< tītaḥ 2 >

1 yathārthasyōpadēśasya vākyāni tvayā kathyantāṁ
I wu u ka hla njaaji ilan.
2 viśēṣataḥ prācīnalōkā yathā prabuddhā dhīrā vinītā viśvāsē prēmni sahiṣṇutāyāñca svasthā bhavēyustadvat
Gbi bi ciche lila du mba hi he vutu bey vu sunro be toh jaji ni mi kpakyeme ni itere u Irji.
3 prācīnayōṣitō'pi yathā dharmmayōgyam ācāraṁ kuryyuḥ paranindakā bahumadyapānasya nighnāśca na bhavēyuḥ
Na ki imba be niko be ka vutu bi bana be tere totona du bana so ima u tehuwa na.
4 kintu suśikṣākāriṇyaḥ satya īśvarasya vākyaṁ yat na nindyēta tadarthaṁ yuvatīḥ suśīlatām arthataḥ patisnēham apatyasnēhaṁ
Du ba tsoro imba be tsitsama itere sunko wa balilo.
5 vinītiṁ śucitvaṁ gr̥hiṇītvaṁ saujanyaṁ svāminighnañcādiśēyustathā tvayā kathyatāṁ|
Du mba hi be mlaya mba komba bata tee naki itere Irji a ni bi kerekereme.
6 tadvad yūnō'pi vinītayē prabōdhaya|
Na ki u ka hla imirize du mba hey be sisuron.
7 tvañca sarvvaviṣayē svaṁ satkarmmaṇāṁ dr̥ṣṭāntaṁ darśaya śikṣāyāñcāvikr̥tatvaṁ dhīratāṁ yathārthaṁ
Ko ni konrime u ka zeren dedeme.
8 nirddōṣañca vākyaṁ prakāśaya tēna vipakṣō yuṣmākam apavādasya kimapi chidraṁ na prāpya trapiṣyatē|
Hla tere be dedema. bewa bana toh itere Irji na Ishan ka temba.
9 dāsāśca yat svaprabhūnāṁ nighnāḥ sarvvaviṣayē tuṣṭijanakāśca bhavēyuḥ pratyuttaraṁ na kuryyuḥ
I miri ko mba wo tere ni tei komba ni mi kogeh mba na sunyu ni mbana.
10 kimapi nāpaharēyuḥ kintu pūrṇāṁ suviśvastatāṁ prakāśayēyuriti tān ādiśa| yata ēvamprakārēṇāsmakaṁ trāturīśvarasya śikṣā sarvvaviṣayē tai rbhūṣitavyā|
Du ba na tee yibi na. Mba ka ji kpakyeme U Irji gbahgbah me.
11 yatō hētōstrāṇājanaka īśvarasyānugrahaḥ sarvvān mānavān pratyuditavān
U imiri Irji ba toh didima wawumba.
12 sa cāsmān idaṁ śikṣyati yad vayam adharmmaṁ sāṁsārikābhilāṣāṁścānaṅgīkr̥tya vinītatvēna nyāyēnēśvarabhaktyā cēhalōkē āyu ryāpayāmaḥ, (aiōn g165)
Ani hla du keh ka memetee u gbu gblu tagah. (aiōn g165)
13 paramasukhasyāśām arthatō 'smākaṁ mahata īśvarasya trāṇakarttu ryīśukhrīṣṭasya prabhāvasyōdayaṁ pratīkṣāmahē|
Keh ta zere di ta gbey tee lulu ni ze sunro u ye ivere Irji tee bu.
14 yataḥ sa yathāsmān sarvvasmād adharmmāt mōcayitvā nijādhikārasvarūpaṁ satkarmmasūtsukam ēkaṁ prajāvargaṁ pāvayēt tadartham asmākaṁ kr̥tē ātmadānaṁ kr̥tavān|
Yesu a kpa hla tere u bu ni gbu gblu da ikheu ubu wawu. na ki khi ka hu hla terema.
15 ētāni bhāṣasva pūrṇasāmarthyēna cādiśa prabōdhaya ca, kō'pi tvāṁ nāvamanyatāṁ|
U ka tere ni gbe gble de tshoro ba jaji ndah na kpa u tsirina.

< tītaḥ 2 >