< 1 karinthinaH 10 >

1 he bhrAtaraH, asmatpitR^ipuruShAnadhi yUyaM yadaj nAtA na tiShThateti mama vA nChA, te sarvve meghAdhaHsthitA babhUvuH sarvve samudramadhyena vavrajuH,
ཧེ བྷྲཱཏརཿ, ཨསྨཏྤིཏྲྀཔུརུཥཱནདྷི ཡཱུཡཾ ཡདཛྙཱཏཱ ན ཏིཥྛཏེཏི མམ ཝཱཉྪཱ, ཏེ སཪྻྭེ མེགྷཱདྷཿསྠིཏཱ བབྷཱུཝུཿ སཪྻྭེ སམུདྲམདྷྱེན ཝཝྲཛུཿ,
2 sarvve mUsAmuddishya meghasamudrayo rmajjitA babhUvuH
སཪྻྭེ མཱུསཱམུདྡིཤྱ མེགྷསམུདྲཡོ རྨཛྫིཏཱ བབྷཱུཝུཿ
3 sarvva ekam AtmikaM bhakShyaM bubhujira ekam AtmikaM peyaM papushcha
སཪྻྭ ཨེཀམ྄ ཨཱཏྨིཀཾ བྷཀྵྱཾ བུབྷུཛིར ཨེཀམ྄ ཨཱཏྨིཀཾ པེཡཾ པཔུཤྩ
4 yataste. anucharata AtmikAd achalAt labdhaM toyaM papuH so. achalaH khrIShTaeva|
ཡཏསྟེ྅ནུཙརཏ ཨཱཏྨིཀཱད྄ ཨཙལཱཏ྄ ལབྡྷཾ ཏོཡཾ པཔུཿ སོ྅ཙལཿ ཁྲཱིཥྚཨེཝ།
5 tathA satyapi teShAM madhye. adhikeShu lokeShvIshvaro na santutoSheti hetoste prantare nipAtitAH|
ཏཐཱ སཏྱཔི ཏེཥཱཾ མདྷྱེ྅དྷིཀེཥུ ལོཀེཥྭཱིཤྭརོ ན སནྟུཏོཥེཏི ཧེཏོསྟེ པྲནྟརེ ནིཔཱཏིཏཱཿ།
6 etasmin te. asmAkaM nidarshanasvarUpA babhUvuH; ataste yathA kutsitAbhilAShiNo babhUvurasmAbhistathA kutsitAbhilAShibhi rna bhavitavyaM|
ཨེཏསྨིན྄ ཏེ ྅སྨཱཀཾ ནིདརྴནསྭརཱུཔཱ བབྷཱུཝུཿ; ཨཏསྟེ ཡཐཱ ཀུཏྶིཏཱབྷིལཱཥིཎོ བབྷཱུཝུརསྨཱབྷིསྟཐཱ ཀུཏྶིཏཱབྷིལཱཥིབྷི རྣ བྷཝིཏཝྱཾ།
7 likhitamAste, lokA bhoktuM pAtu nchopavivishustataH krIDitumutthitA itayanena prakAreNa teShAM kaishchid yadvad devapUjA kR^itA yuShmAbhistadvat na kriyatAM|
ལིཁིཏམཱསྟེ, ལོཀཱ བྷོཀྟུཾ པཱཏུཉྩོཔཝིཝིཤུསྟཏཿ ཀྲཱིཌིཏུམུཏྠིཏཱ ཨིཏཡནེན པྲཀཱརེཎ ཏེཥཱཾ ཀཻཤྩིད྄ ཡདྭད྄ དེཝཔཱུཛཱ ཀྲྀཏཱ ཡུཥྨཱབྷིསྟདྭཏ྄ ན ཀྲིཡཏཱཾ།
