< rōmiṇaḥ 14 >
1 yō janō'dr̥ḍhaviśvāsastaṁ yuṣmākaṁ saṅginaṁ kuruta kintu sandēhavicārārthaṁ nahi|
Ititse b́ imnetiyon maawuk wotts asho b́ keewo de'ere bako b́ took asaabiyats moosho tuuzk'ayere.
2 yatō niṣiddhaṁ kimapi khādyadravyaṁ nāsti, kasyacijjanasya pratyaya ētādr̥śō vidyatē kintvadr̥ḍhaviśvāsaḥ kaścidaparō janaḥ kēvalaṁ śākaṁ bhuṅktaṁ|
Dab ash iko konnari keewo móósh faliyit imnetiyo detsetwe, b́ imnetiyon kup'eraw ashonmó worfi maay mec'ro meetuwe.
3 tarhi yō janaḥ sādhāraṇaṁ dravyaṁ bhuṅktē sa viśēṣadravyabhōktāraṁ nāvajānīyāt tathā viśēṣadravyabhōktāpi sādhāraṇadravyabhōktāraṁ dōṣiṇaṁ na kuryyāt, yasmād īśvarastam agr̥hlāt|
Mansh jam keew meyiru asho mááraw asho gac'k'aye, máárawonwere meet asho ats angshk'aye, Ik'o bínowere dek're.
4 hē paradāsasya dūṣayitastvaṁ kaḥ? nijaprabhōḥ samīpē tēna padasthēna padacyutēna vā bhavitavyaṁ sa ca padastha ēva bhaviṣyati yata īśvarastaṁ padasthaṁ karttuṁ śaknōti|
Bére, ash k'oshi guutso ats angshiruwan nee kone? Bí b́ need'iyal wee b́ dihiyal b́ doonzo kis'e. Dab Ik'o bín need'iyo b́ falituwotse kup'ar need'ituwe.
5 aparañca kaścijjanō dinād dinaṁ viśēṣaṁ manyatē kaścittu sarvvāṇi dināni samānāni manyatē, ēkaikō janaḥ svīyamanasi vivicya niścinōtu|
Mank'o aawu iko aawu ikoniyere bogo mangfe et gawiruwo beyo falituwe, ando k'oshonu aawu jamwots mango taale bako aawwotsitse bogabogo aaliye ett asaabirwe. Eshe hanan arts keewwotsatse asho ik ikon b́nibots bíamantsok'o woshuwe.
6 yō janaḥ kiñcana dinaṁ viśēṣaṁ manyatē sa prabhubhaktyā tan manyatē, yaśca janaḥ kimapi dinaṁ viśēṣaṁ na manyatē sō'pi prabhubhaktyā tanna manyatē; aparañca yaḥ sarvvāṇi bhakṣyadravyāṇi bhuṅktē sa prabhubhaktayā tāni bhuṅktē yataḥ sa īśvaraṁ dhanyaṁ vakti, yaśca na bhuṅktē sō'pi prabhubhaktyaiva na bhuñjāna īśvaraṁ dhanyaṁ brūtē|
Ik aawo k'osh aawoniyere bogshde'er mangiyituwo b́ beyal han b́ k'alirwe doonzo mangosha ettniye, jam naari mishono meyiruwo doonzo mangosha etniye b́meyiri, b́ meyiru mishosh Ik'o údituwe, jam naari mishono marawo doonzo mangosha err maratse, maa b́ k'aztsotsno Ik'o údituwe.
7 aparam asmākaṁ kaścit nijanimittaṁ prāṇān dhārayati nijanimittaṁ mriyatē vā tanna;
Noyitsere ikonuworu b́ kashon wotowa b́ k'iron b́tokkaliye.
8 kintu yadi vayaṁ prāṇān dhārayāmastarhi prabhunimittaṁ dhārayāmaḥ, yadi ca prāṇān tyajāmastarhyapi prabhunimittaṁ tyajāmaḥ, ataēva jīvanē maraṇē vā vayaṁ prabhōrēvāsmahē|
Nobeyalo doonzosha nobeeti, no k'iriyalo doonzosha no k'iriti, eshe nobeyalo, nok'iriyalo doonzok noone,
9 yatō jīvantō mr̥tāścētyubhayēṣāṁ lōkānāṁ prabhutvaprāptyarthaṁ khrīṣṭō mr̥ta utthitaḥ punarjīvitaśca|
Eshe Krstos k'irt k'irotse b́ tuu kashon betuwotsnat k'irtsuwotssh doonz wotoshe.
10 kintu tvaṁ nijaṁ bhrātaraṁ kutō dūṣayasi? tathā tvaṁ nijaṁ bhrātaraṁ kutastucchaṁ jānāsi? khrīṣṭasya vicārasiṁhāsanasya sammukhē sarvvairasmābhirupasthātavyaṁ;
Bére, nee n eshuwats eegoshe n angshiri? Wee ni eshuwi eegishe n gac'iri? No únets Ik' angshi jori shinats ned'ituwone.
