenge na tidin yenju fo na ni dinin katwa ba, ni di mun kang.
23 yAni cha sharIramadhye. avamanyAni budhyate tAnyasmAbhiradhikaM shobhyante| yAni cha kudR^ishyAni tAni sudR^ishyatarANi kriyante
Anin abiri kidowe na tidin yenju nafo na imon icine ba, na ti ni ani ngongong, anin abiri alenge na ti sali sa uyenju tini ani ughantinu kang.
24 kintu yAni svayaM sudR^ishyAni teShAM shobhanam niShprayojanaM|
Nengene abiri alenge na a sali nin bellen ghatinu, ina malu ghatinuani, negene Kutellẹ na malu udofuzu anin vat ligowe, anin ghantina kang alenge na isali mun.
25 sharIramadhye yad bhedo na bhavet kintu sarvvANya NgAni yad aikyabhAvena sarvveShAM hitaM chintayanti tadartham IshvareNApradhAnam AdaraNIyaM kR^itvA sharIraM virachitaM|
Ana su nani bara iwa se usalin nmunu nati nan nya kidowe, bara abirie nan mino ati, usu mine so nani urume.
26 tasmAd ekasyA Ngasya pIDAyAM jAtAyAM sarvvANya NgAni tena saha pIDyante, ekasya samAdare jAte cha sarvvANi tena saha saMhR^iShyanti|
Nani kubiri kurum nwa lanza ukul, vat ngisin nabiri lanza ligowe nin kone. Sa nkon kubiri nwase ughanitinu, ngisine su liburi libo ligowe nin kunin.
27 yUya ncha khrIShTasya sharIraM, yuShmAkam ekaikashcha tasyaikaikam a NgaM|
Nengene anung kidowo in Kristiari abiri ngangang kidowo me.
28 kechit kechit samitAvIshvareNa prathamataH preritA dvitIyata IshvarIyAdeshavaktArastR^itIyata upadeShTAro niyuktAH, tataH paraM kebhyo. api chitrakAryyasAdhanasAmarthyam anAmayakaraNashaktirupakR^itau lokashAsane vA naipuNyaM nAnAbhAShAbhAShaNasAmarthyaM vA tena vyatAri|
Kutellẹ na fere nan nya nikilisiyẹ ucizune anan kadura, a Anabawa, a Pasto, anan tat anan dursuzu ni nyerte nin na lenge na idin su nitwa nin likara Kutellẹ, nin nanan shizinu nin tikonu, nin nalege na din buzunu anit, nan nalenge na idin su nitwa nan nya ti wofis, nan na lenge na idin bellu tilen ngangang.
29 sarvve kiM preritAH? sarvve kim IshvarIyAdeshavaktAraH? sarvve kim upadeShTAraH? sarvve kiM chitrakAryyasAdhakAH?
Vat bite anan kadurarie? Vat bite a Pastoarie? Vat bite anan dursuzu niyertearie? Sa vat bite din su nitwa nin likara Kutellẹ?
30 sarvve kim anAmayakaraNashaktiyuktAH? sarvve kiM parabhAShAvAdinaH? sarvve vA kiM parabhAShArthaprakAshakAH?
Vat bite di nin fillu nshizunu nin tikonua? Vat bite din su uliru nin tilen ugangangha? Vat bite din kpiluzu uliru nin tilen ugangagha?
31 yUyaM shreShThadAyAn labdhuM yatadhvaM| anena yUyaM mayA sarvvottamamArgaM darshayitavyAH|
Na tisu ntok nnizu Kutellẹ ugbardang. Meng ma nin dursu minu libau longo na likati vat nin lau.

< 1 karinthinaH 12 >