< rōmiṇaḥ 2 >

1 hē paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavōttaradānāya panthā nāsti yatō yasmāt karmmaṇaḥ parastvayā dūṣyatē tasmāt tvamapi dūṣyasē, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|
Derfor er du uden Undskyldning, o Menneske! hvem du end er, som dømmer; thi idet du dømmer den anden, fordømmer du dig selv; thi du, som dømmer, øver det samme.
2 kintvētādr̥gācāribhyō yaṁ daṇḍam īśvarō niścinōti sa yathārtha iti vayaṁ jānīmaḥ|
Vi vide jo, at Guds Dom er, stemmende med Sandhed, over dem, som øve saadanne Ting.
3 ataēva hē mānuṣa tvaṁ yādr̥gācāriṇō dūṣayasi svayaṁ yadi tādr̥gācarasi tarhi tvam īśvaradaṇḍāt palāyituṁ śakṣyasīti kiṁ budhyasē?
Men du, o Menneske! som dømmer dem, der øve saadanne Ting, og selv gør dem, mener du dette, at du skal undfly Guds Dom?
4 aparaṁ tava manasaḥ parivarttanaṁ karttum iśvarasyānugrahō bhavati tanna buddhvā tvaṁ kiṁ tadīyānugrahakṣamācirasahiṣṇutvanidhiṁ tucchīkarōṣi?
Eller foragter du hans Godheds og Taalmodigheds og Langmodigheds Rigdom og ved ikke, at Guds Godhed leder dig til Omvendelse?
5 tathā svāntaḥkaraṇasya kaṭhōratvāt khēdarāhityāccēśvarasya nyāyyavicāraprakāśanasya krōdhasya ca dinaṁ yāvat kiṁ svārthaṁ kōpaṁ sañcinōṣi?
Men efter din Haardhed og dit ubodfærdige Hjerte samler du dig selv Vrede paa Vredens og Guds retfærdige Doms Aabenbarelses Dag,
6 kintu sa ēkaikamanujāya tatkarmmānusārēṇa pratiphalaṁ dāsyati;
han, som vil betale enhver efter hans Gerninger:
7 vastutastu yē janā dhairyyaṁ dhr̥tvā satkarmma kurvvantō mahimā satkārō'maratvañcaitāni mr̥gayantē tēbhyō'nantāyu rdāsyati| (aiōnios g166)
dem, som med Udholdenhed i god Gerning søge Ære og Hæder og Uforkrænkelighed, et evigt Liv; (aiōnios g166)
8 aparaṁ yē janāḥ satyadharmmam agr̥hītvā viparītadharmmam gr̥hlanti tādr̥śā virōdhijanāḥ kōpaṁ krōdhañca bhōkṣyantē|
men over dem, som søge deres eget og ikke lyde Sandheden, men adlyde Uretfærdigheden, skal der komme Vrede og Harme.
9 ā yihūdinō'nyadēśinaḥ paryyantaṁ yāvantaḥ kukarmmakāriṇaḥ prāṇinaḥ santi tē sarvvē duḥkhaṁ yātanāñca gamiṣyanti;
Trængsel og Angest over hvert Menneskes Sjæl, som øver det onde, baade en Jødes først og en Grækers;
10 kintu ā yihūdinō bhinnadēśiparyyantā yāvantaḥ satkarmmakāriṇō lōkāḥ santi tān prati mahimā satkāraḥ śāntiśca bhaviṣyanti|
men Ære og Hæder og Fred over hver den, som gør det gode, baade en Jøde først og en Græker!
11 īśvarasya vicārē pakṣapātō nāsti|
Thi der er ikke Persons Anseelse hos Gud.
12 alabdhavyavasthāśāstrai ryaiḥ pāpāni kr̥tāni vyavasthāśāstrālabdhatvānurūpastēṣāṁ vināśō bhaviṣyati; kintu labdhavyavasthāśāstrā yē pāpānyakurvvan vyavasthānusārādēva tēṣāṁ vicārō bhaviṣyati|
Thi alle de, som have syndet uden Loven, de skulle ogsaa fortabes uden Loven; og alle de, som have syndet under Loven, de skulle dømmes ved Loven;
13 vyavasthāśrōtāra īśvarasya samīpē niṣpāpā bhaviṣyantīti nahi kintu vyavasthācāriṇa ēva sapuṇyā bhaviṣyanti|
thi ikke Lovens Hørere ere retfærdige for Gud, men Lovens Gørere skulle retfærdiggøres —
14 yatō 'labdhavyavasthāśāstrā bhinnadēśīyalōkā yadi svabhāvatō vyavasthānurūpān ācārān kurvvanti tarhyalabdhaśāstrāḥ santō'pi tē svēṣāṁ vyavasthāśāstramiva svayamēva bhavanti|
thi naar Hedninger, som ikke have Loven, af Naturen gøre, hvad Loven kræver, da ere disse, uden at have Loven, sig selv en Lov;
15 tēṣāṁ manasi sākṣisvarūpē sati tēṣāṁ vitarkēṣu ca kadā tān dōṣiṇaḥ kadā vā nirdōṣān kr̥tavatsu tē svāntarlikhitasya vyavasthāśāstrasya pramāṇaṁ svayamēva dadati|
de vise jo Lovens Gerning skreven i deres Hjerter, idet deres Samvittighed vidner med, og Tankerne indbyrdes anklage eller ogsaa forsvare hverandre —
16 yasmin dinē mayā prakāśitasya susaṁvādasyānusārād īśvarō yīśukhrīṣṭēna mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhr̥tvā vicārayiṣyati tasmin vicāradinē tat prakāśiṣyatē|
paa den Dag, da Gud vil dømme Menneskenes skjulte Færd ifølge mit Evangelium ved Jesus Kristus.
