< 1 karinthinaH 1 >

1 yAvantaH pavitrA lokAH sveShAm asmAka ncha vasatisthAneShvasmAkaM prabho ryIshoH khrIShTasya nAmnA prArthayante taiH sahAhUtAnAM khrIShTena yIshunA pavitrIkR^itAnAM lokAnAM ya IshvarIyadharmmasamAjaH karinthanagare vidyate
Meng Bulus, uyiculun Kristi Yisa nso unan kadura bara uyinnu Kutellẹ, a Sostanisu gwana bit,
2 taM pratIshvarasyechChayAhUto yIshukhrIShTasya preritaH paulaH sosthininAmA bhrAtA cha patraM likhati|
udu kiti na nan tortu Kutellẹ na idi in Korintus, alenge na Kristi Yisa nati nani iso lan, iwa yiwa nani iso anit alau, vat nan na lenge na idin yicu lissan Cikilari bite Yisa Kristi in ko kame kiti, Cikilari mine nini unbit.
3 asmAkaM pitreshvareNa prabhunA yIshukhrIShTena cha prasAdaH shAntishcha yuShmabhyaM dIyatAM|
Na ubolu me nin lissosin lisheu unuzu kitiin Kutellẹ ucif bit a Cikilari Yisa Kristi.
4 Ishvaro yIshukhrIShTena yuShmAn prati prasAdaM prakAshitavAn, tasmAdahaM yuShmannimittaM sarvvadA madIyeshvaraM dhanyaM vadAmi|
Ndin godu Kutelle ning ko kome kubi bara anughe, nan nyan bolu Kutellẹ na Kristi Yisa nani minu.
5 khrIShTasambandhIyaM sAkShyaM yuShmAkaM madhye yena prakAreNa sapramANam abhavat
Ana tti minu anan se nan nya ko lome libau, nan nya nliru nin yiru vat.
6 tena yUyaM khrIShTAt sarvvavidhavaktR^itAj nAnAdIni sarvvadhanAni labdhavantaH|
Ana ti minu ita imon nacara, nafo na ubellee nimon liburu libo litin Kristi, na nuzu kanang nan nya mine.
7 tato. asmatprabho ryIshukhrIShTasya punarAgamanaM pratIkShamANAnAM yuShmAkaM kasyApi varasyAbhAvo na bhavati|
Bara nani na idiira ufilllu nruhuba, naffo na ina yita nin tok ncaa nnuzu kanang in Cikilari bite Yisa Kristi.
8 aparam asmAkaM prabho ryIshukhrIShTasya divase yUyaM yannirddoShA bhaveta tadarthaM saeva yAvadantaM yuShmAn susthirAn kariShyati|
Ame ni minu akara tutung udi duri imaline, bara inan so sa alapi lirin Cikilari bite Yisa Kristi.
9 ya IshvaraH svaputrasyAsmatprabho ryIshukhrIShTasyAMshinaH karttuM yuShmAn AhUtavAn sa vishvasanIyaH|
Kutellẹ di nin yinnu, ame ulenge na ana yicila minu nan nya lissosin ligo nin saunne, Yisa Kristi Cikilari bite.
10 he bhrAtaraH, asmAkaM prabhuyIshukhrIShTasya nAmnA yuShmAn vinaye. ahaM sarvvai ryuShmAbhirekarUpANi vAkyAni kathyantAM yuShmanmadhye bhinnasa NghAtA na bhavantu manovichArayoraikyena yuShmAkaM siddhatvaM bhavatu|
Nene ndi munu kucukusu, nuana nilime nan nishono, nan nya lissan Cikilari bite Yisa Kristi, na vat mine na yinin, na i wa se uwucu nati nati nan nya mine ba. Ndi kucukusu imunu ati umalizinu kugir kun lo ligowe nin kibinai kirum a udalili urim.
11 he mama bhrAtaro yuShmanmadhye vivAdA jAtA iti vArttAmahaM kloyyAH parijanai rj nApitaH|
Nani anan gan kuluwi na da tyi vet natuf nbeleng nworu uwutuzunu din piun nan nya mine.
12 mamAbhipretamidaM yuShmAkaM kashchit kashchid vadati paulasya shiShyo. aham ApalloH shiShyo. ahaM kaiphAH shiShyo. ahaM khrIShTasya shiShyo. ahamiti cha|
Nene uliru niighe ule: Ko gha mine din su, “Mengg un Bulus ari,” “Meng un Apolos” “Meng un Kefas,” sa, “Mengg un Kristi.”
13 khrIShTasya kiM vibhedaH kR^itaH? paulaH kiM yuShmatkR^ite krushe hataH? paulasya nAmnA vA yUyaM kiM majjitAH?
Kristẹ nkoso kidowa? iwa kotun Bulus ku kuca bara anughe? Iwa shintin munu nmyen nan nya lissan Bulussa?
14 kriShpagAyau vinA yuShmAkaM madhye. anyaH ko. api mayA na majjita iti hetoraham IshvaraM dhanyaM vadAmi|
Ndi nin liburi libo kiti Kutellẹ na nna shintin umon mine nmyen ba, se kiribun nin Gayus.
15 etena mama nAmnA mAnavA mayA majjitA iti vaktuM kenApi na shakyate|
Una so nani bara na umong mine man woru miyari na shintin ghe nmyen nan nya lissa ning ba.
16 aparaM stiphAnasya parijanA mayA majjitAstadanyaH kashchid yanmayA majjitastadahaM na vedmi|
Ina kuru nshintino anan gan Istifanus ku. Nbanda nani, nan yiru sa nnakuru nshinto among tutung ba.
