< rōmiṇaḥ 1 >

1 īśvarō nijaputramadhi yaṁ susaṁvādaṁ bhaviṣyadvādibhi rdharmmagranthē pratiśrutavān taṁ susaṁvādaṁ pracārayituṁ pr̥thakkr̥ta āhūtaḥ prēritaśca prabhō ryīśukhrīṣṭasya sēvakō yaḥ paulaḥ
Paulus, Jesu Christi tjenare, kallad till Apostel, afskild till att predika Guds Evangelium;
2 sa rōmānagarasthān īśvarapriyān āhūtāṁśca pavitralōkān prati patraṁ likhati|
Hvilket han tillförene utlofvat hafver, genom sina Propheter i den Helga Skrift,
3 asmākaṁ sa prabhu ryīśuḥ khrīṣṭaḥ śārīrikasambandhēna dāyūdō vaṁśōdbhavaḥ
Om sin Son, den född är af Davids säd, efter köttet;
4 pavitrasyātmanaḥ sambandhēna cēśvarasya prabhāvavān putra iti śmaśānāt tasyōtthānēna pratipannaṁ|
Hvilken är krafteliga bevisad Guds Son, efter Andan som helgar, deraf att han stod upp ifrå de döda, nämliga Jesus Christus, vår Herre;
5 aparaṁ yēṣāṁ madhyē yīśunā khrīṣṭēna yūyamapyāhūtāstē 'nyadēśīyalōkāstasya nāmni viśvasya nidēśagrāhiṇō yathā bhavanti
Genom hvilken vi hafve fått nåd, och Apostlaämbete, till att upprätta trones lydno ibland alla Hedningar, i hans Namn;
6 tadabhiprāyēṇa vayaṁ tasmād anugrahaṁ prēritatvapadañca prāptāḥ|
Ibland hvilka I ock ären kallade af Jesu Christo;
7 tātēnāsmākam īśvarēṇa prabhuṇā yīśukhrīṣṭēna ca yuṣmabhyam anugrahaḥ śāntiśca pradīyētāṁ|
Allom dem som i Rom äro, Guds kärestom, kalladom heligom. Nåd vare med eder, och frid af Gudi vårom Fader, och Herranom Jesu Christo.
8 prathamataḥ sarvvasmin jagati yuṣmākaṁ viśvāsasya prakāśitatvād ahaṁ yuṣmākaṁ sarvvēṣāṁ nimittaṁ yīśukhrīṣṭasya nāma gr̥hlan īśvarasya dhanyavādaṁ karōmi|
I förstone tackar jag min Gud, gjenom Jesum Christum, för eder alla, att i hela verldene talas om edra tro.
9 aparam īśvarasya prasādād bahukālāt paraṁ sāmprataṁ yuṣmākaṁ samīpaṁ yātuṁ kathamapi yat suyōgaṁ prāpnōmi, ētadarthaṁ nirantaraṁ nāmānyuccārayan nijāsu sarvvaprārthanāsu sarvvadā nivēdayāmi,
Ty Gud är mitt vittne, hvilkom jag tjenar i minom anda, uti Evangelio som är om hans Son, att jag utan återvändo tänker på eder;
10 ētasmin yamahaṁ tatputrīyasusaṁvādapracāraṇēna manasā paricarāmi sa īśvarō mama sākṣī vidyatē|
Bedjandes alltid i mina böner, att jag dock någon tid måtte få en lyckosam väg, om Gud ville, till att komma till eder.
11 yatō yuṣmākaṁ mama ca viśvāsēna vayam ubhayē yathā śāntiyuktā bhavāma iti kāraṇād
Ty jag åstundar se eder, på det jag måtte några andeliga gåfvo dela med eder, till att styrka eder;
12 yuṣmākaṁ sthairyyakaraṇārthaṁ yuṣmabhyaṁ kiñcitparamārthadānadānāya yuṣmān sākṣāt karttuṁ madīyā vāñchā|
Det är, att jag, samt med eder, måtte få hugsvalelse, genom begges våra tro, edra och mina.
