< tītaḥ 1 >
1 anantajīvanasyāśātō jātāyā īśvarabhaktē ryōgyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalōkai rlabhyatē tadarthaṁ (aiōnios )
อนนฺตชีวนสฺยาศาโต ชาตายา อีศฺวรภกฺเต โรฺยคฺยสฺย สตฺยมตสฺย ยตฺ ตตฺวชฺญานํ ยศฺจ วิศฺวาส อีศฺวรสฺยาภิรุจิตโลไก รฺลภฺยเต ตทรฺถํ (aiōnios )
2 yīśukhrīṣṭasya prērita īśvarasya dāsaḥ paulō'haṁ sādhāraṇaviśvāsāt mama prakr̥taṁ dharmmaputraṁ tītaṁ prati likhami|
ยีศุขฺรีษฺฏสฺย เปฺรริต อีศฺวรสฺย ทาส: เปาโล'หํ สาธารณวิศฺวาสาตฺ มม ปฺรกฺฤตํ ธรฺมฺมปุตฺรํ ตีตํ ปฺรติ ลิขมิฯ
3 niṣkapaṭa īśvara ādikālāt pūrvvaṁ tat jīvanaṁ pratijñātavān svanirūpitasamayē ca ghōṣaṇayā tat prakāśitavān|
นิษฺกปฏ อีศฺวร อาทิกาลาตฺ ปูรฺวฺวํ ตตฺ ชีวนํ ปฺรติชฺญาตวานฺ สฺวนิรูปิตสมเย จ โฆษณยา ตตฺ ปฺรกาศิตวานฺฯ
4 mama trāturīśvarasyājñayā ca tasya ghōṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu|
มม ตฺราตุรีศฺวรสฺยาชฺญยา จ ตสฺย โฆษณํ มยิ สมรฺปิตมฺ อภูตฺฯ อสฺมากํ ตาต อีศฺวร: ปริตฺราตา ปฺรภุ รฺยีศุขฺรีษฺฏศฺจ ตุภฺยมฺ อนุคฺรหํ ทยำ ศานฺติญฺจ วิตรตุฯ
5 tvaṁ yad asampūrṇakāryyāṇi sampūrayē rmadīyādēśācca pratinagaraṁ prācīnagaṇān niyōjayēstadarthamahaṁ tvāṁ krītyupadvīpē sthāpayitvā gatavān|
ตฺวํ ยทฺ อสมฺปูรฺณการฺยฺยาณิ สมฺปูรเย รฺมทียาเทศาจฺจ ปฺรตินครํ ปฺราจีนคณานฺ นิโยชเยสฺตทรฺถมหํ ตฺวำ กฺรีตฺยุปทฺวีเป สฺถาปยิตฺวา คตวานฺฯ
6 tasmād yō narō 'nindita ēkasyā yōṣitaḥ svāmī viśvāsinām apacayasyāvādhyatvasya vā dōṣēṇāliptānāñca santānānāṁ janakō bhavati sa ēva yōgyaḥ|
ตสฺมาทฺ โย นโร 'นินฺทิต เอกสฺยา โยษิต: สฺวามี วิศฺวาสินามฺ อปจยสฺยาวาธฺยตฺวสฺย วา โทเษณาลิปฺตานาญฺจ สนฺตานานำ ชนโก ภวติ ส เอว โยคฺย: ฯ
7 yatō hētōradyakṣēṇēśvarasya gr̥hādyakṣēṇēvānindanīyēna bhavitavyaṁ| tēna svēcchācāriṇā krōdhinā pānāsaktēna prahārakēṇa lōbhinā vā na bhavitavyaṁ
ยโต เหโตรทฺยกฺเษเณศฺวรสฺย คฺฤหาทฺยกฺเษเณวานินฺทนีเยน ภวิตวฺยํฯ เตน เสฺวจฺฉาจาริณา โกฺรธินา ปานาสกฺเตน ปฺรหารเกณ โลภินา วา น ภวิตวฺยํ
8 kintvatithisēvakēna sallōkānurāgiṇā vinītēna nyāyyēna dhārmmikēṇa jitēndriyēṇa ca bhavitavyaṁ,
กินฺตฺวติถิเสวเกน สโลฺลกานุราคิณา วินีเตน นฺยาเยฺยน ธารฺมฺมิเกณ ชิเตนฺทฺริเยณ จ ภวิตวฺยํ,