17 khrIShTenAhaM majjanArthaM na preritaH kintu susaMvAdasya prachArArthameva; so. api vAkpaTutayA mayA na prachAritavyaH, yatastathA prachArite khrIShTasya krushe mR^ityuH phalahIno bhaviShyati|
Bara ana Kristi na tuyi nshitu anitari nmyen ba nani nsu uwazi nliru ntucuari na nin nagbulan njinjin nnit ba, bara kuca nkootunu in Kristi wa so imon ihe.
18 yato heto rye vinashyanti te tAM krushasya vArttAM pralApamiva manyante ki ncha paritrANaM labhamAneShvasmAsu sA IshvarIyashaktisvarUpA|
Bara kadura kuca nkotunuee tilalanghari kiti na lenge na i din nan nya nkul. Nani kitii na lenge na Kutellẹ din kacisso mine, likara Kutellẹ ari.
19 tasmAditthaM likhitamAste, j nAnavatAntu yat j nAnaM tanmayA nAshayiShyate| vilopayiShyate tadvad buddhi rbaddhimatAM mayA||
Bara ina nyertin, “Meng ma malu kiti nin dadiu na yinjini” mma canu uyinnu na nan yiru.
20 j nAnI kutra? shAstrI vA kutra? ihalokasya vichAratatparo vA kutra? ihalokasya j nAnaM kimIshvareNa mohIkR^itaM nahi? (aiōn g165)
Unit ujinjinghe din weri? Unan ni nyerte din we? Unan piziru in yinnu nko kuje din we? Na Kutellẹ na kpilya njinjin in yeh misoo tilalang ba? (aiōn g165)
21 Ishvarasya j nAnAd ihalokasya mAnavAH svaj nAneneshvarasya tattvabodhaM na prAptavantastasmAd IshvaraH prachArarUpiNA pralApena vishvAsinaH paritrAtuM rochitavAn|
Bara na uyih vat nin jinjing nnin na una yinnin Kutellẹ ba, una poah Kutellẹ liburi nan nya tilalan nbellu nliru Kutelle kiti na lenge na iyinna.
22 yihUdIyalokA lakShaNAni didR^ikShanti bhinnadeshIyalokAstu vidyAM mR^igayante,
A Yahudawa wa piziru imon al'ajibi a Hilinawa pizira njinjing.
23 vaya ncha krushe hataM khrIShTaM prachArayAmaH| tasya prachAro yihUdIyai rvighna iva bhinnadeshIyaishcha pralApa iva manyate,
Nani arik din uwazi nkotunu in Kristi, litala ntizuru na Yahudawa a tilalang kiti na Hilinawa.
24 kintu yihUdIyAnAM bhinnadeshIyAnA ncha madhye ye AhUtAsteShu sa khrIShTa IshvarIyashaktiriveshvarIyaj nAnamiva cha prakAshate|
Kiti na lenge na Kutellẹ na yicila, a Yahudawa nin na Hilinawa, ti din su uwazi in Kristi nafo Likara nin kujinjin Kutellẹ.
25 yata Ishvare yaH pralApa Aropyate sa mAnavAtiriktaM j nAnameva yachcha daurbbalyam Ishvara Aropyate tat mAnavAtiriktaM balameva|
Bara tilalang Kutellẹ katin likara njinjing nanit, a usali likara Kutellẹ katina akara nanit.
26 he bhrAtaraH, AhUtayuShmadgaNo yaShmAbhirAlokyatAM tanmadhye sAMsArikaj nAnena j nAnavantaH parAkramiNo vA kulInA vA bahavo na vidyante|
Yenen imusun in yicilue na Kutellẹ na yicila munu mun, nuana nilime nin nishono. Na gbardan mine wa di jinjing ba nan nya yenjun nanit. Na gbardang mine wadi nin gongong mbun nanit ba.
27 yata Ishvaro j nAnavatastrapayituM mUrkhalokAn rochitavAn balAni cha trapayitum Ishvaro durbbalAn rochitavAn|
Nani Kutellẹ wa fere imon ilalang in yih ani unit ujinjing ncin. Kutellẹ waa fere imon nsali nakara in yih ani imon nakara in yih ncin mun.
28 tathA varttamAnalokAn saMsthitibhraShTAn karttum Ishvaro jagato. apakR^iShTAn heyAn avarttamAnAMshchAbhirochitavAn|
Kutellẹ wa fere imon igugur na ina filing in yih umunu imon ile na tiyira inin nafo imon ile na arik in yira imon icinari.
29 tata Ishvarasya sAkShAt kenApyAtmashlAghA na karttavyA|
Ana su nani bara ummong wa se imon for figiri mbun me.
30 yUya ncha tasmAt khrIShTe yIshau saMsthitiM prAptavantaH sa IshvarAd yuShmAkaM j nAnaM puNyaM pavitratvaM muktishcha jAtA|
Bara imon ile na Kutellẹ na su, nene i di nan nyan Kristi Yisa, Ulenge na ana so nari njinjing kiti Kutellẹ katwa kacine bite, nlau bite nin utucu bite.
31 ataeva yadvad likhitamAste tadvat, yaH kashchit shlAghamAnaH syAt shlAghatAM prabhunA sa hi|
Nafo, na i nyerte nabelin, “Na ulenge na ana fo figiri na a fo nan nyan Cikilari.”

< 1 karinthinaH 1 >