13 hē bhrātr̥gaṇa bhinnadēśīyalōkānāṁ madhyē yadvat tadvad yuṣmākaṁ madhyēpi yathā phalaṁ bhuñjē tadabhiprāyēṇa muhurmuhu ryuṣmākaṁ samīpaṁ gantum udyatō'haṁ kintu yāvad adya tasmin gamanē mama vighnō jāta iti yūyaṁ yad ajñātāstiṣṭhatha tadaham ucitaṁ na budhyē|
Jag vill icke dölja för eder, bröder, att jag hafver ofta haft i sinnet komma till eder, ändock jag hafver varit förhindrad allt härtill; på det jag måtte ock någon frukt skaffa ibland eder, såsom ibland andra Hedningar.
14 ahaṁ sabhyāsabhyānāṁ vidvadavidvatāñca sarvvēṣām r̥ṇī vidyē|
Jag är pligtig både Greker och Barbarer, både visa och ovisa.
15 ataēva rōmānivāsināṁ yuṣmākaṁ samīpē'pi yathāśakti susaṁvādaṁ pracārayitum aham udyatōsmi|
Derföre, så mycket mig står till görandes, är jag redebogen att jag ock predikar eder Evangelium, som i Rom ären.
16 yataḥ khrīṣṭasya susaṁvādō mama lajjāspadaṁ nahi sa īśvarasya śaktisvarūpaḥ san ā yihūdīyēbhyō 'nyajātīyān yāvat sarvvajātīyānāṁ madhyē yaḥ kaścid tatra viśvasiti tasyaiva trāṇaṁ janayati|
Ty jag skämmes icke vid Christi Evangelium; ty det är Guds kraft allom dem till salighet som tro; Judomen först, så ock Grekomen;
17 yataḥ pratyayasya samaparimāṇam īśvaradattaṁ puṇyaṁ tatsusaṁvādē prakāśatē| tadadhi dharmmapustakēpi likhitamidaṁ "puṇyavān janō viśvāsēna jīviṣyati"|
Derföre att derutinnan varder Guds rättfärdighet uppenbar, af tro i tro; som skrifvet är: Den rättfärdige skall lefva af sine tro.
18 ataēva yē mānavāḥ pāpakarmmaṇā satyatāṁ rundhanti tēṣāṁ sarvvasya durācaraṇasyādharmmasya ca viruddhaṁ svargād īśvarasya kōpaḥ prakāśatē|
Ty Guds vrede af himmelen varder uppenbar öfver alla menniskornas ogudaktighet och orättfärdighet, de der förhålla sanningena i orättfärdighet.
19 yata īśvaramadhi yadyad jñēyaṁ tad īśvaraḥ svayaṁ tān prati prakāśitavān tasmāt tēṣām agōcaraṁ nahi|
Ty det, som förstås kan om Gud, är dem uppenbart; ty Gud hafver dem det uppenbarat;
20 phalatastasyānantaśaktīśvaratvādīnyadr̥śyānyapi sr̥ṣṭikālam ārabhya karmmasu prakāśamānāni dr̥śyantē tasmāt tēṣāṁ dōṣaprakṣālanasya panthā nāsti| (aïdios g126)
Dermed att hans osynliga väsende, och hans eviga kraft och Gudom varder beskådad, när de besinnas af gerningarna, nämliga af verldenes skapelse; så att de äro utan ursäkt; (aïdios g126)
21 aparam īśvaraṁ jñātvāpi tē tam īśvarajñānēna nādriyanta kr̥tajñā vā na jātāḥ; tasmāt tēṣāṁ sarvvē tarkā viphalībhūtāḥ, aparañca tēṣāṁ vivēkaśūnyāni manāṁsi timirē magnāni|
Medan de förstodo Gud, och hafva icke prisat honom som en Gud, och ej heller tackat; utan vordo fåfängelige i sina tankar, och deras oförnuftiga hjerta är vordet mörkt.
