< rōmiṇaḥ 2 >

1 hē paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavōttaradānāya panthā nāsti yatō yasmāt karmmaṇaḥ parastvayā dūṣyatē tasmāt tvamapi dūṣyasē, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|
Nakima u na he ni sen nyu wu ndji u sharantawa, Nakima ikpi wa u si sharantawa nitu bari, u wuu tume ni tume. Nakima u sharantawa u si tie kpi bi yi ngame.
2 kintvētādr̥gācāribhyō yaṁ daṇḍam īśvarō niścinōti sa yathārtha iti vayaṁ jānīmaḥ|
Naki ki toh ndji i tron Irji a njanji ani ye joku ni biwa ba ti kpie baki.
3 ataēva hē mānuṣa tvaṁ yādr̥gācāriṇō dūṣayasi svayaṁ yadi tādr̥gācarasi tarhi tvam īśvaradaṇḍāt palāyituṁ śakṣyasīti kiṁ budhyasē?
Nakima ka toh wayi wu indji u sharanta ni biwa ti kpii, wume wu si ti me. Wu yah ndi wu gbujbu ni nfu Irji?
4 aparaṁ tava manasaḥ parivarttanaṁ karttum iśvarasyānugrahō bhavati tanna buddhvā tvaṁ kiṁ tadīyānugrahakṣamācirasahiṣṇutvanidhiṁ tucchīkarōṣi?
Ko wu kpa ndindima tsri wa infu ma ni vu suron ana ye gbagbla na? Wuna toh ndji ndindima musama du nji wu hi ni ti njanji?
5 tathā svāntaḥkaraṇasya kaṭhōratvāt khēdarāhityāccēśvarasya nyāyyavicāraprakāśanasya krōdhasya ca dinaṁ yāvat kiṁ svārthaṁ kōpaṁ sañcinōṣi?
Aman sabo ni son tume ni suron me wa ana tie njanji na, wu si vu'u nfu ni sru ni tume ni vie u nfu, wato ivie u ye tron njanji u Irji.
6 kintu sa ēkaikamanujāya tatkarmmānusārēṇa pratiphalaṁ dāsyati;
Mi no ko nha ndi dede du ma wa ati'a.
7 vastutastu yē janā dhairyyaṁ dhr̥tvā satkarmma kurvvantō mahimā satkārō'maratvañcaitāni mr̥gayantē tēbhyō'nantāyu rdāsyati| (aiōnios g166)
Ni bi wa ba you suron ni tie ndindi chachu'u ba wa nitu zu wo daraja ni drie u kakle. (aiōnios g166)
8 aparaṁ yē janāḥ satyadharmmam agr̥hītvā viparītadharmmam gr̥hlanti tādr̥śā virōdhijanāḥ kōpaṁ krōdhañca bhōkṣyantē|
Naki bi wa ba son tu, ni bi wa ba kamba ni njanji, ba ti biyaya ni rashi njanji, infu ni nfu rigra ni grji ni bawu.
9 ā yihūdinō'nyadēśinaḥ paryyantaṁ yāvantaḥ kukarmmakāriṇaḥ prāṇinaḥ santi tē sarvvē duḥkhaṁ yātanāñca gamiṣyanti;
Irji ni grji ni iya meme ni shinji ne bi vri wawu wa bati meme, ni Yahudawa ni muimla ni Hellinawa.
10 kintu ā yihūdinō bhinnadēśiparyyantā yāvantaḥ satkarmmakāriṇō lōkāḥ santi tān prati mahimā satkāraḥ śāntiśca bhaviṣyanti|
Nakima zuwo ni daraja ni sun si ba he ni bi wa basi ti ndu ndindi wa wu bawu, ni Yahudawa ni mumla, ni yi ni kpa nyime Irji.
11 īśvarasya vicārē pakṣapātō nāsti|
Mi ti titan toh yi, don mini noyi baiwa ri u ruhaniya mi ni noyi gbengblen.
12 alabdhavyavasthāśāstrai ryaiḥ pāpāni kr̥tāni vyavasthāśāstrālabdhatvānurūpastēṣāṁ vināśō bhaviṣyati; kintu labdhavyavasthāśāstrā yē pāpānyakurvvan vyavasthānusārādēva tēṣāṁ vicārō bhaviṣyati|
Wato misi ngyiri mi ni kpa gbengblen ni mi bi u njanji mbu wato u mu, u bi.
13 vyavasthāśrōtāra īśvarasya samīpē niṣpāpā bhaviṣyantīti nahi kintu vyavasthācāriṇa ēva sapuṇyā bhaviṣyanti|
Ziza'a fa mina son du yi ka toh mri ya kpo gbugbu'u mi you suron ndi mi ye ni yi, naki har zizan'a koh na he na. Mi son ndi miti nakima, don mi ni samu mri u Ruhu ndindi ni mi mbi, na ahe ni mbru bi kora.
14 yatō 'labdhavyavasthāśāstrā bhinnadēśīyalōkā yadi svabhāvatō vyavasthānurūpān ācārān kurvvanti tarhyalabdhaśāstrāḥ santō'pi tē svēṣāṁ vyavasthāśāstramiva svayamēva bhavanti|
Mi ban yah Helinawa ni baba u mbru ndji bi toh ni bi wa bana toh na.
