< rōmiṇaḥ 6 >
1 prabhūtarūpēṇa yad anugrahaḥ prakāśatē tadarthaṁ pāpē tiṣṭhāma iti vākyaṁ kiṁ vayaṁ vadiṣyāmaḥ? tanna bhavatu|
Te koinih balae n'thui uh eh? Lungvatnah a pungtai sak ham tholhnah khuiah om uh sih a?
2 pāpaṁ prati mr̥tā vayaṁ punastasmin katham jīviṣyāmaḥ?
Om mahpawh, u khaw tholh ham te n'duek uh atah metlamlae te khuiah n'hing uh pueng eh.
3 vayaṁ yāvantō lōkā yīśukhrīṣṭē majjitā abhavāma tāvanta ēva tasya maraṇē majjitā iti kiṁ yūyaṁ na jānītha?
Khrih Jesuh ah aka nuem rhoek boeih tah a dueknah dongah n'nuem uh te na mangvawt uh a?
4 tatō yathā pituḥ parākramēṇa śmaśānāt khrīṣṭa utthāpitastathā vayamapi yat nūtanajīvina ivācarāmastadarthaṁ majjanēna tēna sārddhaṁ mr̥tyurūpē śmaśānē saṁsthāpitāḥ|
Te tlamte pa kah thangpomnah loh duek lamkah Khrih a thoh vanbangla mamih van khaw hingnah a thai ah pongpa ham a dueknah khuiah baptisma loh boeipa neh m'vuei coeng.
5 aparaṁ vayaṁ yadi tēna saṁyuktāḥ santaḥ sa iva maraṇabhāginō jātāstarhi sa ivōtthānabhāginō'pi bhaviṣyāmaḥ|
A dueknah mueisa la n'om tun atah a thohkoepnah dongah khaw n'om uh van.
6 vayaṁ yat pāpasya dāsāḥ puna rna bhavāmastadartham asmākaṁ pāparūpaśarīrasya vināśārtham asmākaṁ purātanapuruṣastēna sākaṁ kruśē'hanyatēti vayaṁ jānīmaḥ|
He he ming uh saw. Mamih kah hlang rhuem tah a tai coeng te ta. Te daengah ni tholhnah pum he a thup vetih mamih loh tholhnah kah sal m'bi pawt eh.
7 yō hataḥ sa pāpāt mukta ēva|
Aka duek tangtae tah tholh lamkah n'tang uh coeng.
8 ataēva yadi vayaṁ khrīṣṭēna sārddham ahanyāmahi tarhi punarapi tēna sahitā jīviṣyāma ityatrāsmākaṁ viśvāsō vidyatē|
Tedae Khrih neh n'duek uh atah amah neh n'hing uh van ni tila n'tangnah uh.
9 yataḥ śmaśānād utthāpitaḥ khrīṣṭō puna rna mriyata iti vayaṁ jānīmaḥ| tasmin kōpyadhikārō mr̥tyō rnāsti|
Duek lamkah aka thoo Khrih tah duek voel pawt vetih dueknah loh anih te tulnoi pawh tila m'ming uh.
10 aparañca sa yad amriyata tēnaikadā pāpam uddiśyāmriyata, yacca jīvati tēnēśvaram uddiśya jīvati;
A duek te tholh ham duek bangtlang tih a hing he Pathen ham ni a hing.
11 tadvad yūyamapi svān pāpam uddiśya mr̥tān asmākaṁ prabhuṇā yīśukhrīṣṭēnēśvaram uddiśya jīvantō jānīta|
Te dongah nangmih khaw tholh ham tah aka duek la, tedae Pathen ham tah Khrih Jesuh ah aka hing la om ham namamih neh namamih te poek uh.
12 aparañca kutsitābhilāṣān pūrayituṁ yuṣmākaṁ martyadēhēṣu pāpam ādhipatyaṁ na karōtu|
Te dongah te kah hoehhamnah te ngai ham aka nguelpawh nangmih kah pum ah tholhnah te khulae sak boeh.
