< rōmiṇaḥ 3 >

1 aparañca yihūdinaḥ kiṁ śrēṣṭhatvaṁ? tathā tvakchēdasya vā kiṁ phalaṁ?
อปรญฺจ ยิหูทิน: กึ เศฺรษฺฐตฺวํ? ตถา ตฺวกฺเฉทสฺย วา กึ ผลํ?
2 sarvvathā bahūni phalāni santi, viśēṣata īśvarasya śāstraṁ tēbhyō'dīyata|
สรฺวฺวถา พหูนิ ผลานิ สนฺติ, วิเศษต อีศฺวรสฺย ศาสฺตฺรํ เตโภฺย'ทียตฯ
3 kaiścid aviśvasanē kr̥tē tēṣām aviśvasanāt kim īśvarasya viśvāsyatāyā hānirutpatsyatē?
ไกศฺจิทฺ อวิศฺวสเน กฺฤเต เตษามฺ อวิศฺวสนาตฺ กิมฺ อีศฺวรสฺย วิศฺวาสฺยตายา หานิรุตฺปตฺสฺยเต?
4 kēnāpi prakārēṇa nahi| yadyapi sarvvē manuṣyā mithyāvādinastathāpīśvaraḥ satyavādī| śāstrē yathā likhitamāstē, atastvantu svavākyēna nirddōṣō hi bhaviṣyasi| vicārē caiva niṣpāpō bhaviṣyasi na saṁśayaḥ|
เกนาปิ ปฺรกาเรณ นหิฯ ยทฺยปิ สรฺเวฺว มนุษฺยา มิถฺยาวาทินสฺตถาปีศฺวร: สตฺยวาทีฯ ศาสฺเตฺร ยถา ลิขิตมาเสฺต, อตสฺตฺวนฺตุ สฺววาเกฺยน นิรฺทฺโทโษ หิ ภวิษฺยสิฯ วิจาเร ไจว นิษฺปาโป ภวิษฺยสิ น สํศย: ฯ
5 asmākam anyāyēna yadīśvarasya nyāyaḥ prakāśatē tarhi kiṁ vadiṣyāmaḥ? ahaṁ mānuṣāṇāṁ kathāmiva kathāṁ kathayāmi, īśvaraḥ samucitaṁ daṇḍaṁ dattvā kim anyāyī bhaviṣyati?
อสฺมากมฺ อนฺยาเยน ยทีศฺวรสฺย นฺยาย: ปฺรกาศเต ตรฺหิ กึ วทิษฺยาม: ? อหํ มานุษาณำ กถามิว กถำ กถยามิ, อีศฺวร: สมุจิตํ ทณฺฑํ ทตฺตฺวา กิมฺ อนฺยายี ภวิษฺยติ?
6 itthaṁ na bhavatu, tathā satīśvaraḥ kathaṁ jagatō vicārayitā bhaviṣyati?
อิตฺถํ น ภวตุ, ตถา สตีศฺวร: กถํ ชคโต วิจารยิตา ภวิษฺยติ?
7 mama mithyāvākyavadanād yadīśvarasya satyatvēna tasya mahimā varddhatē tarhi kasmādahaṁ vicārē'parādhitvēna gaṇyō bhavāmi?
มม มิถฺยาวากฺยวทนาทฺ ยทีศฺวรสฺย สตฺยเตฺวน ตสฺย มหิมา วรฺทฺธเต ตรฺหิ กสฺมาทหํ วิจาเร'ปราธิเตฺวน คโณฺย ภวามิ?
