< rōmiṇaḥ 5 >

1 viśvāsēna sapuṇyīkr̥tā vayam īśvarēṇa sārddhaṁ prabhuṇāsmākaṁ yīśukhrīṣṭēna mēlanaṁ prāptāḥ|
Atuha, jumnaka phäh Pamhnam am ngsungpyunnak mi yahki, Bawi Jesuh Khritaw üngkhyüh Pamhnam am dim’yenak mi taki.
2 aparaṁ vayaṁ yasmin anugrahāśrayē tiṣṭhāmastanmadhyaṁ viśvāsamārgēṇa tēnaivānītā vayam īśvarīyavibhavaprāptipratyāśayā samānandāmaḥ|
Atuha mi xünnaka jumnak üng Pamhnama bäkhäknak mi ksing khaia jah law püiki. Pamhnama hlüngtainak yümei lü äpeinak am mi awhcahki.
3 tat kēvalaṁ nahi kintu klēśabhōgē'pyānandāmō yataḥ klēśād dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,
Acunüng, acun däka am kyase, mi khuikhanak üng je u lü mi ve vai u, khuikhanak naw khameinak khawh lawpüiki,
4 dhairyyācca parīkṣitatvaṁ jāyatē, parīkṣitatvāt pratyāśā jāyatē,
khameinak khawh naw Pamhnama ksingnak lawpüi lü Pamhnama ksingnak naw äpeinak ve lawsaki;
5 pratyāśātō vrīḍitatvaṁ na jāyatē, yasmād asmabhyaṁ dattēna pavitrēṇātmanāsmākam antaḥkaraṇānīśvarasya prēmavāriṇā siktāni|
acunüng, mi veia a jah peta Ngmüimkhya Ngcim naw, Pamhnama mhläkphyanak cun, mi mlungkyawng k'uma a büih law pänga phäha, äpeinak naw am jah helatsak khai.
6 asmāsu nirupāyēṣu satsu khrīṣṭa upayuktē samayē pāpināṁ nimittaṁ svīyān praṇān atyajat|
Jah kpüi khai am a ve üng pi Pamhnama xüa kcün üng Khritaw cun mkhyeki khyange phäha thi lawki.
7 hitakāriṇō janasya kr̥tē kōpi praṇān tyaktuṁ sāhasaṁ karttuṁ śaknōti, kintu dhārmmikasya kr̥tē prāyēṇa kōpi prāṇān na tyajati|
Khyang ngsungpyunkia phäha thih vai khak khai, khyang kdawa phäha ta a thih vai lingki ve taw khai.
8 kintvasmāsu pāpiṣu satsvapi nimittamasmākaṁ khrīṣṭaḥ svaprāṇān tyaktavān, tata īśvarōsmān prati nijaṁ paramaprēmāṇaṁ darśitavān|
Mkhyekatnak am mi ve k'um üng, Khritaw mi phäha a thihnak am, Pamhnam naw ihlawka a jah mhläkphyanak cun mdanki.
9 ataēva tasya raktapātēna sapuṇyīkr̥tā vayaṁ nitāntaṁ tēna kōpād uddhāriṣyāmahē|
Acunakyase, tuhkbäih cun, a thisena phäha ngsungpyunnak mi yah lü, acuna Bawipaa phäha, Pamhnama mlungsonak üngka naw ihlawka küikyannak mi yah khai ni.
10 phalatō vayaṁ yadā ripava āsma tadēśvarasya putrasya maraṇēna tēna sārddhaṁ yadyasmākaṁ mēlanaṁ jātaṁ tarhi mēlanaprāptāḥ santō'vaśyaṁ tasya jīvanēna rakṣāṁ lapsyāmahē|
Pamhnama yea mi kya k'um üng pi, a Cakpaa a thihnaka phäh Pamhnama püia mi kya law beki. Tuhbäih ta Pamhnama püia mi kyakia kyase Khritawa xünnak am ihlawka küikyannak mi yah khai.
11 tat kēvalaṁ nahi kintu yēna mēlanam alabhāmahi tēnāsmākaṁ prabhuṇā yīśukhrīṣṭēna sāmpratam īśvarē samānandāmaśca|
Acun däka am kyase, tuhkbäih mi Bawipa Jesuh khritaw üng Pamhnam püiea jah pyangkia kyase mi jekyaiki.
12 tathā sati, ēkēna mānuṣēṇa pāpaṁ pāpēna ca maraṇaṁ jagatīṁ prāviśat aparaṁ sarvvēṣāṁ pāpitvāt sarvvē mānuṣā mr̥tē rnighnā abhavat|
Acunüng, khyang mata phäha khawmdeka khana mkhyekatnak pha law lü, mkhyekatnaka phäh thihnak a pha lawa mäiha, khyang naküt cun mkhyekatnaka phäha thihnaka phakie, isetiakyaküng khyang avan ami mkhyekata phäh ni.