17 paśya tvaṁ svayaṁ yihūdīti vikhyātō vyavasthōpari viśvāsaṁ karōṣi,
Men naar du kalder dig Jøde og forlader dig trygt paa Loven og roser dig af Gud
18 īśvaramuddiśya svaṁ ślāghasē, tathā vyavasthayā śikṣitō bhūtvā tasyābhimataṁ jānāsi, sarvvāsāṁ kathānāṁ sāraṁ viviṁkṣē,
og kender hans Villie og værdsætter de forskellige Ting, idet du undervises af Loven,
19 aparaṁ jñānasya satyatāyāścākarasvarūpaṁ śāstraṁ mama samīpē vidyata atō 'ndhalōkānāṁ mārgadarśayitā
og trøster dig til at være blindes Vejleder, et Lys for dem, som ere i Mørke,
20 timirasthitalōkānāṁ madhyē dīptisvarūpō'jñānalōkēbhyō jñānadātā śiśūnāṁ śikṣayitāhamēvēti manyasē|
uforstandiges Opdrager, umyndiges Lærer, idet du i Loven har Udtrykket for Erkendelsen og Sandheden, —
21 parān śikṣayan svayaṁ svaṁ kiṁ na śikṣayasi? vastutaścauryyaniṣēdhavyavasthāṁ pracārayan tvaṁ kiṁ svayamēva cōrayasi?
du altsaa, som lærer andre, du lærer ikke dig selv! Du, som prædiker, at man ikke maa stjæle, du stjæler!
22 tathā paradāragamanaṁ pratiṣēdhan svayaṁ kiṁ paradārān gacchasi? tathā tvaṁ svayaṁ pratimādvēṣī san kiṁ mandirasya dravyāṇi harasi?
Du, som siger, at man ikke maa bedrive Hor, du bedriver Hor! Du, som føler Afsky for Afguderne, du øver Tempelran!
23 yastvaṁ vyavasthāṁ ślāghasē sa tvaṁ kiṁ vyavasthām avamatya nēśvaraṁ sammanyasē?
Du, som roser dig af Loven, du vanærer Gud ved Overtrædelse af Loven!
24 śāstrē yathā likhati "bhinnadēśināṁ samīpē yuṣmākaṁ dōṣād īśvarasya nāmnō nindā bhavati|"
Thi „for eders Skyld bespottes Guds Navn iblandt Hedningerne‟, som der er skrevet.
25 yadi vyavasthāṁ pālayasi tarhi tava tvakchēdakriyā saphalā bhavati; yati vyavasthāṁ laṅghasē tarhi tava tvakchēdō'tvakchēdō bhaviṣyati|
Thi vel gavner Omskærelse, om du holder Loven; men er du Lovens Overtræder, da er din Omskærelse bleven til Forhud.
26 yatō vyavasthāśāstrādiṣṭadharmmakarmmācārī pumān atvakchēdī sannapi kiṁ tvakchēdināṁ madhyē na gaṇayiṣyatē?
Dersom nu Forhuden holder Lovens Forskrifter, vil da ikke hans Forhud blive regnet som Omskærelse?
27 kintu labdhaśāstraśchinnatvak ca tvaṁ yadi vyavasthālaṅghanaṁ karōṣi tarhi vyavasthāpālakāḥ svābhāvikācchinnatvacō lōkāstvāṁ kiṁ na dūṣayiṣyanti?
Og naar den af Natur uomskaarne opfylder Loven, skal han dømme dig, som med Bogstav og Omskærelse er Lovens Overtræder.
28 tasmād yō bāhyē yihūdī sa yihūdī nahi tathāṅgasya yastvakchēdaḥ sa tvakchēdō nahi;
Thi ikke den er Jøde, som er det i det udvortes, ej heller er det Omskærelse, som sker i det udvortes, i Kød;
29 kintu yō jana āntarikō yihūdī sa ēva yihūdī aparañca kēvalalikhitayā vyavasthayā na kintu mānasikō yastvakchēdō yasya ca praśaṁsā manuṣyēbhyō na bhūtvā īśvarād bhavati sa ēva tvakchēdaḥ|
men den, som indvortes er Jøde, og Hjertets Omskærelse i Aand, ikke i Bogstav — hans Ros er ikke af Mennesker, men af Gud.

< rōmiṇaḥ 2 >