8 maṅgalārthaṁ pāpamapi karaṇīyamiti vākyaṁ tvayā kutō nōcyatē? kintu yairucyatē tē nitāntaṁ daṇḍasya pātrāṇi bhavanti; tathāpi tadvākyam asmābhirapyucyata ityasmākaṁ glāniṁ kurvvantaḥ kiyantō lōkā vadanti|
มงฺคลารฺถํ ปาปมปิ กรณียมิติ วากฺยํ ตฺวยา กุโต โนจฺยเต? กินฺตุ ไยรุจฺยเต เต นิตานฺตํ ทณฺฑสฺย ปาตฺราณิ ภวนฺติ; ตถาปิ ตทฺวากฺยมฺ อสฺมาภิรปฺยุจฺยต อิตฺยสฺมากํ คฺลานึ กุรฺวฺวนฺต: กิยนฺโต โลกา วทนฺติฯ
9 anyalōkēbhyō vayaṁ kiṁ śrēṣṭhāḥ? kadācana nahi yatō yihūdinō 'nyadēśinaśca sarvvaēva pāpasyāyattā ityasya pramāṇaṁ vayaṁ pūrvvam adadāma|
อนฺยโลเกโภฺย วยํ กึ เศฺรษฺฐา: ? กทาจน นหิ ยโต ยิหูทิโน 'นฺยเทศินศฺจ สรฺวฺเวอว ปาปสฺยายตฺตา อิตฺยสฺย ปฺรมาณํ วยํ ปูรฺวฺวมฺ อททามฯ
10 lipi ryathāstē, naikōpi dhārmmikō janaḥ|
ลิปิ รฺยถาเสฺต, ไนโกปิ ธารฺมฺมิโก ชน: ฯ
11 tathā jñānīśvarajñānī mānavaḥ kōpi nāsti hi|
ตถา ชฺญานีศฺวรชฺญานี มานว: โกปิ นาสฺติ หิฯ
12 vimārgagāminaḥ sarvvē sarvvē duṣkarmmakāriṇaḥ| ēkō janōpi nō tēṣāṁ sādhukarmma karōti ca|
วิมารฺคคามิน: สรฺเวฺว สรฺเวฺว ทุษฺกรฺมฺมการิณ: ฯ เอโก ชโนปิ โน เตษำ สาธุกรฺมฺม กโรติ จฯ
13 tathā tēṣāntu vai kaṇṭhā anāvr̥taśmaśānavat| stutivādaṁ prakurvvanti jihvābhistē tu kēvalaṁ| tēṣāmōṣṭhasya nimnē tu viṣaṁ tiṣṭhati sarppavat|
ตถา เตษานฺตุ ไว กณฺฐา อนาวฺฤตศฺมศานวตฺฯ สฺตุติวาทํ ปฺรกุรฺวฺวนฺติ ชิหฺวาภิเสฺต ตุ เกวลํฯ เตษาโมษฺฐสฺย นิมฺเน ตุ วิษํ ติษฺฐติ สรฺปฺปวตฺฯ
14 mukhaṁ tēṣāṁ hi śāpēna kapaṭēna ca pūryyatē|
มุขํ เตษำ หิ ศาเปน กปเฏน จ ปูรฺยฺยเตฯ
15 raktapātāya tēṣāṁ tu padāni kṣipragāni ca|
รกฺตปาตาย เตษำ ตุ ปทานิ กฺษิปฺรคานิ จฯ
16 pathi tēṣāṁ manuṣyāṇāṁ nāśaḥ klēśaśca kēvalaḥ|
ปถิ เตษำ มนุษฺยาณำ นาศ: เกฺลศศฺจ เกวล: ฯ
17 tē janā nahi jānanti panthānaṁ sukhadāyinaṁ|
เต ชนา นหิ ชานนฺติ ปนฺถานํ สุขทายินํฯ
18 paramēśād bhayaṁ yattat taccakṣuṣōragōcaraṁ|
ปรเมศาทฺ ภยํ ยตฺตตฺ ตจฺจกฺษุโษรโคจรํฯ
19 vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lōkān uddiśya likhatīti vayaṁ jānīmaḥ| tatō manuṣyamātrō niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|
วฺยวสฺถายำ ยทฺยลฺลิขติ ตทฺ วฺยวสฺถาธีนานฺ โลกานฺ อุทฺทิศฺย ลิขตีติ วยํ ชานีม: ฯ ตโต มนุษฺยมาโตฺร นิรุตฺตร: สนฺ อีศฺวรสฺย สากฺษาทฺ อปราธี ภวติฯ
20 ataēva vyavasthānurūpaiḥ karmmabhiḥ kaścidapi prāṇīśvarasya sākṣāt sapuṇyīkr̥tō bhavituṁ na śakṣyati yatō vyavasthayā pāpajñānamātraṁ jāyatē|
อเตอว วฺยวสฺถานุรูไป: กรฺมฺมภิ: กศฺจิทปิ ปฺราณีศฺวรสฺย สากฺษาตฺ สปุณฺยีกฺฤโต ภวิตุํ น ศกฺษฺยติ ยโต วฺยวสฺถยา ปาปชฺญานมาตฺรํ ชายเตฯ
21 kintu vyavasthāyāḥ pr̥thag īśvarēṇa dēyaṁ yat puṇyaṁ tad vyavasthāyā bhaviṣyadvādigaṇasya ca vacanaiḥ pramāṇīkr̥taṁ sad idānīṁ prakāśatē|