8 aparaM teShAM kaishchid yadvad vyabhichAraH kR^itastena chaikasmin dine trayoviMshatisahasrANi lokA nipAtitAstadvad asmAbhi rvyabhichAro na karttavyaH|
ཨཔརཾ ཏེཥཱཾ ཀཻཤྩིད྄ ཡདྭད྄ ཝྱབྷིཙཱརཿ ཀྲྀཏསྟེན ཙཻཀསྨིན྄ དིནེ ཏྲཡོཝིཾཤཏིསཧསྲཱཎི ལོཀཱ ནིཔཱཏིཏཱསྟདྭད྄ ཨསྨཱབྷི ཪྻྱབྷིཙཱརོ ན ཀརྟྟཝྱཿ།
9 teShAM kechid yadvat khrIShTaM parIkShitavantastasmAd bhuja Ngai rnaShTAshcha tadvad asmAbhiH khrIShTo na parIkShitavyaH|
ཏེཥཱཾ ཀེཙིད྄ ཡདྭཏ྄ ཁྲཱིཥྚཾ པརཱིཀྵིཏཝནྟསྟསྨཱད྄ བྷུཛངྒཻ རྣཥྚཱཤྩ ཏདྭད྄ ཨསྨཱབྷིཿ ཁྲཱིཥྚོ ན པརཱིཀྵིཏཝྱཿ།
10 teShAM kechid yathA vAkkalahaM kR^itavantastatkAraNAt hantrA vinAshitAshcha yuShmAbhistadvad vAkkalaho na kriyatAM|
ཏེཥཱཾ ཀེཙིད྄ ཡཐཱ ཝཱཀྐལཧཾ ཀྲྀཏཝནྟསྟཏྐཱརཎཱཏ྄ ཧནྟྲཱ ཝིནཱཤིཏཱཤྩ ཡུཥྨཱབྷིསྟདྭད྄ ཝཱཀྐལཧོ ན ཀྲིཡཏཱཾ།
11 tAn prati yAnyetAni jaghaTire tAnyasmAkaM nidarshanAni jagataH sheShayuge varttamAnAnAm asmAkaM shikShArthaM likhitAni cha babhUvuH| (aiōn g165)
ཏཱན྄ པྲཏི ཡཱནྱེཏཱནི ཛགྷཊིརེ ཏཱནྱསྨཱཀཾ ནིདརྴནཱནི ཛགཏཿ ཤེཥཡུགེ ཝརྟྟམཱནཱནཱམ྄ ཨསྨཱཀཾ ཤིཀྵཱརྠཾ ལིཁིཏཱནི ཙ བབྷཱུཝུཿ། (aiōn g165)
12 ataeva yaH kashchid susthiraMmanyaH sa yanna patet tatra sAvadhAno bhavatu|
ཨཏཨེཝ ཡཿ ཀཤྩིད྄ སུསྠིརཾམནྱཿ ས ཡནྣ པཏེཏ྄ ཏཏྲ སཱཝདྷཱནོ བྷཝཏུ།
13 mAnuShikaparIkShAtiriktA kApi parIkShA yuShmAn nAkrAmat, Ishvarashcha vishvAsyaH so. atishaktyAM parIkShAyAM patanAt yuShmAn rakShiShyati, parIkShA cha yad yuShmAbhiH soDhuM shakyate tadarthaM tayA saha nistArasya panthAnaM nirUpayiShyati|
