< tītaḥ 3 >

1 tē yathā dēśādhipānāṁ śāsakānāñca nighnā ājñāgrāhiṇśca sarvvasmai satkarmmaṇē susajjāśca bhavēyuḥ
Adu-le aminte să fie supuși principatelor și autorităților, să asculte de magistrați, să fie gata pentru fiecare lucrare bună,
2 kamapi na nindēyu rnivvirōdhinaḥ kṣāntāśca bhavēyuḥ sarvvān prati ca pūrṇaṁ mr̥dutvaṁ prakāśayēyuścēti tān ādiśa|
Să nu vorbească de rău pe nimeni, să nu fie arțăgoși, ci blânzi, arătând toată blândețea tuturor oamenilor.
3 yataḥ pūrvvaṁ vayamapi nirbbōdhā anājñāgrāhiṇō bhrāntā nānābhilāṣāṇāṁ sukhānāñca dāsēyā duṣṭatvērṣyācāriṇō ghr̥ṇitāḥ parasparaṁ dvēṣiṇaścābhavāmaḥ|
Fiindcă și noi am fost odinioară neînțelepți, neascultători, înșelați, servind diverselor pofte și plăceri, trăind în răutate și invidie, plini de ură și urându-ne unii pe alții.
4 kintvasmākaṁ trāturīśvarasya yā dayā marttyānāṁ prati ca yā prītistasyāḥ prādurbhāvē jātē
Dar după ce s-a arătat bunătatea și dragostea pentru oameni a lui Dumnezeu, Salvatorul nostru,
5 vayam ātmakr̥tēbhyō dharmmakarmmabhyastannahi kintu tasya kr̥pātaḥ punarjanmarūpēṇa prakṣālanēna pravitrasyātmanō nūtanīkaraṇēna ca tasmāt paritrāṇāṁ prāptāḥ
Nu prin faptele dreptății pe care noi le-am făcut, ci conform milei sale el ne-a salvat, prin spălarea regenerării și înnoirea Duhului Sfânt,
6 sa cāsmākaṁ trātrā yīśukhrīṣṭēnāsmadupari tam ātmānaṁ pracuratvēna vr̥ṣṭavān|
Pe care l-a turnat abundent peste noi prin Isus Cristos, Salvatorul nostru,
7 itthaṁ vayaṁ tasyānugrahēṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇō jātāḥ| (aiōnios g166)
Pentru ca, fiind declarați drepți prin harul său, să fim făcuți moștenitori conform cu speranța vieții eterne. (aiōnios g166)
8 vākyamētad viśvasanīyam atō hētōrīśvarē yē viśvasitavantastē yathā satkarmmāṇyanutiṣṭhēyustathā tān dr̥ḍham ājñāpayēti mamābhimataṁ|tānyēvōttamāni mānavēbhyaḥ phaladāni ca bhavanti|
Acesta este un cuvânt de încredere, și aceste lucruri voiesc să le susții cu tărie, pentru ca toți cei care au crezut în Dumnezeu să aibă grijă să practice fapte bune. Acestea sunt bune și de folos oamenilor.
9 mūḍhēbhyaḥ praśnavaṁśāvalivivādēbhyō vyavasthāyā vitaṇḍābhyaśca nivarttasva yatastā niṣphalā anarthakāśca bhavanti|
Dar evită întrebări nebunești și genealogii și certuri și lupte despre lege, fiindcă sunt nefolositoare și deșarte.
10 yō janō bibhitsustam ēkavāraṁ dvirvvā prabōdhya dūrīkuru,
Pe omul eretic, după prima și a doua avertizare, respinge-l,
11 yatastādr̥śō janō vipathagāmī pāpiṣṭha ātmadōṣakaśca bhavatīti tvayā jñāyatāṁ|
Știind că cel ce este astfel, este pervertit și păcătuiește, condamnându-se pe el însuși.
12 yadāham ārttimāṁ tukhikaṁ vā tava samīpaṁ prēṣayiṣyāmi tadā tvaṁ nīkapalau mama samīpam āgantuṁ yatasva yatastatraivāhaṁ śītakālaṁ yāpayituṁ matim akārṣaṁ|
Când voi trimite pe Artema la tine, sau pe Tihic, străduiește-te să vii la mine la Nicopole, fiindcă am hotărât să iernez acolo.
13 vyavasthāpakaḥ sīnā āpalluścaitayōḥ kasyāpyabhāvō yanna bhavēt tadarthaṁ tau yatnēna tvayā visr̥jyētāṁ|
Adu-l pe Zena, avocatul, și pe Apolo, îngrijindu-te ca în călătoria lor să nu le lipsească nimic.
14 aparam asmadīyalōkā yanniṣphalā na bhavēyustadarthaṁ prayōjanīyōpakārāyā satkarmmāṇyanuṣṭhātuṁ śikṣantāṁ|
Și să învețe și ai noștri să practice fapte bune pentru folosințele necesare, pentru a nu fi fără rod.
15 mama saṅginaḥ savvē tvāṁ namaskurvvatē| yē viśvāsād asmāsu prīyantē tān namaskuru; sarvvēṣu yuṣmāsvanugrahō bhūyāt| āmēn|
Toți cei ce sunt cu mine te salută. Salută pe cei ce ne iubesc în credință. Harul fie cu voi toți. Amin.

< tītaḥ 3 >