< rōmiṇaḥ 14 >
1 yō janō'dr̥ḍhaviśvāsastaṁ yuṣmākaṁ saṅginaṁ kuruta kintu sandēhavicārārthaṁ nahi|
Primiți-l pe cel slab în credință, dar nu pentru dispute îndoielnice.
2 yatō niṣiddhaṁ kimapi khādyadravyaṁ nāsti, kasyacijjanasya pratyaya ētādr̥śō vidyatē kintvadr̥ḍhaviśvāsaḥ kaścidaparō janaḥ kēvalaṁ śākaṁ bhuṅktaṁ|
Fiindcă unul crede că poate mânca de toate; altul, care este slab, mănâncă verdețuri.
3 tarhi yō janaḥ sādhāraṇaṁ dravyaṁ bhuṅktē sa viśēṣadravyabhōktāraṁ nāvajānīyāt tathā viśēṣadravyabhōktāpi sādhāraṇadravyabhōktāraṁ dōṣiṇaṁ na kuryyāt, yasmād īśvarastam agr̥hlāt|
Cel ce mănâncă să nu disprețuiască pe cel ce nu mănâncă; și cel ce nu mănâncă să nu judece pe cel ce mănâncă; fiindcă Dumnezeu l-a primit.
4 hē paradāsasya dūṣayitastvaṁ kaḥ? nijaprabhōḥ samīpē tēna padasthēna padacyutēna vā bhavitavyaṁ sa ca padastha ēva bhaviṣyati yata īśvarastaṁ padasthaṁ karttuṁ śaknōti|
Cine ești tu care judeci pe servitorul altuia? Pentru propriul său stăpân stă în picioare sau cade. Da, el va fi sprijinit; fiindcă Dumnezeu este în stare să îl facă să stea în picioare.
5 aparañca kaścijjanō dinād dinaṁ viśēṣaṁ manyatē kaścittu sarvvāṇi dināni samānāni manyatē, ēkaikō janaḥ svīyamanasi vivicya niścinōtu|
Unul prețuiește o zi mai presus decât pe alta; dar altul prețuiește toate zilele la fel. Fiecare să fie deplin convins în mintea lui.
6 yō janaḥ kiñcana dinaṁ viśēṣaṁ manyatē sa prabhubhaktyā tan manyatē, yaśca janaḥ kimapi dinaṁ viśēṣaṁ na manyatē sō'pi prabhubhaktyā tanna manyatē; aparañca yaḥ sarvvāṇi bhakṣyadravyāṇi bhuṅktē sa prabhubhaktayā tāni bhuṅktē yataḥ sa īśvaraṁ dhanyaṁ vakti, yaśca na bhuṅktē sō'pi prabhubhaktyaiva na bhuñjāna īśvaraṁ dhanyaṁ brūtē|
Cel ce respectă ziua, o respectă pentru Domnul; și cel ce nu respectă ziua, pentru Domnul nu o respectă. Cel ce mănâncă, mănâncă pentru Domnul; fiindcă aduce mulțumiri lui Dumnezeu; și cel ce nu mănâncă, pentru Domnul nu mănâncă și aduce mulțumiri lui Dumnezeu.
7 aparam asmākaṁ kaścit nijanimittaṁ prāṇān dhārayati nijanimittaṁ mriyatē vā tanna;
Fiindcă niciunul dintre noi nu trăiește pentru el însuși, și nimeni nu moare pentru el însuși.
8 kintu yadi vayaṁ prāṇān dhārayāmastarhi prabhunimittaṁ dhārayāmaḥ, yadi ca prāṇān tyajāmastarhyapi prabhunimittaṁ tyajāmaḥ, ataēva jīvanē maraṇē vā vayaṁ prabhōrēvāsmahē|
Căci dacă trăim, pentru Domnul trăim, și dacă murim, pentru Domnul murim; așadar dacă trăim sau dacă murim, suntem ai Domnului.
9 yatō jīvantō mr̥tāścētyubhayēṣāṁ lōkānāṁ prabhutvaprāptyarthaṁ khrīṣṭō mr̥ta utthitaḥ punarjīvitaśca|
Căci pentru aceasta Cristos deopotrivă a murit și a înviat, și a trăit din nou ca să fie Domn deopotrivă al morților și al viilor.
10 kintu tvaṁ nijaṁ bhrātaraṁ kutō dūṣayasi? tathā tvaṁ nijaṁ bhrātaraṁ kutastucchaṁ jānāsi? khrīṣṭasya vicārasiṁhāsanasya sammukhē sarvvairasmābhirupasthātavyaṁ;
Dar de ce judeci tu pe fratele tău? Sau de ce faci tu de nimic pe fratele tău? Fiindcă toți vom sta în picioare înaintea scaunului de judecată al lui Cristos.