མཱནུཥིཀཔརཱིཀྵཱཏིརིཀྟཱ ཀཱཔི པརཱིཀྵཱ ཡུཥྨཱན྄ ནཱཀྲཱམཏ྄, ཨཱིཤྭརཤྩ ཝིཤྭཱསྱཿ སོ྅ཏིཤཀྟྱཱཾ པརཱིཀྵཱཡཱཾ པཏནཱཏ྄ ཡུཥྨཱན྄ རཀྵིཥྱཏི, པརཱིཀྵཱ ཙ ཡད྄ ཡུཥྨཱབྷིཿ སོཌྷུཾ ཤཀྱཏེ ཏདརྠཾ ཏཡཱ སཧ ནིསྟཱརསྱ པནྠཱནཾ ནིརཱུཔཡིཥྱཏི།
14 he priyabhrAtaraH, devapUjAto dUram apasarata|
ཧེ པྲིཡབྷྲཱཏརཿ, དེཝཔཱུཛཱཏོ དཱུརམ྄ ཨཔསརཏ།
15 ahaM yuShmAn vij nAn matvA prabhAShe mayA yat kathyate tad yuShmAbhi rvivichyatAM|
ཨཧཾ ཡུཥྨཱན྄ ཝིཛྙཱན྄ མཏྭཱ པྲབྷཱཥེ མཡཱ ཡཏ྄ ཀཐྱཏེ ཏད྄ ཡུཥྨཱབྷི ཪྻིཝིཙྱཏཱཾ།
16 yad dhanyavAdapAtram asmAbhi rdhanyaM gadyate tat kiM khrIShTasya shoNitasya sahabhAgitvaM nahi? yashcha pUpo. asmAbhi rbhajyate sa kiM khrIShTasya vapuShaH sahabhAgitvaM nahi?
ཡད྄ དྷནྱཝཱདཔཱཏྲམ྄ ཨསྨཱབྷི རྡྷནྱཾ གདྱཏེ ཏཏ྄ ཀིཾ ཁྲཱིཥྚསྱ ཤོཎིཏསྱ སཧབྷཱགིཏྭཾ ནཧི? ཡཤྩ པཱུཔོ྅སྨཱབྷི རྦྷཛྱཏེ ས ཀིཾ ཁྲཱིཥྚསྱ ཝཔུཥཿ སཧབྷཱགིཏྭཾ ནཧི?
17 vayaM bahavaH santo. apyekapUpasvarUpA ekavapuHsvarUpAshcha bhavAmaH, yato vayaM sarvva ekapUpasya sahabhAginaH|
ཝཡཾ བཧཝཿ སནྟོ྅པྱེཀཔཱུཔསྭརཱུཔཱ ཨེཀཝཔུཿསྭརཱུཔཱཤྩ བྷཝཱམཿ, ཡཏོ ཝཡཾ སཪྻྭ ཨེཀཔཱུཔསྱ སཧབྷཱགིནཿ།
18 yUyaM shArIrikam isrAyelIyavaMshaM nirIkShadhvaM| ye balInAM mAMsAni bhu njate te kiM yaj navedyAH sahabhAgino na bhavanti?
ཡཱུཡཾ ཤཱརཱིརིཀམ྄ ཨིསྲཱཡེལཱིཡཝཾཤཾ ནིརཱིཀྵདྷྭཾ། ཡེ བལཱིནཱཾ མཱཾསཱནི བྷུཉྫཏེ ཏེ ཀིཾ ཡཛྙཝེདྱཱཿ སཧབྷཱགིནོ ན བྷཝནྟི?
19 ityanena mayA kiM kathyate? devatA vAstavikI devatAyai balidAnaM vA vAstavikaM kiM bhavet?
ཨིཏྱནེན མཡཱ ཀིཾ ཀཐྱཏེ? དེཝཏཱ ཝཱསྟཝིཀཱི དེཝཏཱཡཻ བལིདཱནཾ ཝཱ ཝཱསྟཝིཀཾ ཀིཾ བྷཝེཏ྄?
