< rōmiṇaḥ 9 >

1 ahaṁ kāñcid kalpitāṁ kathāṁ na kathayāmi, khrīṣṭasya sākṣāt satyamēva bravīmi pavitrasyātmanaḥ sākṣān madīyaṁ mana ētat sākṣyaṁ dadāti|
I am speaking the truth in Christ. My conscience confirms through the Holy Spirit that I am not lying when I say
2 mamāntaratiśayaduḥkhaṁ nirantaraṁ khēdaśca
that I have great sorrow and unceasing pain in my heart.
3 tasmād ahaṁ svajātīyabhrātr̥ṇāṁ nimittāt svayaṁ khrīṣṭācchāpākrāntō bhavitum aiccham|
For I could wish that I myself were accursed, cut off from Christ for the sake of my brothers, my kinsmen according to the flesh.
4 yatasta isrāyēlasya vaṁśā api ca dattakaputratvaṁ tējō niyamō vyavasthādānaṁ mandirē bhajanaṁ pratijñāḥ pitr̥puruṣagaṇaścaitēṣu sarvvēṣu tēṣām adhikārō'sti|
They are Israelites, and to them belong the adoption as sons, the glory, the covenants, the giving of the law, the temple service, and the promises.
5 tat kēvalaṁ nahi kintu sarvvādhyakṣaḥ sarvvadā saccidānanda īśvarō yaḥ khrīṣṭaḥ sō'pi śārīrikasambandhēna tēṣāṁ vaṁśasambhavaḥ| (aiōn g165)
To them belong the patriarchs, and from them, according to the flesh, came the Christ, who is God over all, blessed forever. Amen. (aiōn g165)
6 īśvarasya vākyaṁ viphalaṁ jātam iti nahi yatkāraṇād isrāyēlō vaṁśē yē jātāstē sarvvē vastuta isrāyēlīyā na bhavanti|
It is not as though the word of God has failed. For not all Israelites truly belong to Israel,
7 aparam ibrāhīmō vaṁśē jātā api sarvvē tasyaiva santānā na bhavanti kintu ishākō nāmnā tava vaṁśō vikhyātō bhaviṣyati|
and not all of Abraham's children are his true descendants, but, “Through Isaac yoʋr descendants will be counted.”
8 arthāt śārīrikasaṁsargāt jātāḥ santānā yāvantastāvanta ēvēśvarasya santānā na bhavanti kintu pratiśravaṇād yē jāyantē taēvēśvaravaṁśō gaṇyatē|
That is, it is not the children of the flesh who are the children of God; rather, the children of the promise are counted as descendants.
9 yatastatpratiśrutē rvākyamētat, ētādr̥śē samayē 'haṁ punarāgamiṣyāmi tatpūrvvaṁ sārāyāḥ putra ēkō janiṣyatē|
For this is what God promised: “About this time next year I will come, and Sarah will have a son.”
10 aparamapi vadāmi svamanō'bhilāṣata īśvarēṇa yannirūpitaṁ tat karmmatō nahi kintvāhvayitu rjātamētad yathā siddhyati
Not only that, but when Rebecca had conceived by one man, our father Isaac,
11 tadarthaṁ ribkānāmikayā yōṣitā janaikasmād arthād asmākam ishākaḥ pūrvvapuruṣād garbhē dhr̥tē tasyāḥ santānayōḥ prasavāt pūrvvaṁ kiñca tayōḥ śubhāśubhakarmmaṇaḥ karaṇāt pūrvvaṁ
though her sons were not yet born and had done nothing good or evil, in order for the purpose of God's choice to stand (not because of works but because of him who calls),
12 tāṁ pratīdaṁ vākyam uktaṁ, jyēṣṭhaḥ kaniṣṭhaṁ sēviṣyatē,
she was told, “The older will serve the younger.”
13 yathā likhitam āstē, tathāpyēṣāvi na prītvā yākūbi prītavān ahaṁ|
As it is written, “Jacob I loved, but Esau I hated.”
14 tarhi vayaṁ kiṁ brūmaḥ? īśvaraḥ kim anyāyakārī? tathā na bhavatu|
What then shall we say? Is there injustice with God? Certainly not!
15 yataḥ sa svayaṁ mūsām avadat; ahaṁ yasmin anugrahaṁ cikīrṣāmi tamēvānugr̥hlāmi, yañca dayitum icchāmi tamēva dayē|
For he says to Moses, “I will have mercy on whom I have mercy, and I will have compassion on whom I have compassion.”
16 ataēvēcchatā yatamānēna vā mānavēna tanna sādhyatē dayākāriṇēśvarēṇaiva sādhyatē|
So then, it does not depend on human will or effort, but on God's mercy.
17 phirauṇi śāstrē likhati, ahaṁ tvaddvārā matparākramaṁ darśayituṁ sarvvapr̥thivyāṁ nijanāma prakāśayituñca tvāṁ sthāpitavān|
For the Scripture says to Pharaoh, “I have raised yoʋ up for the very purpose of showing my power in yoʋ, so that my name might be declared in all the earth.”