11 yādr̥śaṁ likhitam āstē, parēśaḥ śapathaṁ kurvvan vākyamētat purāvadat| sarvvō janaḥ samīpē mē jānupātaṁ kariṣyati| jihvaikaikā tathēśasya nighnatvaṁ svīkariṣyati|
Fiindcă este scris: Așa cum eu trăiesc, spune Domnul, mie mi se va pleca fiecare genunchi și fiecare limbă va mărturisi lui Dumnezeu.
12 ataēva īśvarasamīpē'smākam ēkaikajanēna nijā kathā kathayitavyā|
Așadar, fiecare dintre noi va da socoteală despre el însuși lui Dumnezeu.
13 itthaṁ sati vayam adyārabhya parasparaṁ na dūṣayantaḥ svabhrātu rvighnō vyāghātō vā yanna jāyēta tādr̥śīmīhāṁ kurmmahē|
De aceea să nu ne mai judecăm unii pe alții; ci mai bine, judecați aceasta: nimeni să nu pună piatră de cădere sau ocazie de poticnire în calea fratelui.
14 kimapi vastu svabhāvatō nāśuci bhavatītyahaṁ jānē tathā prabhunā yīśukhrīṣṭēnāpi niścitaṁ jānē, kintu yō janō yad dravyam apavitraṁ jānītē tasya kr̥tē tad apavitram āstē|
Știu și sunt convins prin Domnul Isus, că nimic nu este necurat în sine; dar pentru cel ce consideră vreun lucru a fi necurat, pentru acela este necurat.
15 ataēva tava bhakṣyadravyēṇa tava bhrātā śōkānvitō bhavati tarhi tvaṁ bhrātaraṁ prati prēmnā nācarasi| khrīṣṭō yasya kr̥tē svaprāṇān vyayitavān tvaṁ nijēna bhakṣyadravyēṇa taṁ na nāśaya|
Dar dacă fratele tău se mâhnește din cauza mâncării tale, tu nu mai umbli conform dragostei creștine. Nu nimici cu mâncarea ta pe acela pentru care a murit Cristos.
16 aparaṁ yuṣmākam uttamaṁ karmma ninditaṁ na bhavatu|
Așadar binele vostru să nu fie vorbit de rău;
17 bhakṣyaṁ pēyañcēśvararājyasya sārō nahi, kintu puṇyaṁ śāntiśca pavitrēṇātmanā jāta ānandaśca|
Fiindcă împărăția lui Dumnezeu nu este mâncare și băutură, ci dreptate și pace și bucurie în Duhul Sfânt.
18 ētai ryō janaḥ khrīṣṭaṁ sēvatē, sa ēvēśvarasya tuṣṭikarō manuṣyaiśca sukhyātaḥ|
Fiindcă cel ce servește lui Cristos în acestea, este plăcut lui Dumnezeu și aprobat de oameni.
19 ataēva yēnāsmākaṁ sarvvēṣāṁ parasparam aikyaṁ niṣṭhā ca jāyatē tadēvāsmābhi ryatitavyaṁ|
Așadar, să urmărim cele ale păcii și cele ale edificării unuia de către altul.
20 bhakṣyārtham īśvarasya karmmaṇō hāniṁ mā janayata; sarvvaṁ vastu pavitramiti satyaṁ tathāpi yō janō yad bhuktvā vighnaṁ labhatē tadarthaṁ tad bhadraṁ nahi|
Nu distruge lucrarea lui Dumnezeu din cauza mâncării. Într-adevăr, toate lucrurile sunt pure; dar este rău pentru acel om care mănâncă spre poticnire.
21 tava māṁsabhakṣaṇasurāpānādibhiḥ kriyābhi ryadi tava bhrātuḥ pādaskhalanaṁ vighnō vā cāñcalyaṁ vā jāyatē tarhi tadbhōjanapānayōstyāgō bhadraḥ|
Bine este să nu mănânci carne, nici să nu bei vin, nici să nu faci ceva prin care fratele tău se împiedică, sau este poticnit, sau este făcut slab.
22 yadi tava pratyayastiṣṭhati tarhīśvarasya gōcarē svāntarē taṁ gōpaya; yō janaḥ svamatēna svaṁ dōṣiṇaṁ na karōti sa ēva dhanyaḥ|
Ai credință? Să o ai pentru tine însuți înaintea lui Dumnezeu. Ferice de cel ce nu se condamnă pe sine însuși în acel lucru pe care îl permite.
23 kintu yaḥ kaścit saṁśayya bhuṅktē'rthāt na pratītya bhuṅktē, sa ēvāvaśyaṁ daṇḍārhō bhaviṣyati, yatō yat pratyayajaṁ nahi tadēva pāpamayaṁ bhavati|
Iar cel ce se îndoiește, dacă mănâncă, este damnat, pentru că nu mănâncă din credință; fiindcă orice nu este din credință este păcat.