22 tē svān jñāninō jñātvā jñānahīnā abhavan
Då de höllo sig för visa, äro de vordne dårar;
23 anaśvarasyēśvarasya gauravaṁ vihāya naśvaramanuṣyapaśupakṣyurōgāmiprabhr̥tērākr̥tiviśiṣṭapratimāstairāśritāḥ|
Och hafva förvandlat dens oförgängeliga Guds härlighet uti beläte, det ej allenast gjordt var efter förgängeliga menniskors, utan jemväl efter foglars, och fyrafött och krypande djurs liknelse.
24 itthaṁ ta īśvarasya satyatāṁ vihāya mr̥ṣāmatam āśritavantaḥ saccidānandaṁ sr̥ṣṭikarttāraṁ tyaktvā sr̥ṣṭavastunaḥ pūjāṁ sēvāñca kr̥tavantaḥ; (aiōn g165)
Derföre hafver ock Gud öfvergifvit dem i deras hjertans lustar, uti orenlighet, till att skämma sin lekamen inbördes;
25 iti hētōrīśvarastān kukriyāyāṁ samarpya nijanijakucintābhilāṣābhyāṁ svaṁ svaṁ śarīraṁ parasparam apamānitaṁ karttum adadāt|
Hvilke förvandlat hafva Guds sanning i lögn; och hafva ärat och dyrkat de ting, som skapad äro, öfver honom som dem skapat hafver, hvilken är välsignad evinnerliga. Amen. (aiōn g165)
26 īśvarēṇa tēṣu kvabhilāṣē samarpitēṣu tēṣāṁ yōṣitaḥ svābhāvikācaraṇam apahāya viparītakr̥tyē prāvarttanta;
Derföre hafver ock Gud öfvergifvit dem i skamliga lustar; ty deras qvinnor hafva förvandlat den naturliga brukningena uti den, som är emot naturen.
27 tathā puruṣā api svābhāvikayōṣitsaṅgamaṁ vihāya parasparaṁ kāmakr̥śānunā dagdhāḥ santaḥ pumāṁsaḥ puṁbhiḥ sākaṁ kukr̥tyē samāsajya nijanijabhrāntēḥ samucitaṁ phalam alabhanta|
Sammaledes ock männerna hafva öfvergifvit den naturliga qvinnones brukning, och hafva brunnit i sin lusta till hvarannan; man med man bedrifvit slemhet, och fått, som tillbörligit var, deras villos rätta lön i sig sjelfvom.
28 tē svēṣāṁ manaḥsvīśvarāya sthānaṁ dātum anicchukāstatō hētōrīśvarastān prati duṣṭamanaskatvam avihitakriyatvañca dattavān|
Och såsom de intet aktade hafva Gud i känslo, hafver Gud öfvergifvit dem i ett vrångt sinne, till att bedrifva obeqvämlig ting;
29 ataēva tē sarvvē 'nyāyō vyabhicārō duṣṭatvaṁ lōbhō jighāṁsā īrṣyā vadhō vivādaścāturī kumatirityādibhi rduṣkarmmabhiḥ paripūrṇāḥ santaḥ
Fulle med all orättfärdighet, boleri, arghet, girighet, ondsko; fulle med afund, mord, kif, svek, otukt;
30 karṇējapā apavādina īśvaradvēṣakā hiṁsakā ahaṅkāriṇa ātmaślāghinaḥ kukarmmōtpādakāḥ pitrōrājñālaṅghakā
Örnatasslare, bakdantare, Guds föraktare, våldsverkare, högfärdige, stolte, illfundige, föräldromen olydige;
31 avicārakā niyamalaṅghinaḥ snēharahitā atidvēṣiṇō nirdayāśca jātāḥ|
Oförnuftige, ordlöse, okärlige, trolöse, obarmhertige;
32 yē janā ētādr̥śaṁ karmma kurvvanti taēva mr̥tiyōgyā īśvarasya vicāramīdr̥śaṁ jñātvāpi ta ētādr̥śaṁ karmma svayaṁ kurvvanti kēvalamiti nahi kintu tādr̥śakarmmakāriṣu lōkēṣvapi prīyantē|
Hvilke, ändå de Guds rättviso veta, att de som sådant göra äro värde döden, likväl göra de det icke allenast, utan ock hålla med dem som det göra.

< rōmiṇaḥ 1 >