< tītaḥ 1 >
1 anantajīvanasyāśātō jātāyā īśvarabhaktē ryōgyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalōkai rlabhyatē tadarthaṁ (aiōnios )
Pavel, rob al lui Dumnezeu și apostol al lui Isus Cristos, conform cu credința aleșilor lui Dumnezeu și cu recunoașterea adevărului, care este conform cu evlavia,
2 yīśukhrīṣṭasya prērita īśvarasya dāsaḥ paulō'haṁ sādhāraṇaviśvāsāt mama prakr̥taṁ dharmmaputraṁ tītaṁ prati likhami|
În speranța vieții eterne, pe care Dumnezeu, care nu poate minți, a promis-o înainte de începutul lumii; (aiōnios )
3 niṣkapaṭa īśvara ādikālāt pūrvvaṁ tat jīvanaṁ pratijñātavān svanirūpitasamayē ca ghōṣaṇayā tat prakāśitavān|
Și la timpurile cuvenite a arătat cuvântul său prin predicarea ce mi s-a încredințat, conform poruncii lui Dumnezeu, Salvatorul nostru;
4 mama trāturīśvarasyājñayā ca tasya ghōṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu|
Lui Titus, adevăratul meu fiu după credința comună: Har, milă și pace, de la Dumnezeu Tatăl și Domnul Isus Cristos Salvatorul nostru.
5 tvaṁ yad asampūrṇakāryyāṇi sampūrayē rmadīyādēśācca pratinagaraṁ prācīnagaṇān niyōjayēstadarthamahaṁ tvāṁ krītyupadvīpē sthāpayitvā gatavān|
Din această cauză te-am lăsat în Creta, ca să pui în ordine cele ce lipsesc și să rânduiești bătrâni în fiecare cetate, așa cum eu te-am rânduit pe tine;
6 tasmād yō narō 'nindita ēkasyā yōṣitaḥ svāmī viśvāsinām apacayasyāvādhyatvasya vā dōṣēṇāliptānāñca santānānāṁ janakō bhavati sa ēva yōgyaḥ|
Dacă cineva este ireproșabil, soțul unei singure soții, având copii credincioși, neacuzați de destrăbălare sau insubordonați.
7 yatō hētōradyakṣēṇēśvarasya gr̥hādyakṣēṇēvānindanīyēna bhavitavyaṁ| tēna svēcchācāriṇā krōdhinā pānāsaktēna prahārakēṇa lōbhinā vā na bhavitavyaṁ
Fiindcă un episcop trebuie să fie ireproșabil ca administrator al lui Dumnezeu; nu încăpățânat, nu ușor de mâniat, nu dedat vinului, nu bătăuș, nu dedat câștigului murdar,
8 kintvatithisēvakēna sallōkānurāgiṇā vinītēna nyāyyēna dhārmmikēṇa jitēndriyēṇa ca bhavitavyaṁ,
Ci iubitor de ospitalitate, iubitor al oamenilor buni, cumpătat, drept, sfânt, chibzuit,
9 upadēśē ca viśvastaṁ vākyaṁ tēna dhāritavyaṁ yataḥ sa yad yathārthēnōpadēśēna lōkān vinētuṁ vighnakāriṇaśca niruttarān karttuṁ śaknuyāt tad āvaśyakaṁ|
Ținând strâns cuvântul demn de încredere așa cum a fost învățat, ca el să fie în stare, prin doctrină sănătoasă, deopotrivă să îndemne și să convingă pe cei împotrivitori cu vorba.
10 yatastē bahavō 'vādhyā anarthakavākyavādinaḥ pravañcakāśca santi viśēṣataśchinnatvacāṁ madhyē kēcit tādr̥śā lōkāḥ santi|
Fiindcă sunt mulți insubordonați și palavragii și înșelători, mai ales dintre cei ai circumciziei,
11 tēṣāñca vāgrōdha āvaśyakō yatastē kutsitalābhasyāśayānucitāni vākyāni śikṣayantō nikhilaparivārāṇāṁ sumatiṁ nāśayanti|
Ale căror guri trebuie să fie astupate, care răstoarnă case întregi, învățând ce nu ar trebui, de dragul unui câștig murdar.
12 tēṣāṁ svadēśīya ēkō bhaviṣyadvādī vacanamidamuktavān, yathā, krītīyamānavāḥ sarvvē sadā kāpaṭyavādinaḥ| hiṁsrajantusamānāstē 'lasāścōdarabhārataḥ||
Unul dintre ei, un profet de-al lor, a spus: Cretanii sunt totdeauna mincinoși, fiare rele, pântece leneșe.
13 sākṣyamētat tathyaṁ, atō hētōstvaṁ tān gāḍhaṁ bhartsaya tē ca yathā viśvāsē svasthā bhavēyu
Această mărturie este adevărată. Din această cauză mustră-i aspru, ca ei să fie sănătoși în credință,
14 ryihūdīyōpākhyānēṣu satyamatabhraṣṭānāṁ mānavānām ājñāsu ca manāṁsi na nivēśayēyustathādiśa|
Nedând atenție la fabulații iudaice și la porunci ale oamenilor care se întorc de la adevăr.
15 śucīnāṁ kr̥tē sarvvāṇyēva śucīni bhavanti kintu kalaṅkitānām aviśvāsināñca kr̥tē śuci kimapi na bhavati yatastēṣāṁ buddhayaḥ saṁvēdāśca kalaṅkitāḥ santi|
Pentru cei puri toate sunt pure, dar pentru cei întinați și care nu cred, nimic nu este curat ci și mintea și conștiința lor sunt întinate.
16 īśvarasya jñānaṁ tē pratijānanti kintu karmmabhistad anaṅgīkurvvatē yatastē garhitā anājñāgrāhiṇaḥ sarvvasatkarmmaṇaścāyōgyāḥ santi|
Ei mărturisesc că îl cunosc pe Dumnezeu, dar în fapte îl neagă, fiind scârboși și neascultători și sunt netrebnici pentru fiecare lucrare bună.