9 upadēśē ca viśvastaṁ vākyaṁ tēna dhāritavyaṁ yataḥ sa yad yathārthēnōpadēśēna lōkān vinētuṁ vighnakāriṇaśca niruttarān karttuṁ śaknuyāt tad āvaśyakaṁ|
อุปเทเศ จ วิศฺวสฺตํ วากฺยํ เตน ธาริตวฺยํ ยต: ส ยทฺ ยถารฺเถโนปเทเศน โลกานฺ วิเนตุํ วิฆฺนการิณศฺจ นิรุตฺตรานฺ กรฺตฺตุํ ศกฺนุยาตฺ ตทฺ อาวศฺยกํฯ
10 yatastē bahavō 'vādhyā anarthakavākyavādinaḥ pravañcakāśca santi viśēṣataśchinnatvacāṁ madhyē kēcit tādr̥śā lōkāḥ santi|
ยตเสฺต พหโว 'วาธฺยา อนรฺถกวากฺยวาทิน: ปฺรวญฺจกาศฺจ สนฺติ วิเศษตศฺฉินฺนตฺวจำ มเธฺย เกจิตฺ ตาทฺฤศา โลกา: สนฺติฯ
11 tēṣāñca vāgrōdha āvaśyakō yatastē kutsitalābhasyāśayānucitāni vākyāni śikṣayantō nikhilaparivārāṇāṁ sumatiṁ nāśayanti|
เตษาญฺจ วาโคฺรธ อาวศฺยโก ยตเสฺต กุตฺสิตลาภสฺยาศยานุจิตานิ วากฺยานิ ศิกฺษยนฺโต นิขิลปริวาราณำ สุมตึ นาศยนฺติฯ
12 tēṣāṁ svadēśīya ēkō bhaviṣyadvādī vacanamidamuktavān, yathā, krītīyamānavāḥ sarvvē sadā kāpaṭyavādinaḥ| hiṁsrajantusamānāstē 'lasāścōdarabhārataḥ||
เตษำ สฺวเทศีย เอโก ภวิษฺยทฺวาที วจนมิทมุกฺตวานฺ, ยถา, กฺรีตียมานวา: สรฺเวฺว สทา กาปฏฺยวาทิน: ฯ หึสฺรชนฺตุสมานาเสฺต 'ลสาศฺโจทรภารต: ๚
13 sākṣyamētat tathyaṁ, atō hētōstvaṁ tān gāḍhaṁ bhartsaya tē ca yathā viśvāsē svasthā bhavēyu
สากฺษฺยเมตตฺ ตถฺยํ, อโต เหโตสฺตฺวํ ตานฺ คาฒํ ภรฺตฺสย เต จ ยถา วิศฺวาเส สฺวสฺถา ภเวยุ
14 ryihūdīyōpākhyānēṣu satyamatabhraṣṭānāṁ mānavānām ājñāsu ca manāṁsi na nivēśayēyustathādiśa|
รฺยิหูทีโยปาขฺยาเนษุ สตฺยมตภฺรษฺฏานำ มานวานามฺ อาชฺญาสุ จ มนำสิ น นิเวศเยยุสฺตถาทิศฯ
15 śucīnāṁ kr̥tē sarvvāṇyēva śucīni bhavanti kintu kalaṅkitānām aviśvāsināñca kr̥tē śuci kimapi na bhavati yatastēṣāṁ buddhayaḥ saṁvēdāśca kalaṅkitāḥ santi|
ศุจีนำ กฺฤเต สรฺวฺวาเณฺยว ศุจีนิ ภวนฺติ กินฺตุ กลงฺกิตานามฺ อวิศฺวาสินาญฺจ กฺฤเต ศุจิ กิมปิ น ภวติ ยตเสฺตษำ พุทฺธย: สํเวทาศฺจ กลงฺกิตา: สนฺติฯ
16 īśvarasya jñānaṁ tē pratijānanti kintu karmmabhistad anaṅgīkurvvatē yatastē garhitā anājñāgrāhiṇaḥ sarvvasatkarmmaṇaścāyōgyāḥ santi|
อีศฺวรสฺย ชฺญานํ เต ปฺรติชานนฺติ กินฺตุ กรฺมฺมภิสฺตทฺ อนงฺคีกุรฺวฺวเต ยตเสฺต ครฺหิตา อนาชฺญาคฺราหิณ: สรฺวฺวสตฺกรฺมฺมณศฺจาโยคฺยา: สนฺติฯ