18 ataḥ sa yam anugrahītum icchati tamēvānugr̥hlāti, yañca nigrahītum icchati taṁ nigr̥hlāti|
So then, God has mercy on whom he wants to have mercy, and he hardens whom he wants to harden.
19 yadi vadasi tarhi sa dōṣaṁ kutō gr̥hlāti? tadīyēcchāyāḥ pratibandhakatvaṁ karttaṁ kasya sāmarthyaṁ vidyatē?
Yoʋ will say to me then, “Why does he still find fault? For who can resist his will?”
20 hē īśvarasya pratipakṣa martya tvaṁ kaḥ? ētādr̥śaṁ māṁ kutaḥ sr̥ṣṭavān? iti kathāṁ sr̥ṣṭavastu sraṣṭrē kiṁ kathayiṣyati?
On the contrary, O man, who are yoʋ to answer back to God? Shall the thing formed say to him who formed it, “Why did yoʋ make me like this?”
21 ēkasmān mr̥tpiṇḍād utkr̥ṣṭāpakr̥ṣṭau dvividhau kalaśau karttuṁ kiṁ kulālasya sāmarthyaṁ nāsti?
Does the potter not have a right over the clay, to make out of the same lump one vessel for honorable use and another for dishonorable use?
22 īśvaraḥ kōpaṁ prakāśayituṁ nijaśaktiṁ jñāpayituñcēcchan yadi vināśasya yōgyāni krōdhabhājanāni prati bahukālaṁ dīrghasahiṣṇutām āśrayati;
What if God, although willing to show his wrath and to make his power known, endured with much patience vessels of wrath fitted for destruction,
23 aparañca vibhavaprāptyarthaṁ pūrvvaṁ niyuktānyanugrahapātrāṇi prati nijavibhavasya bāhulyaṁ prakāśayituṁ kēvalayihūdināṁ nahi bhinnadēśināmapi madhyād
in order to make known the riches of his glory upon vessels of mercy that he has prepared in advance for glory,
24 asmāniva tānyāhvayati tatra tava kiṁ?
namely us whom he has called, not from the Jews only but also from the Gentiles?
25 hōśēyagranthē yathā likhitam āstē, yō lōkō mama nāsīt taṁ vadiṣyāmi madīyakaṁ| yā jāti rmē'priyā cāsīt tāṁ vadiṣyāmyahaṁ priyāṁ|
As he says in Hosea, “Those who were ‘not my people’ I will call ‘my people,’ and those who were ‘not beloved’ I will call ‘beloved.’
26 yūyaṁ madīyalōkā na yatrēti vākyamaucyata| amarēśasya santānā iti khyāsyanti tatra tē|
And in the place where it was said to them, ‘You are not my people,’ there they will be called ‘sons of the living God.’”
27 isrāyēlīyalōkēṣu yiśāyiyō'pi vācamētāṁ prācārayat, isrāyēlīyavaṁśānāṁ yā saṁkhyā sā tu niścitaṁ| samudrasikatāsaṁkhyāsamānā yadi jāyatē| tathāpi kēvalaṁ lōkairalpaistrāṇaṁ vrajiṣyatē|
And Isaiah cries out concerning Israel, “Though the number of the sons of Israel be as the sand of the sea, only the remnant will be saved.
28 yatō nyāyēna svaṁ karmma parēśaḥ sādhayiṣyati| dēśē saēva saṁkṣēpānnijaṁ karmma kariṣyati|
For the Lord will settle the matter swiftly and justly; his sentence will be executed upon the earth without delay.”
29 yiśāyiyō'paramapi kathayāmāsa, sainyādhyakṣaparēśēna cēt kiñcinnōdaśiṣyata| tadā vayaṁ sidōmēvābhaviṣyāma viniścitaṁ| yadvā vayam amōrāyā agamiṣyāma tulyatāṁ|
And just as Isaiah foretold, “If the Lord of hosts had not left us any descendants, we would have been like Sodom and become like Gomorrah.”
30 tarhi vayaṁ kiṁ vakṣyāmaḥ? itaradēśīyā lōkā api puṇyārtham ayatamānā viśvāsēna puṇyam alabhanta;
What then shall we say? That Gentiles who were not pursuing righteousness have obtained righteousness, that is, the righteousness that is by faith.
31 kintvisrāyēllōkā vyavasthāpālanēna puṇyārthaṁ yatamānāstan nālabhanta|
But Israel, although they pursued a law of righteousness, did not attain a law of righteousness.
32 tasya kiṁ kāraṇaṁ? tē viśvāsēna nahi kintu vyavasthāyāḥ kriyayā cēṣṭitvā tasmin skhalanajanakē pāṣāṇē pādaskhalanaṁ prāptāḥ|
Why? Because they did not pursue it by faith, but as though it were by works of the law. They stumbled over the stone of stumbling,
33 likhitaṁ yādr̥śam āstē, paśya pādaskhalārthaṁ hi sīyōni prastarantathā| bādhākārañca pāṣāṇaṁ paristhāpitavānaham| viśvasiṣyati yastatra sa janō na trapiṣyatē|
as it is written, “Behold, I am placing in Zion a stone of stumbling and a rock of offense, yet no one who believes in him will be put to shame.”

< rōmiṇaḥ 9 >