13 yatō vyavasthādānasamayaṁ yāvat jagati pāpam āsīt kintu yatra vyavasthā na vidyatē tatra pāpasyāpi gaṇanā na vidyatē|
Thum am a ve ham üng khawmdek khana mkhyekatnak ve pängki. Cunsepi Thum am a ve üng mkhyekatnake am ve u.
14 tathāpyādamā yādr̥śaṁ pāpaṁ kr̥taṁ tādr̥śaṁ pāpaṁ yai rnākāri ādamam ārabhya mūsāṁ yāvat tēṣāmapyupari mr̥tyū rājatvam akarōt sa ādam bhāvyādamō nidarśanamēvāstē|
Cunsepi, Adam üng tün lü Mosia ve law cäpa, Adam naw Pamhnama mtheh am ngja lü a mkhyekata mäiha mkhyekatnak am pawhkiea khana pi thihnak ve lawki. Adam cun ve law khai üng mtängnaka kyaki.
15 kintu pāpakarmmaṇō yādr̥śō bhāvastādr̥g dānakarmmaṇō bhāvō na bhavati yata ēkasya janasyāparādhēna yadi bahūnāṁ maraṇam aghaṭata tathāpīśvarānugrahastadanugrahamūlakaṁ dānañcaikēna janēnārthād yīśunā khrīṣṭēna bahuṣu bāhulyātibāhulyēna phalati|
Cunsepi, bäkhäknak ja mkhyekatnak am täng. Isetiakyaküng, Pamhnama bäkhäknak cun Adama mkhyekatnak am, am täng. Khyang mata mkhyekata phäha khyang khawhah thiki. Cunsepi, khyang mat Jesuh Khritawa phäha khyang khawhah naw Pamhnam naw amdanga a jah yeta bäkhäknak yahkiea kyase Pamhnama bäkhäknak cun dämduh bawki ni.
16 aparam ēkasya janasya pāpakarmma yādr̥k phalayuktaṁ dānakarmma tādr̥k na bhavati yatō vicārakarmmaikaṁ pāpam ārabhya daṇḍajanakaṁ babhūva, kintu dānakarmma bahupāpānyārabhya puṇyajanakaṁ babhūva|
Khyang mata mkhyekatnak ja Pamhnam naw amdanga a jah yet cun am täng ni. Khyang mat a mkhye käna “Mkhyekatnaka” ngthumkhyahnak pha lawki. Cunsepi mkhyenak khawhaha ve law käna “Mkhyekatnak am pawhkia kba” am yah ngkawiha bäkhäknak cun yahki ni.
17 yata ēkasya janasya pāpakarmmatastēnaikēna yadi maraṇasya rājatvaṁ jātaṁ tarhi yē janā anugrahasya bāhulyaṁ puṇyadānañca prāpnuvanti ta ēkēna janēna, arthāt yīśukhrīṣṭēna, jīvanē rājatvam avaśyaṁ kariṣyanti|
Mata mkhyekatnaka phäha pi thihnak naw a jah uk law üng, khyang mat, Jesuh Khritaw bilawha phäh ihlawk dämduhki mi yah khai ni. A bäkhäknak khawhaha yahei lü Khritaw üngkhyüh akxüng mi up lü ani am ngsungpyunsak yahei khaie ni.
18 ēkō'parādhō yadvat sarvvamānavānāṁ daṇḍagāmī mārgō 'bhavat tadvad ēkaṁ puṇyadānaṁ sarvvamānavānāṁ jīvanayuktapuṇyagāmī mārga ēva|
Acunakyase, mata mkhyenak naw khyang naküt jah mkateiki. Acuna mäiha khyang mata ngsungpyunnak naw ngsungpyunnak ja xünnaka khyang naküt jah phapüiki.
19 aparam ēkasya janasyājñālaṅghanād yathā bahavō 'parādhinō jātāstadvad ēkasyājñācaraṇād bahavaḥ sapuṇyīkr̥tā bhavanti|
Khyang mat naw pyen am a ngjaka phäha khyang naküt mkhyekatnak am belawki he; acuna mäiha, khyang mat naw pyen a ngjak phäha khyang naküt ngsungpyun khaie.
20 adhikantu vyavasthāgamanād aparādhasya bāhulyaṁ jātaṁ kintu yatra pāpasya bāhulyaṁ tatraiva tasmād anugrahasya bāhulyam abhavat|
Thum pha law lü mkhyekatnak nung lawki. Cunsepi, mkhyekatnak a nungnak naküta Pamhnama bäkhäknak däm law bawki.
21 tēna mr̥tyunā yadvat pāpasya rājatvam abhavat tadvad asmākaṁ prabhuyīśukhrīṣṭadvārānantajīvanadāyipuṇyēnānugrahasya rājatvaṁ bhavati| (aiōnios g166)
Mkhyekatnak naw thihnak am jah uk lü Pamhnama bäkhäknak naw ngsungpyunnak am uk lü mi Bawipa Jesuh khritaw üngka naw anglät xünnaka jah cehpüiki. (aiōnios g166)

< rōmiṇaḥ 5 >