< rōmiṇaḥ 5 >

1 viśvāsēna sapuṇyīkr̥tā vayam īśvarēṇa sārddhaṁ prabhuṇāsmākaṁ yīśukhrīṣṭēna mēlanaṁ prāptāḥ|
Eshe no kááw woto nodaats amanon b́ wottsotse no doonz Iyesus Krstosn Ik'onton jeeno detsfone.
2 aparaṁ vayaṁ yasmin anugrahāśrayē tiṣṭhāmastanmadhyaṁ viśvāsamārgēṇa tēnaivānītā vayam īśvarīyavibhavaprāptipratyāśayā samānandāmaḥ|
And kup'dek'at nodatseyiru s'aatok nokind bín amanon b́wottsotse Ik'o noosh b́jangits b́ mango kayitwotsi nowottsosh mann it'irwone.
3 tat kēvalaṁ nahi kintu klēśabhōgē'pyānandāmō yataḥ klēśād dhairyyaṁ jāyata iti vayaṁ jānīmaḥ,
Hanmec'ron b́woterawo gond bek'o k'amo noosh b́daatsitwok'o nodantsotse noo gond bek'on it'iruwone.
4 dhairyyācca parīkṣitatvaṁ jāyatē, parīkṣitatvāt pratyāśā jāyatē,
K'amotsnowere fadeyar kup'o, kup'otsnowere jangiyetso daatsetwe.
5 pratyāśātō vrīḍitatvaṁ na jāyatē, yasmād asmabhyaṁ dattēna pavitrēṇātmanāsmākam antaḥkaraṇānīśvarasya prēmavāriṇā siktāni|
Noosh imets S'ayin shayri weeron Ik'i shuno nonibotse b́ s'eentstsotse b́ jangitso noon jitsiratse.
6 asmāsu nirupāyēṣu satsu khrīṣṭa upayuktē samayē pāpināṁ nimittaṁ svīyān praṇān atyajat|
Maawk wotat nobefere Ik'o bíetts aawon Krstos morretswotssha ett b́k'iri.
7 hitakāriṇō janasya kr̥tē kōpi praṇān tyaktuṁ sāhasaṁ karttuṁ śaknōti, kintu dhārmmikasya kr̥tē prāyēṇa kōpi prāṇān na tyajati|
Kááw ash shegro wotar k'irit asho daatso ayide'er kic'ike, b́woteferor doo ash shegro kirosh daneraka daatso faletuwe.
8 kintvasmāsu pāpiṣu satsvapi nimittamasmākaṁ khrīṣṭaḥ svaprāṇān tyaktavān, tata īśvarōsmān prati nijaṁ paramaprēmāṇaṁ darśitavān|
Ernmó noo morretswotsi wotat nofa'e noshegro Krstos k'irre, manuwere Ik'o noosh b́detsts shuno awuk'o een b́wottsoniye b́kitsiri.
9 ataēva tasya raktapātēna sapuṇyīkr̥tā vayaṁ nitāntaṁ tēna kōpād uddhāriṣyāmahē|
No kááwutso Iyesus Krstos s'atsona wotiyal ikibogshr Ik'i fayotse no kashit b́weerone.
10 phalatō vayaṁ yadā ripava āsma tadēśvarasya putrasya maraṇēna tēna sārddhaṁ yadyasmākaṁ mēlanaṁ jātaṁ tarhi mēlanaprāptāḥ santō'vaśyaṁ tasya jīvanēna rakṣāṁ lapsyāmahē|
Noo Ik'o balangarwotsi wotat nobefere b́naay k'iron Ik'onton no manerone, and Ik'onton nomaneyakon b́ naay kashi weeron iki bogo kashituwone.
11 tat kēvalaṁ nahi kintu yēna mēlanam alabhāmahi tēnāsmākaṁ prabhuṇā yīśukhrīṣṭēna sāmpratam īśvarē samānandāmaśca|
Han mec'ronaliye, Ik'onton mano bín nodatstso nodoonz Iyesus Krstos weeron Ik'on ít'irwone.
12 tathā sati, ēkēna mānuṣēṇa pāpaṁ pāpēna ca maraṇaṁ jagatīṁ prāviśat aparaṁ sarvvēṣāṁ pāpitvāt sarvvē mānuṣā mr̥tē rnighnā abhavat|
Ik ashaatse tuutson morro datsuwats b́weyi, morratse tuutsonowere k'iro b́weyi, mank'owere ash jamo morro b́fintsotse ash jamats k'iro b́weyi,
13 yatō vyavasthādānasamayaṁ yāvat jagati pāpam āsīt kintu yatra vyavasthā na vidyatē tatra pāpasyāpi gaṇanā na vidyatē|
Muse nemo b́ imftsere shin morro datsuwatse fa'e b́teshi, ernmó nemo bíaltsoke morro b́ tookon morrok'o taaweratse b́ teshi.
