< tītaḥ 1 >

1 anantajīvanasyāśātō jātāyā īśvarabhaktē ryōgyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalōkai rlabhyatē tadarthaṁ (aiōnios g166)
Од Павла, слуге Божјег, а апостола Исуса Христа по вери изабраних Божјих и по познању истине побожности,
2 yīśukhrīṣṭasya prērita īśvarasya dāsaḥ paulō'haṁ sādhāraṇaviśvāsāt mama prakr̥taṁ dharmmaputraṁ tītaṁ prati likhami|
За наду вечног живота, који обећа нелажни Бог пре времена вечних, (aiōnios g166)
3 niṣkapaṭa īśvara ādikālāt pūrvvaṁ tat jīvanaṁ pratijñātavān svanirūpitasamayē ca ghōṣaṇayā tat prakāśitavān|
А јави у времена своја реч своју проповедањем, које је мени поверено по заповести Спаситеља нашег Бога,
4 mama trāturīśvarasyājñayā ca tasya ghōṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu|
Титу, правом сину по вери нас обојице, благодат, милост, мир од Бога Оца и Господа Исуса Христа, Спаса нашег.
5 tvaṁ yad asampūrṇakāryyāṇi sampūrayē rmadīyādēśācca pratinagaraṁ prācīnagaṇān niyōjayēstadarthamahaṁ tvāṁ krītyupadvīpē sthāpayitvā gatavān|
Зато те оставих у Криту да поправиш шта је недовршено, и да поставиш по свим градовима свештенике, као што ти ја заповедих,
6 tasmād yō narō 'nindita ēkasyā yōṣitaḥ svāmī viśvāsinām apacayasyāvādhyatvasya vā dōṣēṇāliptānāñca santānānāṁ janakō bhavati sa ēva yōgyaḥ|
Ако је ко без мане, једне жене муж, и има верну децу, коју не коре за курварство или за непокорност.
7 yatō hētōradyakṣēṇēśvarasya gr̥hādyakṣēṇēvānindanīyēna bhavitavyaṁ| tēna svēcchācāriṇā krōdhinā pānāsaktēna prahārakēṇa lōbhinā vā na bhavitavyaṁ
Јер владика треба да је без мане, као Божји пристав; не који себи угађа, не гневљив, не пијаница, не бојац, не лаком на погани добитак;
8 kintvatithisēvakēna sallōkānurāgiṇā vinītēna nyāyyēna dhārmmikēṇa jitēndriyēṇa ca bhavitavyaṁ,
Него гостољубив, благ, поштен, праведан, свет, чист;
9 upadēśē ca viśvastaṁ vākyaṁ tēna dhāritavyaṁ yataḥ sa yad yathārthēnōpadēśēna lōkān vinētuṁ vighnakāriṇaśca niruttarān karttuṁ śaknuyāt tad āvaśyakaṁ|
Који се држи верне речи по науци, да буде кадар и саветовати са здравом науком, и покарати оне који се противе.
10 yatastē bahavō 'vādhyā anarthakavākyavādinaḥ pravañcakāśca santi viśēṣataśchinnatvacāṁ madhyē kēcit tādr̥śā lōkāḥ santi|
Јер има много непослушних, празноговорљивих, и умом преварених, а особито који су из обрезања,
11 tēṣāñca vāgrōdha āvaśyakō yatastē kutsitalābhasyāśayānucitāni vākyāni śikṣayantō nikhilaparivārāṇāṁ sumatiṁ nāśayanti|
Којима треба уста затворити; који целе куће изопачују учећи шта не треба, поганог добитка ради.
12 tēṣāṁ svadēśīya ēkō bhaviṣyadvādī vacanamidamuktavān, yathā, krītīyamānavāḥ sarvvē sadā kāpaṭyavādinaḥ| hiṁsrajantusamānāstē 'lasāścōdarabhārataḥ||
А рече неко од њих, њихов пророк: Крићани свагда лажљиви, зли зверови, беспослени трбуси.
13 sākṣyamētat tathyaṁ, atō hētōstvaṁ tān gāḍhaṁ bhartsaya tē ca yathā viśvāsē svasthā bhavēyu
Сведочанство је ово истинито; заради тог узрока карај их без штеђења, да буду здрави у вери,
14 ryihūdīyōpākhyānēṣu satyamatabhraṣṭānāṁ mānavānām ājñāsu ca manāṁsi na nivēśayēyustathādiśa|
Не слушајући јеврејске гаталице ни заповести људи који се одвраћају од истине.
15 śucīnāṁ kr̥tē sarvvāṇyēva śucīni bhavanti kintu kalaṅkitānām aviśvāsināñca kr̥tē śuci kimapi na bhavati yatastēṣāṁ buddhayaḥ saṁvēdāśca kalaṅkitāḥ santi|
Чистима је све чисто; а поганима и невернима ништа није чисто, него је опогањен њихов и ум и савест.
16 īśvarasya jñānaṁ tē pratijānanti kintu karmmabhistad anaṅgīkurvvatē yatastē garhitā anājñāgrāhiṇaḥ sarvvasatkarmmaṇaścāyōgyāḥ santi|
Говоре да познају Бога, а делима Га се одричу; јер су мрски и непослушни, и ни за какво добро дело ваљани.

< tītaḥ 1 >