20 tannahi kintu bhinnajAtibhi rye balayo dIyante ta IshvarAya tannahi bhUtebhyaeva dIyante tasmAd yUyaM yad bhUtAnAM sahabhAgino bhavathetyahaM nAbhilaShAmi|
ཏནྣཧི ཀིནྟུ བྷིནྣཛཱཏིབྷི ཪྻེ བལཡོ དཱིཡནྟེ ཏ ཨཱིཤྭརཱཡ ཏནྣཧི བྷཱུཏེབྷྱཨེཝ དཱིཡནྟེ ཏསྨཱད྄ ཡཱུཡཾ ཡད྄ བྷཱུཏཱནཱཾ སཧབྷཱགིནོ བྷཝཐེཏྱཧཾ ནཱབྷིལཥཱམི།
21 prabhoH kaMsena bhUtAnAmapi kaMsena pAnaM yuShmAbhirasAdhyaM; yUyaM prabho rbhojyasya bhUtAnAmapi bhojyasya sahabhAgino bhavituM na shaknutha|
པྲབྷོཿ ཀཾསེན བྷཱུཏཱནཱམཔི ཀཾསེན པཱནཾ ཡུཥྨཱབྷིརསཱདྷྱཾ; ཡཱུཡཾ པྲབྷོ རྦྷོཛྱསྱ བྷཱུཏཱནཱམཔི བྷོཛྱསྱ སཧབྷཱགིནོ བྷཝིཏུཾ ན ཤཀྣུཐ།
22 vayaM kiM prabhuM sparddhiShyAmahe? vayaM kiM tasmAd balavantaH?
ཝཡཾ ཀིཾ པྲབྷུཾ སྤརྡྡྷིཥྱཱམཧེ? ཝཡཾ ཀིཾ ཏསྨཱད྄ བལཝནྟཿ?
23 mAM prati sarvvaM karmmApratiShiddhaM kintu na sarvvaM hitajanakaM sarvvam apratiShiddhaM kintu na sarvvaM niShThAjanakaM|
མཱཾ པྲཏི སཪྻྭཾ ཀརྨྨཱཔྲཏིཥིདྡྷཾ ཀིནྟུ ན སཪྻྭཾ ཧིཏཛནཀཾ སཪྻྭམ྄ ཨཔྲཏིཥིདྡྷཾ ཀིནྟུ ན སཪྻྭཾ ནིཥྛཱཛནཀཾ།
24 AtmahitaH kenApi na cheShTitavyaH kintu sarvvaiH parahitashcheShTitavyaH|
ཨཱཏྨཧིཏཿ ཀེནཱཔི ན ཙེཥྚིཏཝྱཿ ཀིནྟུ སཪྻྭཻཿ པརཧིཏཤྩེཥྚིཏཝྱཿ།
25 ApaNe yat krayyaM tad yuShmAbhiH saMvedasyArthaM kimapi na pR^iShTvA bhujyatAM
ཨཱཔཎེ ཡཏ྄ ཀྲཡྻཾ ཏད྄ ཡུཥྨཱབྷིཿ སཾཝེདསྱཱརྠཾ ཀིམཔི ན པྲྀཥྚྭཱ བྷུཛྱཏཱཾ
26 yataH pR^ithivI tanmadhyastha ncha sarvvaM parameshvarasya|
ཡཏཿ པྲྀཐིཝཱི ཏནྨདྷྱསྠཉྩ སཪྻྭཾ པརམེཤྭརསྱ།
27 aparam avishvAsilokAnAM kenachit nimantritA yUyaM yadi tatra jigamiShatha tarhi tena yad yad upasthApyate tad yuShmAbhiH saMvedasyArthaM kimapi na pR^iShTvA bhujyatAM|