11 yādr̥śaṁ likhitam āstē, parēśaḥ śapathaṁ kurvvan vākyamētat purāvadat| sarvvō janaḥ samīpē mē jānupātaṁ kariṣyati| jihvaikaikā tathēśasya nighnatvaṁ svīkariṣyati|
Manwere, «Taa kashon betuwo taane etfe Ik'oni, Ash jamo b́ gurbon tshinatse tuk'umalituwe, B́ alberon taa Ik' twottsok'o gawituwe» ett guut'ere.
12 ataēva īśvarasamīpē'smākam ēkaikajanēna nijā kathā kathayitavyā|
Eshe notook tookon no took fini jangosh Ik' shinats t'inr aatetwone.
13 itthaṁ sati vayam adyārabhya parasparaṁ na dūṣayantaḥ svabhrātu rvighnō vyāghātō vā yanna jāyēta tādr̥śīmīhāṁ kurmmahē|
Eshe iko ikats angshk'aye, ernmó asho b́ eshuwsh weratse kambo wee t'úgo gedk'azosh no atso korde'one.
14 kimapi vastu svabhāvatō nāśuci bhavatītyahaṁ jānē tathā prabhunā yīśukhrīṣṭēnāpi niścitaṁ jānē, kintu yō janō yad dravyam apavitraṁ jānītē tasya kr̥tē tad apavitram āstē|
Ik keewo kiime err asaabiru ashosh keew man kima b́ wotiti bako kon naari keewonworu b́ tookon kim b́ woterawok'o taa doonzo Iyesusn t'iwintsdek' danre.
15 ataēva tava bhakṣyadravyēṇa tava bhrātā śōkānvitō bhavati tarhi tvaṁ bhrātaraṁ prati prēmnā nācarasi| khrīṣṭō yasya kr̥tē svaprāṇān vyayitavān tvaṁ nijēna bhakṣyadravyēṇa taṁ na nāśaya|
Nee n meyiru mishi jangon ni eshush t'ugo n wotiyal shúnonaliye nbeyiri, eshe Krstos bísh b́k'irts asho n meyiru mishi jangon b́ t'afitwok'o woshk'aye.
16 aparaṁ yuṣmākam uttamaṁ karmma ninditaṁ na bhavatu|
Eshe itoke sheeng keew wotts keewo k'oshuwots bok'efetuwok'o woshk'ayere.
17 bhakṣyaṁ pēyañcēśvararājyasya sārō nahi, kintu puṇyaṁ śāntiśca pavitrēṇātmanā jāta ānandaśca|
Ik' mengsto S'ayin shayiron datsetsetk kááwe, jeenonat gene'ona bako, móónat úshi keewaliye.
18 ētai ryō janaḥ khrīṣṭaṁ sēvatē, sa ēvēśvarasya tuṣṭikarō manuṣyaiśca sukhyātaḥ|
Han jangosh Krstissh guuts wotts asho Ik'o geneúshituwe, ashoknowere údeek wotituwe.
19 ataēva yēnāsmākaṁ sarvvēṣāṁ parasparam aikyaṁ niṣṭhā ca jāyatē tadēvāsmābhi ryatitavyaṁ|
Eshe jeenwoto bín datsetuwonat no ats atseyo bín nokup'it keewon sha'owone.
20 bhakṣyārtham īśvarasya karmmaṇō hāniṁ mā janayata; sarvvaṁ vastu pavitramiti satyaṁ tathāpi yō janō yad bhuktvā vighnaṁ labhatē tadarthaṁ tad bhadraṁ nahi|
Mishi jangosh Ik' fino gakk'ayone. Mish jamo s'ayine, ernmó k'osh ashosh t'ug wotitu mish móó dáree.
21 tava māṁsabhakṣaṇasurāpānādibhiḥ kriyābhi ryadi tava bhrātuḥ pādaskhalanaṁ vighnō vā cāñcalyaṁ vā jāyatē tarhi tadbhōjanapānayōstyāgō bhadraḥ|
Eshe ni eshúsh t'úg wotk'azosh meetso maak'azo, Weyinyon dútsets biro úsh k'azo, wee kon naari t'ug wotituwo fino fin k'azo sheenge b́ wotiti.
22 yadi tava pratyayastiṣṭhati tarhīśvarasya gōcarē svāntarē taṁ gōpaya; yō janaḥ svamatēna svaṁ dōṣiṇaṁ na karōti sa ēva dhanyaḥ|
Eshe imnetiyan itnat Ik' dagots wotowe, err n amants keewo b́k'alor b́ maac'o bín b́gac'erawu asho údekee.
23 kintu yaḥ kaścit saṁśayya bhuṅktē'rthāt na pratītya bhuṅktē, sa ēvāvaśyaṁ daṇḍārhō bhaviṣyati, yatō yat pratyayajaṁ nahi tadēva pāpamayaṁ bhavati|
B́ amaneraniyere meyiru ashonmó b́ k'aliruwo imnetiyatse tuutson wot b́ k'aztsosh bíyats angshetuwe, imnetiyon k'aleraw keewu jamo morre.