14 tathāpyādamā yādr̥śaṁ pāpaṁ kr̥taṁ tādr̥śaṁ pāpaṁ yai rnākāri ādamam ārabhya mūsāṁ yāvat tēṣāmapyupari mr̥tyū rājatvam akarōt sa ādam bhāvyādamō nidarśanamēvāstē|
B́ wotiyaloru Adamkok'o nematse beshat morro finerawotsworu dab bo'orerawo k'iro Adamatse tuut Muse ats b́ borfetso ash jamatse alo b́ daatsi, Adamwere shinomaants weetu Krstossh bí aroniye.
15 kintu pāpakarmmaṇō yādr̥śō bhāvastādr̥g dānakarmmaṇō bhāvō na bhavati yata ēkasya janasyāparādhēna yadi bahūnāṁ maraṇam aghaṭata tathāpīśvarānugrahastadanugrahamūlakaṁ dānañcaikēna janēnārthād yīśunā khrīṣṭēna bahuṣu bāhulyātibāhulyēna phalati|
Ernmó Ik'o b́ s'aati imo ash morronton nuutsaliye, ik ash morri jangon aywots bo k'irtsok'o mank'o Ik' s'aatonat ik asho Iyesus Krstos weeron daatsets s'aaton imetso ayuwotssh bogshdek't imere.
16 aparam ēkasya janasya pāpakarmma yādr̥k phalayuktaṁ dānakarmma tādr̥k na bhavati yatō vicārakarmmaikaṁ pāpam ārabhya daṇḍajanakaṁ babhūva, kintu dānakarmma bahupāpānyārabhya puṇyajanakaṁ babhūva|
Mank'owere Ik'o beenon b́doots imo s'aati oot'o ash iko morro b́doots oot'ok'oyiyaliye. Ash iko morratse tuutson imetso angsho b́doyi, ay morratse tuutson imets imo kááwe wot b́dowi.
17 yata ēkasya janasya pāpakarmmatastēnaikēna yadi maraṇasya rājatvaṁ jātaṁ tarhi yē janā anugrahasya bāhulyaṁ puṇyadānañca prāpnuvanti ta ēkēna janēna, arthāt yīśukhrīṣṭēna, jīvanē rājatvam avaśyaṁ kariṣyanti|
Ash iko morratse tuutson k'iro ash jamatse alo b́detsiyakon bére Ik'i ay s'aatonat beenon imetso s'aat bín kashitu ash jamwots Iyesus Krstos weeron kashon naashitune.
18 ēkō'parādhō yadvat sarvvamānavānāṁ daṇḍagāmī mārgō 'bhavat tadvad ēkaṁ puṇyadānaṁ sarvvamānavānāṁ jīvanayuktapuṇyagāmī mārga ēva|
Eshe Adam iks'uzo morri fayi angsho ash jamats b́dootsok'o mank'o Krstos ikoko kashi fino ayuwotsi fayotse kishr kasho imetwe.
19 aparam ēkasya janasyājñālaṅghanād yathā bahavō 'parādhinō jātāstadvad ēkasyājñācaraṇād bahavaḥ sapuṇyīkr̥tā bhavanti|
Ash iko aleyo b́k'aztsatse tuutson ayuwots morretswotsi bowottsok'o mank'o ash iko bíaletsatse tuutson ayuwots kááwitune.
20 adhikantu vyavasthāgamanād aparādhasya bāhulyaṁ jātaṁ kintu yatra pāpasya bāhulyaṁ tatraiva tasmād anugrahasya bāhulyam abhavat|
Morro bíayitsotse nemo b́weyi, ernmó morro bíaytsok'on Ik'i s'aato iki bogsht bíayi.
21 tēna mr̥tyunā yadvat pāpasya rājatvam abhavat tadvad asmākaṁ prabhuyīśukhrīṣṭadvārānantajīvanadāyipuṇyēnānugrahasya rājatvaṁ bhavati| (aiōnios g166)
Man b́wowwere k'iratse tuutson morro b́naashtsok'o mank'o ando aani nodoonz Iyesus Krstos weeron dúre dúri kasho b́ daatseyish Ik'i s'aato kasho imon naashituwe. (aiōnios g166)

< rōmiṇaḥ 5 >