ཨཔརམ྄ ཨཝིཤྭཱསིལོཀཱནཱཾ ཀེནཙིཏ྄ ནིམནྟྲིཏཱ ཡཱུཡཾ ཡདི ཏཏྲ ཛིགམིཥཐ ཏརྷི ཏེན ཡད྄ ཡད྄ ཨུཔསྠཱཔྱཏེ ཏད྄ ཡུཥྨཱབྷིཿ སཾཝེདསྱཱརྠཾ ཀིམཔི ན པྲྀཥྚྭཱ བྷུཛྱཏཱཾ།
28 kintu tatra yadi kashchid yuShmAn vadet bhakShyametad devatAyAH prasAda iti tarhi tasya j nApayituranurodhAt saMvedasyArtha ncha tad yuShmAbhi rna bhoktavyaM| pR^ithivI tanmadhyastha ncha sarvvaM parameshvarasya,
ཀིནྟུ ཏཏྲ ཡདི ཀཤྩིད྄ ཡུཥྨཱན྄ ཝདེཏ྄ བྷཀྵྱམེཏད྄ དེཝཏཱཡཱཿ པྲསཱད ཨིཏི ཏརྷི ཏསྱ ཛྙཱཔཡིཏུརནུརོདྷཱཏ྄ སཾཝེདསྱཱརྠཉྩ ཏད྄ ཡུཥྨཱབྷི རྣ བྷོཀྟཝྱཾ། པྲྀཐིཝཱི ཏནྨདྷྱསྠཉྩ སཪྻྭཾ པརམེཤྭརསྱ,
29 satyametat, kintu mayA yaH saMvedo nirddishyate sa tava nahi parasyaiva|
སཏྱམེཏཏ྄, ཀིནྟུ མཡཱ ཡཿ སཾཝེདོ ནིརྡྡིཤྱཏེ ས ཏཝ ནཧི པརསྱཻཝ།
30 anugrahapAtreNa mayA dhanyavAdaM kR^itvA yad bhujyate tatkAraNAd ahaM kuto nindiShye?
ཨནུགྲཧཔཱཏྲེཎ མཡཱ དྷནྱཝཱདཾ ཀྲྀཏྭཱ ཡད྄ བྷུཛྱཏེ ཏཏྐཱརཎཱད྄ ཨཧཾ ཀུཏོ ནིནྡིཥྱེ?
31 tasmAd bhojanaM pAnam anyadvA karmma kurvvadbhi ryuShmAbhiH sarvvameveshvarasya mahimnaH prakAshArthaM kriyatAM|
ཏསྨཱད྄ བྷོཛནཾ པཱནམ྄ ཨནྱདྭཱ ཀརྨྨ ཀུཪྻྭདྦྷི ཪྻུཥྨཱབྷིཿ སཪྻྭམེཝེཤྭརསྱ མཧིམྣཿ པྲཀཱཤཱརྠཾ ཀྲིཡཏཱཾ།
32 yihUdIyAnAM bhinnajAtIyAnAm Ishvarasya samAjasya vA vighnajanakai ryuShmAbhi rna bhavitavyaM|
ཡིཧཱུདཱིཡཱནཱཾ བྷིནྣཛཱཏཱིཡཱནཱམ྄ ཨཱིཤྭརསྱ སམཱཛསྱ ཝཱ ཝིགྷྣཛནཀཻ ཪྻུཥྨཱབྷི རྣ བྷཝིཏཝྱཾ།
33 ahamapyAtmahitam acheShTamAno bahUnAM paritrANArthaM teShAM hitaM cheShTamAnaH sarvvaviShaye sarvveShAM tuShTikaro bhavAmItyanenAhaM yadvat khrIShTasyAnugAmI tadvad yUyaM mamAnugAmino bhavata|
ཨཧམཔྱཱཏྨཧིཏམ྄ ཨཙེཥྚམཱནོ བཧཱུནཱཾ པརིཏྲཱཎཱརྠཾ ཏེཥཱཾ ཧིཏཾ ཙེཥྚམཱནཿ སཪྻྭཝིཥཡེ སཪྻྭེཥཱཾ ཏུཥྚིཀརོ བྷཝཱམཱིཏྱནེནཱཧཾ ཡདྭཏ྄ ཁྲཱིཥྚསྱཱནུགཱམཱི ཏདྭད྄ ཡཱུཡཾ མམཱནུགཱམིནོ བྷཝཏ།

< 1 karinthinaH 10 >