กินฺตุ วฺยวสฺถายา: ปฺฤถคฺ อีศฺวเรณ เทยํ ยตฺ ปุณฺยํ ตทฺ วฺยวสฺถายา ภวิษฺยทฺวาทิคณสฺย จ วจไน: ปฺรมาณีกฺฤตํ สทฺ อิทานีํ ปฺรกาศเตฯ
22 yīśukhrīṣṭē viśvāsakaraṇād īśvarēṇa dattaṁ tat puṇyaṁ sakalēṣu prakāśitaṁ sat sarvvān viśvāsinaḥ prati varttatē|
ยีศุขฺรีษฺเฏ วิศฺวาสกรณาทฺ อีศฺวเรณ ทตฺตํ ตตฺ ปุณฺยํ สกเลษุ ปฺรกาศิตํ สตฺ สรฺวฺวานฺ วิศฺวาสิน: ปฺรติ วรฺตฺตเตฯ
23 tēṣāṁ kōpi prabhēdō nāsti, yataḥ sarvvaēva pāpina īśvarīyatējōhīnāśca jātāḥ|
เตษำ โกปิ ปฺรเภโท นาสฺติ, ยต: สรฺวฺเวอว ปาปิน อีศฺวรียเตโชหีนาศฺจ ชาตา: ฯ
24 ta īśvarasyānugrahād mūlyaṁ vinā khrīṣṭakr̥tēna paritrāṇēna sapuṇyīkr̥tā bhavanti|
ต อีศฺวรสฺยานุคฺรหาทฺ มูลฺยํ วินา ขฺรีษฺฏกฺฤเตน ปริตฺราเณน สปุณฺยีกฺฤตา ภวนฺติฯ
25 yasmāt svaśōṇitēna viśvāsāt pāpanāśakō balī bhavituṁ sa ēva pūrvvam īśvarēṇa niścitaḥ, ittham īśvarīyasahiṣṇutvāt purākr̥tapāpānāṁ mārjjanakaraṇē svīyayāthārthyaṁ tēna prakāśyatē,
ยสฺมาตฺ สฺวโศณิเตน วิศฺวาสาตฺ ปาปนาศโก พลี ภวิตุํ ส เอว ปูรฺวฺวมฺ อีศฺวเรณ นิศฺจิต: , อิตฺถมฺ อีศฺวรียสหิษฺณุตฺวาตฺ ปุรากฺฤตปาปานำ มารฺชฺชนกรเณ สฺวียยาถารฺถฺยํ เตน ปฺรกาศฺยเต,
26 varttamānakālīyamapi svayāthārthyaṁ tēna prakāśyatē, aparaṁ yīśau viśvāsinaṁ sapuṇyīkurvvannapi sa yāthārthikastiṣṭhati|
วรฺตฺตมานกาลียมปิ สฺวยาถารฺถฺยํ เตน ปฺรกาศฺยเต, อปรํ ยีเศา วิศฺวาสินํ สปุณฺยีกุรฺวฺวนฺนปิ ส ยาถารฺถิกสฺติษฺฐติฯ
27 tarhi kutrātmaślāghā? sā dūrīkr̥tā; kayā vyavasthayā? kiṁ kriyārūpavyavasthayā? itthaṁ nahi kintu tat kēvalaviśvāsarūpayā vyavasthayaiva bhavati|
ตรฺหิ กุตฺราตฺมศฺลาฆา? สา ทูรีกฺฤตา; กยา วฺยวสฺถยา? กึ กฺริยารูปวฺยวสฺถยา? อิตฺถํ นหิ กินฺตุ ตตฺ เกวลวิศฺวาสรูปยา วฺยวสฺถไยว ภวติฯ
28 ataēva vyavasthānurūpāḥ kriyā vinā kēvalēna viśvāsēna mānavaḥ sapuṇyīkr̥tō bhavituṁ śaknōtītyasya rāddhāntaṁ darśayāmaḥ|
อเตอว วฺยวสฺถานุรูปา: กฺริยา วินา เกวเลน วิศฺวาเสน มานว: สปุณฺยีกฺฤโต ภวิตุํ ศกฺโนตีตฺยสฺย ราทฺธานฺตํ ทรฺศยาม: ฯ
29 sa kiṁ kēvalayihūdinām īśvarō bhavati? bhinnadēśinām īśvarō na bhavati? bhinnadēśināmapi bhavati;
ส กึ เกวลยิหูทินามฺ อีศฺวโร ภวติ? ภินฺนเทศินามฺ อีศฺวโร น ภวติ? ภินฺนเทศินามปิ ภวติ;
30 yasmād ēka īśvarō viśvāsāt tvakchēdinō viśvāsēnātvakchēdinaśca sapuṇyīkariṣyati|
ยสฺมาทฺ เอก อีศฺวโร วิศฺวาสาตฺ ตฺวกฺเฉทิโน วิศฺวาเสนาตฺวกฺเฉทินศฺจ สปุณฺยีกริษฺยติฯ
31 tarhi viśvāsēna vayaṁ kiṁ vyavasthāṁ lumpāma? itthaṁ na bhavatu vayaṁ vyavasthāṁ saṁsthāpayāma ēva|
ตรฺหิ วิศฺวาเสน วยํ กึ วฺยวสฺถำ ลุมฺปาม? อิตฺถํ น ภวตุ วยํ วฺยวสฺถำ สํสฺถาปยาม เอวฯ

< rōmiṇaḥ 3 >