15 tēṣāṁ manasi sākṣisvarūpē sati tēṣāṁ vitarkēṣu ca kadā tān dōṣiṇaḥ kadā vā nirdōṣān kr̥tavatsu tē svāntarlikhitasya vyavasthāśāstrasya pramāṇaṁ svayamēva dadati|
Ni naki tie mba rju he ni kora ndi tron'a he nimi suron mba. U mi dri mba ngame ahi sheda ni bawu, u tunani mba ko ka vu ba ni meme ko ka kri ngba ni bawu
16 yasmin dinē mayā prakāśitasya susaṁvādasyānusārād īśvarō yīśukhrīṣṭēna mānuṣāṇām antaḥkaraṇānāṁ gūḍhābhiprāyān dhr̥tvā vicārayiṣyati tasmin vicāradinē tat prakāśiṣyatē|
u ni Irji ngame. Ani he naki ni vi wa Irji ni rju ni mi dri ba ndji wawu'u ni kora, ni tu nkon u tre Ma, ni Yesu Kristi.
17 paśya tvaṁ svayaṁ yihūdīti vikhyātō vyavasthōpari viśvāsaṁ karōṣi,
Nakima wu si you tume ndi wu uhi Bayahude, wu sun ni tu tron, ndi ni wru wo ni san ni mi Irji.
18 īśvaramuddiśya svaṁ ślāghasē, tathā vyavasthayā śikṣitō bhūtvā tasyābhimataṁ jānāsi, sarvvāsāṁ kathānāṁ sāraṁ viviṁkṣē,
Wu toh mre ma, ndi toh kpi wa ba he ni nkanka naki, kuma u kpa bla ni mi tron.
19 aparaṁ jñānasya satyatāyāścākarasvarūpaṁ śāstraṁ mama samīpē vidyata atō 'ndhalōkānāṁ mārgadarśayitā
Naki wu he ni gabagadi nitu ndi wu u vu wo ni bi fie, ndi kpah ni bi wa ba he ni mi bu'u.
20 timirasthitalōkānāṁ madhyē dīptisvarūpō'jñānalōkēbhyō jñānadātā śiśūnāṁ śikṣayitāhamēvēti manyasē|
Gbi ton ni wa ana he ni toh na, u tsro ni mri bi tsitsa, u andi ni mi tron wu he ni kpi wa a shafi toh ni kuma njanji, u nihe ikpe yi ahe ni mi son me?
21 parān śikṣayan svayaṁ svaṁ kiṁ na śikṣayasi? vastutaścauryyaniṣēdhavyavasthāṁ pracārayan tvaṁ kiṁ svayamēva cōrayasi?
Bi yi wa tsro bari, bina tsro tumbi na? Bi wa bi tre na tie y'bi na, bina y'bi?
22 tathā paradāragamanaṁ pratiṣēdhan svayaṁ kiṁ paradārān gacchasi? tathā tvaṁ svayaṁ pratimādvēṣī san kiṁ mandirasya dravyāṇi harasi?
Biyi wa bi tre duba na tie ntran na, bina ni tie ntran na? Biyi bi tre duba na ti gumaka na, bina tie gumaka na? Biyi wa bi tre duba na tie y'bi na, bina y'bi sessren me na?
23 yastvaṁ vyavasthāṁ ślāghasē sa tvaṁ kiṁ vyavasthām avamatya nēśvaraṁ sammanyasē?
Biyi wa bi ngyiri nimi tron, bina kpa Irji tsri ni mi lah tree u wa ba hu tron na?
24 śāstrē yathā likhati "bhinnadēśināṁ samīpē yuṣmākaṁ dōṣād īśvarasya nāmnō nindā bhavati|"
Naki ba kpa nde Irji tie meme ni mi bi kora nitu mbi.
25 yadi vyavasthāṁ pālayasi tarhi tava tvakchēdakriyā saphalā bhavati; yati vyavasthāṁ laṅghasē tarhi tava tvakchēdō'tvakchēdō bhaviṣyati|
Gbi gbi you grji ana he ni mah ma ni yi. Inde bi kiyaye doka, aman inde bi yi wa bina hu doka na, you grji bi akam ti na ana you grji na.
26 yatō vyavasthāśāstrādiṣṭadharmmakarmmācārī pumān atvakchēdī sannapi kiṁ tvakchēdināṁ madhyē na gaṇayiṣyatē?
Nakima inde ndji wa bana you grji ni u na, ani kiyaye bukatu tron wawu'u bana iya ban wa bana you grji ni wu ni matsayi wa ba you grji niwu?
27 kintu labdhaśāstraśchinnatvak ca tvaṁ yadi vyavasthālaṅghanaṁ karōṣi tarhi vyavasthāpālakāḥ svābhāvikācchinnatvacō lōkāstvāṁ kiṁ na dūṣayiṣyanti?
Nakima inde ndji wa ba you grji ni wu na u yi ani kiyaye dokoki ba wawu, ana yah sharanta yi bi you grji u tron na? Naki a he inde bi hei ni tron ba nha, aman ana hu tron na.
28 tasmād yō bāhyē yihūdī sa yihūdī nahi tathāṅgasya yastvakchēdaḥ sa tvakchēdō nahi;
Naki wawu na hi Bayahude ni ra na, ana wa ba you grji nda han tan na
29 kintu yō jana āntarikō yihūdī sa ēva yihūdī aparañca kēvalalikhitayā vyavasthayā na kintu mānasikō yastvakchēdō yasya ca praśaṁsā manuṣyēbhyō na bhūtvā īśvarād bhavati sa ēva tvakchēdaḥ|
Naki a Bayahude u mi, naki me ba yo grji u suron mba Ruhu ndindi ana ibe na, bibi ndji kima ana ndji ni zu wo ni u na, se Irji.

< rōmiṇaḥ 2 >