13 aparaṁ svaṁ svam aṅgam adharmmasyāstraṁ kr̥tvā pāpasēvāyāṁ na samarpayata, kintu śmaśānād utthitāniva svān īśvarē samarpayata svānyaṅgāni ca dharmmāstrasvarūpāṇīśvaram uddiśya samarpayata|
Nangmih kah pumrho te tholhnah ham boethae kah pumcumnah la pae boeh tedae duek lamkah aka hing bangla Pathen ham duengnah kah pumcumnah la nangmih kah pumrho te Pathen taengah namah neh namah pae uh.
14 yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|
Olkhueng hmuiah pawt tih lungvatnah hmuiah na om uh coeng dongah tholh loh nangmih n'tulnoi mahpawh.
15 kintu vayaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavāma, iti kāraṇāt kiṁ pāpaṁ kariṣyāmaḥ? tanna bhavatu|
Balae aka om bal? Olkhueng hmuiah pawt tih lungvatnah hmuiah n'om uh dongah tholh uh mai sih a? Te tlam te Om mahpawh.
16 yatō mr̥tijanakaṁ pāpaṁ puṇyajanakaṁ nidēśācaraṇañcaitayōrdvayō ryasmin ājñāpālanārthaṁ bhr̥tyāniva svān samarpayatha, tasyaiva bhr̥tyā bhavatha, ētat kiṁ yūyaṁ na jānītha?
Khat khat taengah olngainah ham sal la namamih na pae uh tih ol na ngai pa uh te tah a sal la na om uh, dueknah la aka pha sak tholhnah kah sal pawt atah duengnah la aka pha sak olngainah kah sal la na om uh te na ming uh moenih a?
17 aparañca pūrvvaṁ yūyaṁ pāpasya bhr̥tyā āstēti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākr̥tiṁ manōbhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādō bhavatu|
Tedae tholhnah sal la na om uh dae thuituennah mueimae na pom uh te thinko ah na ngai uh dongah,
18 itthaṁ yūyaṁ pāpasēvātō muktāḥ santō dharmmasya bhr̥tyā jātāḥ|
tholh lamkah na loeih uh tih duengnah sal m'bi sak uh dongah Pathen te ka lungvatnah.
19 yuṣmākaṁ śārīrikyā durbbalatāyā hētō rmānavavad aham ētad bravīmi; punaḥ punaradharmmakaraṇārthaṁ yadvat pūrvvaṁ pāpāmēdhyayō rbhr̥tyatvē nijāṅgāni samārpayata tadvad idānīṁ sādhukarmmakaraṇārthaṁ dharmmasya bhr̥tyatvē nijāṅgāni samarpayata|
Nangmih pumsa kah vawtthoeknah dongah hlanghing bangla ka thui. Nangmih kah pumrho te rhongingnah neh olaeknah khuiah olaeknah sal la na mop uh vanbangla nangmih kah pumrho te cimcaihnah khuiah duengnah sal ham na mop uh van coeng.
20 yadā yūyaṁ pāpasya bhr̥tyā āsta tadā dharmmasya nāyattā āsta|
Tholhnah kah sal la na om uh vaengah duengnah dongah aka loeih la na om uh.
21 tarhi yāni karmmāṇi yūyam idānīṁ lajjājanakāni budhyadhvē pūrvvaṁ tai ryuṣmākaṁ kō lābha āsīt? tēṣāṁ karmmaṇāṁ phalaṁ maraṇamēva|
Te dongah tahae kah rhaidaeng lamkah loh balae thaihtak na dang uh bal pueng? Te rhoek te tah dueknah nen ni a bawt.
22 kintu sāmprataṁ yūyaṁ pāpasēvātō muktāḥ santa īśvarasya bhr̥tyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āstē| (aiōnios )
Tedae tholhnah kah sal aka bi sak lamkah na loeih uh coeng tih Pathen taengah nangmih kah cimcaihnah thaihtak te na dang uh. Te tah dungyan hingnah neh bawt. (aiōnios )
23 yataḥ pāpasya vētanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭēnānantajīvanam īśvaradattaṁ pāritōṣikam āstē| (aiōnios )
Tholhnah phu tah dueknah dae Pathen kah kutdoe tah mamih Boeipa Khrih Jesuh ah dungyan hingnah ni. (aiōnios )